Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.44 nityam avyaktam anutpadyamānatvāt /
SKBh zu SāṃKār, 10.2, 1.45 na hi bhūtānīva kutaścid utpadyata iti nityaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.52 tathā vyaktaṃ liṅgam aliṅgam avyaktaṃ nityatvāt /
SKBh zu SāṃKār, 11.2, 1.46 anityaṃ vyaktaṃ nityaṃ pradhānam /
SKBh zu SāṃKār, 11.2, 1.47 tathā nityaḥ pumān /
SKBh zu SāṃKār, 39.2, 1.10 ke nityāḥ ke vānityāḥ /
SKBh zu SāṃKār, 39.2, 1.12 sūkṣmās tanmātrasaṃjñakās teṣāṃ madhye niyatā nityāḥ /
SKBh zu SāṃKār, 39.2, 1.16 tasmād ete viśeṣāḥ sūkṣmā nityā iti /
SKBh zu SāṃKār, 60.2, 1.5 ato nityasya tasyārtham apārthaṃ carati kurute /