Occurrences

Vaiśeṣikasūtravṛtti

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 13.1, 1.0 adravyavattvād vāyuvad dravyatvanityatve diśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 31.1, 1.0 uccaritapradhvaṃso nityairvaidharmyam tasmādanityaḥ /
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 2, 2, 37.1, 2.0 nanu nityaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 3, 2, 5, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 26.1, 1.0 paramāṇuparimāṇaṃ parimaṇḍalam tannityam //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 1.0 etatpūrvasūtramanityaviṣayamapi nityeṣvākāśādiṣu yathāsambhavaṃ vyākhyātaṃ boddhavyam //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya vā pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 4.0 jātervyaktau viśeṣāṇāṃ ca nityadravyeṣu samavāyaḥ ityuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 7, 2, 31.1, 1.0 yathā salliṅgāviśeṣād eko bhāvas tathā ihaliṅgāviśeṣādekaḥ samavāyo vṛttirahito nityo niravayavaśca //