Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 14.1 om ukthaśā yaja somasyetījyāyai saṃpreṣito ye3 yajāmaha ity āgūrya nityayaiva yajati vyavānyevānuvaṣaṭkaroti //
Atharvaprāyaścittāni
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 21.0 vāruṇaḥ puroḍāśo nityāḥ purastāddhomāḥ //
AVPr, 1, 2, 24.0 maitraḥ puroḍāśo nityāḥ purastāddhomāḥ //
AVPr, 2, 1, 5.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 1, 8.0 atha yasyāgnihotraṃ tṛtīye nityahomakāle vicchidyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 10.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 2, 12.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 3, 11.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 4, 3.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 7, 3.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 7, 7.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 7, 12.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 7, 19.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 7, 24.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 7, 31.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 7, 36.0 nityāḥ purastāddhomāḥ //
AVPr, 2, 8, 9.0 nityāḥ purastāddhomāḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 104, 1.1 kaḥ pṛśniṃ dhenuṃ varuṇena dattām atharvane sudughāṃ nityavatsām /
AVŚ, 9, 4, 21.2 ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ //
AVŚ, 18, 1, 30.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 5.2 apāṃ tathaiva saṃyogān nityo medhyaḥ kamaṇḍaluḥ //
BaudhDhS, 2, 3, 1.1 nityodakī nityayajñopavītī nityasvādhyāyī vṛṣalānnavarjī /
BaudhDhS, 2, 3, 1.1 nityodakī nityayajñopavītī nityasvādhyāyī vṛṣalānnavarjī /
BaudhDhS, 2, 3, 1.1 nityodakī nityayajñopavītī nityasvādhyāyī vṛṣalānnavarjī /
BaudhDhS, 2, 5, 16.1 ye nityā bhāktikāḥ syus teṣām anuparodhena saṃvibhāgo vihitaḥ //
BaudhDhS, 2, 11, 30.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 7.1 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 8.1 apunarbhavaṃ nayatīti nityaḥ //
BaudhDhS, 4, 1, 26.2 praṇavo vyāhṛtayaś caiva nityaṃ brahma sanātanam //
BaudhDhS, 4, 1, 27.1 praṇave nityayuktasya vyāhṛtīṣu ca saptasu /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 62.1 tasya nitye 'dhibrahmacaryaṃ triṣavaṇam abhiṣeka utsannaśayyā āsanaṃ ca //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 9.0 nityā dhruvasya //
BaudhŚS, 18, 12, 16.0 nityā pātnīvatasya //
BaudhŚS, 18, 14, 8.0 nityokthyasya //
BaudhŚS, 18, 14, 12.0 nityā marutvatīyānām //
BaudhŚS, 18, 14, 13.0 nityā māhendrasya //
BaudhŚS, 18, 14, 17.0 nityā hāriyojanasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 10.0 mantrānte nityaḥ svāhākāraḥ //
BhārGS, 1, 18, 11.1 aupāsano nityo dhāryaḥ //
BhārGS, 1, 27, 1.7 eha vatsaḥ krandatv ā kumāra ā dhenavo bahulā nityavatsāḥ /
BhārGS, 3, 6, 13.0 athāsya brahmacaryam adhi nitye //
BhārGS, 3, 21, 6.0 nityeṣu caivam eva syāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 6.1 nityavat pūrvau kalpāv eke samāmananti //
BhārŚS, 7, 1, 7.0 sa nityakāmaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 22.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 8.0 nityau ca śaśakarṇau tṛtīye //
DrāhŚS, 8, 2, 25.0 nityaśca sāmatṛcaḥ //
DrāhŚS, 8, 3, 2.0 tṛtīyāt sāhasrād ājyāni nityair vikalpante //
Gautamadharmasūtra
GautDhS, 1, 5, 4.1 nityasvādhyāyaḥ //
GautDhS, 2, 1, 29.1 teṣu tu nityayuktaḥ syāt //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 27.0 mekhalādhāraṇabhaikṣacaryadaṇḍadhāraṇasamidādhānodakopasparśanaprātarabhivādā ity ete nityadharmāḥ //
GobhGS, 3, 2, 55.0 tatraitāni nityavratāni bhavanti //
GobhGS, 4, 5, 11.0 nityaprayuktānāṃ tu prathamaprayogeṣu //
GobhGS, 4, 7, 42.0 prācyūrdhvāvācībhyo 'harahar nityaprayogaḥ //
GobhGS, 4, 8, 9.0 nityaprayogaḥ //
Gopathabrāhmaṇa
GB, 2, 4, 15, 10.0 aindrāvaruṇam asyaitan nityam uktham //
GB, 2, 4, 16, 14.0 aindrābārhaspatyam asyaitan nityam uktham //
GB, 2, 4, 17, 10.0 aindrāvaiṣṇavam asyaitan nityam uktham //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 2.0 mantrānte nityaḥ svāhākāraḥ //
HirGS, 1, 22, 3.1 nityo dhāryaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 7.0 nitye yajñopavītodakācamane //
JaimGS, 1, 3, 11.0 nityo 'gniḥ purastāt sviṣṭakṛd ante 'nyatra vapāhomājyahomābhyām //
Kauśikasūtra
KauśS, 7, 4, 5.0 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 8, 8, 22.0 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 13, 2, 12.1 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 13, 43, 7.1 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 14, 3, 5.1 nityān purastāddhomān hutvājyabhāgau ca //
Kaṭhopaniṣad
KaṭhUp, 2, 10.2 tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam //
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
KaṭhUp, 3, 15.1 aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavacca yat /
KaṭhUp, 5, 13.1 nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
Khādiragṛhyasūtra
KhādGS, 4, 1, 2.0 nityaprayuktānām āditaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 18.0 tāno vā nityatvāt //
KātyŚS, 5, 3, 5.0 trīṇi vā nityatvāt //
KātyŚS, 5, 4, 23.0 nityebhyo 'dhikāny aindrāgnaḥ payasye vāruṇīṃ mārutī kāya ekakapālaḥ //
KātyŚS, 5, 7, 7.0 nityebhyo 'dhikāni //
KātyŚS, 5, 11, 4.0 nityebhyo 'dhikāni //
KātyŚS, 10, 9, 23.0 nityā vā prātarāhutiśruteḥ //
KātyŚS, 20, 4, 14.0 nityodakaṃ devayajanaṃ purastāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 18.0 pālāśyaḥ samidho nityāḥ paridhivṛkṣāṇāṃ vā //
KāṭhGS, 43, 5.0 nitye vratopāyane brāhmaṇā vratapataya iti caturtham //
KāṭhGS, 58, 4.0 raudrībhir abhijuhuyān nityābhiś ca //
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 2.0 nityahotāraṃ tvā kave dyumantaḥ samidhīmahi //
MS, 2, 13, 7, 10.5 astam arvanta āśavo 'staṃ nityāso vājinaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.2 nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ //
Mānavagṛhyasūtra
MānGS, 2, 3, 4.0 āśvayujyāṃ paurṇamāsyāṃ prātarnityeṣu sthālīpākeṣu sthālīpākam anvāyātayati //
MānGS, 2, 13, 6.11 gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm /
Nirukta
N, 1, 1, 16.0 indriyanityaṃ vacanam audumbarāyaṇaḥ //
N, 1, 2, 5.0 puruṣavidyānityatvāt karmasampattir mantro vede //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 4.1 etan nityaṃ sarvatra //
PārGS, 3, 10, 32.0 nityāni nivarteran vaitānavarjam //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
Vaitānasūtra
VaitS, 2, 3, 16.1 aparāgnyoḥ kāmyam agnihotraṃ nityam ity ācāryāḥ //
VaitS, 6, 2, 34.1 asyottamayā paridadhāti nityayā vā //
VaitS, 6, 3, 7.1 nityau vottare pakṣe /
VaitS, 8, 5, 7.1 śrīkāmasya nityam agnīnāṃ jāgaraṇam //
Vasiṣṭhadharmasūtra
VasDhS, 3, 25.1 kṣatriyasya tu tan nityam eva rakṣaṇādhikārāt //
VasDhS, 8, 17.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
VasDhS, 8, 17.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
VasDhS, 8, 17.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
VasDhS, 10, 15.1 araṇyanityaḥ //
VasDhS, 10, 17.1 araṇyanityasya jitendriyasya sarvendriyaprītinivartakasya /
VasDhS, 12, 14.2 snātakānāṃ tu nityaṃ syād antarvāsas tathottaram /
VasDhS, 25, 3.2 nityayuktāḥ pramucyante pātakebhyo na saṃśayaḥ //
VasDhS, 25, 8.2 yogaḥ paraṃ tapo nityaṃ tasmād yuktaḥ sadā bhavet //
VasDhS, 25, 9.1 praṇave nityayuktaḥ syād vyāhṛtīṣu ca saptasu /
Vārāhagṛhyasūtra
VārGS, 2, 11.1 eṣa karmānto bahirdvāre 'gnir nityaḥ /
VārGS, 9, 16.0 nityavratāny āhur ācāryāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 37.1 somayājino 'māvāsyāyāṃ nityaṃ saṃnayanaṃ yathākāmy asomayājinaḥ //
VārŚS, 1, 3, 3, 15.1 avakṛṣyāgrataram idhmād ūrdhve samidhāv ādadhāti nityahotāraṃ tveti /
VārŚS, 1, 5, 1, 8.1 sārparājñībhir gārhapatyaṃ nityena cādadhāti //
VārŚS, 1, 5, 2, 6.1 gataśriyo nityadhāraṇam āhavanīyasya yathākāmyagataśriyaḥ //
VārŚS, 1, 6, 7, 33.1 purastān nityasya tṛtīyaḥ svāhākāraḥ pūrṇapātrasthāne //
VārŚS, 1, 7, 4, 8.1 varṣīyo nityād barhir upamūlalūnaṃ varṣīyān idhmaḥ //
VārŚS, 1, 7, 4, 9.1 agreṇa nityam āhavanīyam atihāraḥ //
VārŚS, 2, 1, 2, 7.1 ekādaśa nityā upem asṛkṣīti tisraḥ samās tvāgna iti daśa //
VārŚS, 3, 2, 1, 31.2 dvitīyaṃ nityena mitvāyaṃ purobhūr iti pañcamī //
VārŚS, 3, 3, 4, 13.1 sadyo rājānaṃ krīṇāti daśabhiḥ sāṇḍair vatsatarair nityaiś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 4.0 sa eṣa brahmacāriṇo yajño nityapratataḥ //
ĀpDhS, 1, 11, 21.0 nityapraśnasya cāvidhinā //
ĀpDhS, 1, 14, 10.0 nityā ca pūjā yathopadeśam //
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
ĀpDhS, 1, 23, 2.4 tasmāt kāyāḥ prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ //
ĀpDhS, 1, 28, 9.0 mātā putratvasya bhūyāṃsi karmāṇy ārabhate tasyāṃ śuśrūṣā nityā patitāyām api //
ĀpDhS, 2, 1, 12.0 nityaṃ loka upadiśanti //
ĀpDhS, 2, 4, 9.0 ya etān avyagro yathopadeśaṃ kurute nityaḥ svargaḥ puṣṭiś ca //
ĀpDhS, 2, 7, 1.0 sa eṣa prājāpatyaḥ kuṭumbino yajño nityapratataḥ //
ĀpDhS, 2, 9, 10.0 ye nityā bhāktikās teṣām anuparodhena saṃvibhāgo vihitaḥ //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 18, 5.0 nityaśrāddham //
ĀpDhS, 2, 25, 7.0 agnipūjā ca nityā yathā gṛhamedhe //
Āpastambagṛhyasūtra
ĀpGS, 5, 15.1 nityaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 12.1 nityo gataśriyo dhriyate //
ĀpŚS, 6, 4, 3.1 yathopalambhaṃ nitye kalpe dogdhi //
ĀpŚS, 6, 7, 9.1 yathopalambhaṃ nitye kalpa unnayati //
ĀpŚS, 16, 11, 2.1 nityo jvalati //
ĀpŚS, 16, 13, 2.1 nityam apsu bhasmapraveśanaṃ dīkṣitasya kṛtāsv iṣṭakāsu /
ĀpŚS, 18, 1, 2.1 nityavad eke samāmananti //
ĀpŚS, 19, 25, 11.1 nityayā paridadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 2.1 nityānugṛhītaḥ syāt //
ĀśvGS, 3, 7, 3.0 yajñopavītī nityodakaḥ saṃdhyām upāsīta vāgyataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 20.0 nityāni hotur iti gautamaḥ saṃghātādāv anupravṛttatvād acyutaśabdatvāc ca //
ĀśvŚS, 7, 1, 21.0 hotrakāṇām api gāṇagārir nityatvāt sattradharmānvayasya //
ĀśvŚS, 7, 3, 1.0 marutvatīye praitu brahmaṇaspatir uttiṣṭha brahmaṇaspata iti brāhmaṇaspatyāv āvapate pūrvau nityāt //
ĀśvŚS, 7, 3, 2.0 bṛhad indrāya gāyata nakiḥ sudāso ratham iti marutvatīyā ūrdhvaṃ nityāt //
ĀśvŚS, 7, 3, 23.0 nityo bhakṣajapaḥ //
ĀśvŚS, 7, 5, 10.1 etasya tṛcam āvapeta maitrāvaruṇo nityād adhikaṃ stomakāraṇāt //
ĀśvŚS, 9, 1, 13.0 nityā naimittikā vikārāḥ //
ĀśvŚS, 9, 1, 18.0 yathā nityā nivido 'bhyudiyāt //
ĀśvŚS, 9, 3, 4.0 nityāni parvāṇi //
ĀśvŚS, 9, 3, 19.0 nityān prasaṃkhyāyetarān anuprasarpayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 10.0 nityāhutyor vrīhiyavataṇḍulānām anyatamaddhaviḥ kurvīta //
ŚāṅkhGS, 1, 8, 12.1 nājyāhutiṣu nityaṃ paristaraṇam //
ŚāṅkhGS, 1, 8, 13.1 nityāhutiṣu ceti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 9, 10.1 nājyāhutiṣu nityāv ājyabhāgau sviṣṭakṛc ca //
ŚāṅkhGS, 1, 9, 11.1 nityāhutiṣu ceti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 15, 7.0 nityā vābhimantrya //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 4, 5, 16.1 tasmāt ṣaṭkarmanityenātmano mantrasiddhaye /
ŚāṅkhGS, 4, 11, 21.0 nityodakī //
ŚāṅkhGS, 6, 4, 12.0 nityāṃ śāntiṃ kṛtvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 3.0 eṣa eva nitya ekāhātānaḥ //
Ṛgveda
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 66, 5.1 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai //
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 140, 7.1 sa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 1, 148, 3.1 nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ /
ṚV, 1, 148, 5.2 andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan //
ṚV, 1, 166, 2.1 nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ /
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 2, 2, 11.2 yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame //
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 3, 15, 2.2 janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta //
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 3, 53, 24.2 hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau //
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 41, 10.1 aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma /
ṚV, 5, 1, 7.2 ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena //
ṚV, 5, 6, 1.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 85, 7.2 veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 7, 1, 2.2 dakṣāyyo yo dama āsa nityaḥ //
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 7, 4, 7.1 pariṣadyaṃ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma /
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 8, 4, 18.1 parā gāvo yavasaṃ kaccid āghṛṇe nityaṃ rekṇo amartya /
ṚV, 8, 31, 5.2 devāso nityayāśirā //
ṚV, 8, 56, 2.2 nityād rāyo amaṃhata //
ṚV, 8, 75, 6.1 tasmai nūnam abhidyave vācā virūpa nityayā /
ṚV, 9, 12, 7.1 nityastotro vanaspatir dhīnām antaḥ sabardughaḥ /
ṚV, 9, 92, 3.1 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam /
ṚV, 10, 7, 4.1 sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā /
ṚV, 10, 12, 2.2 dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān //
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
ṚV, 10, 39, 14.2 ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ //
Ṛgvedakhilāni
ṚVKh, 2, 6, 9.1 gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm /
ṚVKh, 3, 8, 2.2 nityād rāyo amaṃhata //
Ṛgvidhāna
ṚgVidh, 1, 11, 1.1 nityaprayogināṃ caiva prayogādau vrataṃ tryaham /
Arthaśāstra
ArthaŚ, 1, 5, 11.1 nityaśca vidyāvṛddhasaṃyogo vinayavṛddhyartham tanmūlatvād vinayasya //
ArthaŚ, 1, 17, 47.1 apāyanityo dharmārthadveṣī ceti durbuddhiḥ //
ArthaŚ, 1, 19, 34.1 tasmān nityotthito rājā kuryād arthānuśāsanam /
ArthaŚ, 2, 6, 23.1 nityo nityotpādiko lābho lābhotpādika iti vyayaḥ //
ArthaŚ, 2, 6, 23.1 nityo nityotpādiko lābho lābhotpādika iti vyayaḥ //
ArthaŚ, 2, 6, 24.1 divasānuvṛtto nityaḥ //
ArthaŚ, 2, 6, 26.1 tayor utpanno nityotpādiko lābhotpādika iti vyayaḥ //
ArthaŚ, 2, 9, 36.2 nityādhikārāḥ kāryāste rājñaḥ priyahite ratāḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Avadānaśataka
AvŚat, 3, 3.12 sahajāḥ sahadharmikā nityānubandhā api devatā āyācate sma /
Aṣṭasāhasrikā
ASāh, 2, 4.33 rūpaṃ nityamanityamiti na sthātavyam /
ASāh, 2, 4.35 vijñānaṃ nityamanityamiti na sthātavyam /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 9, 1.10 na vijñānaṃ nityaṃ nānityam na vijñānaṃ baddhaṃ na muktam atyantaviśuddham ityabhisaṃbhotsyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 77.0 nityaṃ haste pāṇāvupayamane //
Aṣṭādhyāyī, 3, 1, 23.0 nityaṃ kauṭilye gatau //
Aṣṭādhyāyī, 3, 1, 127.0 ānāyyo 'nitye //
Aṣṭādhyāyī, 5, 1, 64.0 chedādibhyo nityam //
Aṣṭādhyāyī, 5, 2, 44.0 ubhād udātto nityam //
Aṣṭādhyāyī, 5, 2, 57.0 nityaṃ śatādimāsārdhamāsasaṃvatsarāc ca //
Aṣṭādhyāyī, 5, 2, 118.0 ekagopūrvāṭ ṭhañ nityam //
Aṣṭādhyāyī, 5, 4, 31.0 varṇe ca anitye //
Aṣṭādhyāyī, 5, 4, 122.0 nityam asic prajāmedhayoḥ //
Aṣṭādhyāyī, 6, 1, 124.0 indre ca nityam //
Aṣṭādhyāyī, 6, 2, 61.0 kte nityārthe //
Aṣṭādhyāyī, 6, 2, 138.0 śiter nityābahvaj bahuvrīhāv abhasat //
Aṣṭādhyāyī, 7, 1, 81.0 śapśyanor nityam //
Aṣṭādhyāyī, 7, 2, 61.0 acas tāsvat thaly aniṭo nityam //
Aṣṭādhyāyī, 7, 4, 8.0 nityaṃ chandasi //
Aṣṭādhyāyī, 8, 1, 4.0 nityavīpsayoḥ //
Aṣṭādhyāyī, 8, 1, 66.0 yadvṛttān nityam //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 3.2 tasmān nirviṣayaṃ nityaṃ manaḥ kāryaṃ mumukṣuṇā //
Buddhacarita
BCar, 4, 87.1 nityaṃ yadapi hi strīṇāmetadeva vapurbhavet /
Carakasaṃhitā
Ca, Sū., 1, 50.2 sa nityo yatra hi dravyaṃ na tatrāniyato guṇaḥ //
Ca, Sū., 1, 56.2 caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca, Sū., 5, 89.2 bhavatyaṅganityatvānnaro 'lpajara eva ca //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 18.2 nityānuśāyinaṃ rogaṃ dīrghakālamavasthitam //
Ca, Sū., 13, 31.1 prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ /
Ca, Sū., 13, 52.2 vyāyāmamadyastrīnityāḥ snehyāḥ syurye ca cintakāḥ //
Ca, Sū., 13, 54.1 abhiṣyaṇṇānanagudā nityamandāgnayaśca ye /
Ca, Sū., 13, 82.1 snehadviṣaḥ snehanityā mṛdukoṣṭhāśca ye narāḥ /
Ca, Sū., 13, 82.2 kleśāsahā madyanityāsteṣāmiṣṭā vicāraṇā //
Ca, Sū., 14, 16.1 kaṣāyamadyanityānāṃ garbhiṇyā raktapittinām /
Ca, Sū., 16, 32.2 jñāyate nityagasyeva kālasyātyayakāraṇam //
Ca, Sū., 18, 48.1 nityāḥ prāṇabhṛtāṃ dehe vātapittakaphāstrayaḥ /
Ca, Sū., 21, 4.3 tadatisthaulyam atisaṃpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād bījasvabhāvāccopajāyate /
Ca, Sū., 21, 45.1 medasvinaḥ snehanityāḥ śleṣmalāḥ śleṣmarogiṇaḥ /
Ca, Sū., 22, 26.2 strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ //
Ca, Sū., 23, 25.1 vyāyāmanityo jīrṇāśī yavagodhūmabhojanaḥ /
Ca, Sū., 27, 58.1 hitā vyāyāmanityebhyo narā dīptāgnayaśca ye /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Ca, Vim., 8, 30.1 atha pratijñā pratijñā nāma sādhyavacanaṃ yathā nityaḥ puruṣa iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 52.2 yathā nityaḥ puruṣaḥ iti pratijñāte yat paraḥ ko hetuḥ ityāha so 'nuyogaḥ //
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Śār., 1, 4.1 kim ajño jñaḥ sa nityaḥ kiṃ kim anityo nidarśitaḥ /
Ca, Śār., 1, 51.2 kriyopabhoge bhūtānāṃ nityaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 59.1 anādiḥ puruṣo nityo viparītastu hetujaḥ /
Ca, Śār., 1, 59.2 sad akāraṇavan nityaṃ dṛṣṭaṃ hetujamanyathā //
Ca, Śār., 1, 60.1 tadeva bhāvādagrāhyaṃ nityatvaṃ na kutaścana /
Ca, Śār., 1, 81.1 nityānubandhaṃ manasā dehakarmānupātinā /
Ca, Śār., 1, 99.1 viṣamābhiniveśo yo nityānitye hitāhite /
Ca, Śār., 2, 43.1 satyāśraye vā dvividhe yathokte pūrvaṃ gadebhyaḥ pratikarma nityam /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 14.3 santi khalvasmin garbhe kecinnityā bhāvāḥ santi cānityāḥ kecit /
Ca, Śār., 4, 37.6 sthānamānopabhogaparivārasampannaṃ dharmārthakāmanityaṃ śuciṃ sukhavihāraṃ vyaktakopaprasādaṃ kauberaṃ vidyāt /
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Śār., 5, 19.1 yāti brahma yayā nityamajaraṃ śāntam avyayam /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Indr., 11, 24.2 hīyate 'sukṣaye nidrā nityā bhavati vā na vā //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 154.2 madātyaye madyanitye grīṣme pittakaphādhike //
Ca, Si., 12, 51.1 idamakhilamadhītya samyagarthān vimṛśati yo 'vimanāḥ prayoganityaḥ /
Ca, Cik., 1, 4, 31.1 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam /
Ca, Cik., 1, 4, 34.2 dharmaśāstraparaṃ vidyānnaraṃ nityarasāyanam //
Ca, Cik., 2, 1, 23.1 vājīkaraṇanityaḥ syādicchan kāmasukhāni ca /
Ca, Cik., 2, 1, 47.3 na nā svapiti rātriṣu nityastabdhena śephasā /
Ca, Cik., 2, 3, 19.2 prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet //
Ca, Cik., 2, 3, 22.2 ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ //
Mahābhārata
MBh, 1, 2, 242.9 puṇyāṃ ca bhāratakathāṃ śṛṇuyācca nityaṃ tulyaṃ phalaṃ bhavati tasya ca tasya caiva //
MBh, 1, 13, 13.2 mūṣakena nigūḍhena garte 'smin nityavāsinā //
MBh, 1, 25, 2.4 aspṛśyā yājināṃ nityaṃ satyaṃ ca vada me dvija //
MBh, 1, 29, 6.1 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau /
MBh, 1, 35, 12.5 sarpān bahūñ jaratkārau nityayuktān samādadhat //
MBh, 1, 56, 31.6 nityotthitaḥ śuciḥ śakto mahābhāratam āditaḥ /
MBh, 1, 56, 32.8 svadharmanityān vaiśyāṃśca śrāvayet kṣatrasaṃśritān /
MBh, 1, 56, 32.45 nityotthitaḥ sadā yogī mahābhāratam āditaḥ //
MBh, 1, 57, 1.2 rājoparicaro nāma dharmanityo mahīpatiḥ /
MBh, 1, 57, 6.1 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ /
MBh, 1, 57, 86.2 dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam /
MBh, 1, 60, 29.2 pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam //
MBh, 1, 67, 14.9 anarhaṃ dhārayan nityam amalaṃ vā cīravalkalam /
MBh, 1, 68, 6.16 nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha /
MBh, 1, 68, 13.23 varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ /
MBh, 1, 86, 17.8 nityasnāyī brahmacārī gṛhastho vanago muniḥ /
MBh, 1, 89, 4.5 dharmanityaḥ sthito rājye śakravīryaparākramaḥ /
MBh, 1, 89, 26.3 ajamīḍhastu rājendra dharmanityo yaśassu ca //
MBh, 1, 94, 2.2 nityānyāsan mahāsattve śaṃtanau puruṣarṣabhe //
MBh, 1, 94, 57.2 śastranityaśca satataṃ pauruṣe dhuryavasthitaḥ /
MBh, 1, 94, 62.1 tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata /
MBh, 1, 97, 3.1 śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ /
MBh, 1, 98, 17.20 nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ /
MBh, 1, 98, 17.32 akīrtiḥ parivādaśca nityakālaṃ bhavantu vai /
MBh, 1, 102, 20.2 dharmanityastato rājan dharme ca paramaṃ gataḥ /
MBh, 1, 106, 7.2 araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ //
MBh, 1, 111, 8.1 santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ /
MBh, 1, 117, 25.1 caratā dharmanityena vanavāsaṃ yaśasvinā /
MBh, 1, 123, 39.4 prajñānityaṃ khecarāścocur etau /
MBh, 1, 124, 30.1 atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau /
MBh, 1, 130, 3.1 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛddhitaḥ /
MBh, 1, 135, 18.4 nityamṛdbhakṣaṇaparo dinair daśabhir eva ca /
MBh, 1, 143, 19.7 nityānukūlayā bhūtvā kartavyaṃ śobhanaṃ tvayā /
MBh, 1, 151, 25.103 nityakālaṃ subhikṣāste pāñcālāstu tapodhane /
MBh, 1, 151, 25.106 nityakālaṃ pradāsyanti āgantṝṇām ayācitam /
MBh, 1, 192, 22.5 nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape /
MBh, 1, 197, 19.2 nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe //
MBh, 1, 199, 43.1 nityapuṣpaphalopetair nānādvijagaṇāyutam /
MBh, 1, 213, 42.5 gajānāṃ nityamattānāṃ sādibhiḥ samadhiṣṭhitām /
MBh, 2, 5, 28.2 nityayukto ripūn sarvān vīkṣase ripusūdana //
MBh, 2, 8, 6.1 puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ /
MBh, 2, 8, 6.3 vṛkṣāśca vividhāstatra nityapuṣpā manoramāḥ /
MBh, 2, 11, 28.2 kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam /
MBh, 2, 11, 28.3 dharmacakraṃ tathā cāpi nityam āste yudhiṣṭhira //
MBh, 2, 11, 48.2 kathitaste sabhānityo devendrasya mahātmanaḥ /
MBh, 2, 12, 8.11 sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire /
MBh, 2, 12, 8.16 vavṛdhe viṣayastatra dharmanitye yudhiṣṭhire /
MBh, 2, 30, 5.2 sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire //
MBh, 2, 48, 19.2 śailābhānnityamattāṃśca abhitaḥ kāmyakaṃ saraḥ //
MBh, 2, 50, 7.1 avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu /
MBh, 3, 2, 34.1 tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām /
MBh, 3, 2, 38.2 bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva //
MBh, 3, 9, 4.2 pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati //
MBh, 3, 24, 10.2 anartham icchanti narendra pāpā ye dharmanityasya satas tavogrāḥ //
MBh, 3, 34, 22.1 sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam /
MBh, 3, 37, 16.1 amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ /
MBh, 3, 48, 3.2 śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau //
MBh, 3, 93, 15.1 tatra vidyātaponityā brāhmaṇā vedapāragāḥ /
MBh, 3, 110, 16.2 ṛśyaśṛṅgas taponityo vana eva vyavardhata //
MBh, 3, 111, 6.1 sā tatra gatvā kuśalā taponityasya saṃnidhau /
MBh, 3, 122, 15.1 taponityasya vṛddhasya roṣaṇasya viśeṣataḥ /
MBh, 3, 125, 17.1 iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ /
MBh, 3, 126, 7.2 mantriṣvādhāya tad rājyaṃ vananityo babhūva ha //
MBh, 3, 126, 36.1 ekāhnā pṛthivī tena dharmanityena dhīmatā /
MBh, 3, 127, 12.3 nityāturatvād bhūtānāṃ śoka evaikaputratā //
MBh, 3, 143, 3.3 nityapuṣpaphalān deśān devarṣigaṇasevitān //
MBh, 3, 164, 45.2 nityatuṣṭāśca hṛṣṭāśca prāṇinaḥ suraveśmani //
MBh, 3, 164, 46.1 nityapuṣpaphalās tatra pādapā haritacchadāḥ /
MBh, 3, 170, 2.2 paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam //
MBh, 3, 170, 4.2 asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ /
MBh, 3, 175, 8.1 nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ /
MBh, 3, 178, 14.2 nitye mahati cātmānam avasthāpayate nṛpa //
MBh, 3, 184, 5.2 yo brahma jānāti yathāpradeśaṃ svādhyāyanityaḥ śucir apramattaḥ /
MBh, 3, 198, 8.2 hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām //
MBh, 3, 198, 84.2 dānanityāḥ sukhāṃllokān āpnuvantīha ca śriyam //
MBh, 3, 202, 20.1 ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati /
MBh, 3, 202, 22.1 ṣaṇṇām ātmani nityānām indriyāṇāṃ pramāthinām /
MBh, 3, 203, 48.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 3, 211, 14.1 cāturmāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ /
MBh, 3, 222, 37.1 avadhānena subhage nityotthānatayaiva ca /
MBh, 3, 222, 56.2 nityakālam ahaṃ satye etat saṃvananaṃ mama //
MBh, 3, 228, 8.2 taponityāś ca rādheya samarthāś ca mahārathāḥ //
MBh, 3, 235, 9.2 pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati /
MBh, 3, 236, 3.1 duryodhanasya pāpasya nityāhaṃkāravādinaḥ /
MBh, 3, 247, 42.2 jñānayogena śuddhena dhyānanityo babhūva ha //
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 4, 5, 24.32 amarṣānnityasaṃrabdho dhṛtarāṣṭrasutān prati /
MBh, 4, 18, 31.1 yastribhir nityasampanno rūpeṇāstreṇa medhayā /
MBh, 4, 27, 23.2 aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ /
MBh, 4, 29, 21.1 śāsane nityasaṃyuktaṃ duḥśāsanam anantaram /
MBh, 4, 67, 10.3 ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ //
MBh, 5, 22, 37.2 priyaścaiṣām ātmasamaśca kṛṣṇo vidvāṃścaiṣāṃ karmaṇi nityayuktaḥ //
MBh, 5, 27, 1.2 dharme nityā pāṇḍava te viceṣṭā loke śrutā dṛśyate cāpi pārtha /
MBh, 5, 27, 3.1 alpakālaṃ jīvitaṃ yanmanuṣye mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca /
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 29, 16.1 āmnāyeṣu nityasaṃyogam asya tathāśvamedhe rājasūye ca viddhi /
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 30, 8.1 svādhyāyino brāhmaṇā bhikṣavaśca tapasvino ye ca nityā vaneṣu /
MBh, 5, 30, 45.2 dharmastu nityo mama dharma eva mahābalaḥ śatrunibarhaṇāya //
MBh, 5, 32, 20.1 tavāpīme mantravidaḥ sametya samāsate karmasu nityayuktāḥ /
MBh, 5, 33, 70.1 ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati /
MBh, 5, 34, 70.1 ātmajñānam anāyāsastitikṣā dharmanityatā /
MBh, 5, 36, 21.1 prāpnoti vai vittam asadbalena nityotthānāt prajñayā pauruṣeṇa /
MBh, 5, 36, 48.1 nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ /
MBh, 5, 36, 48.1 nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ /
MBh, 5, 37, 4.1 yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī /
MBh, 5, 37, 33.1 saṃkliṣṭakarmāṇam atipravādaṃ nityānṛtaṃ cādṛḍhabhaktikaṃ ca /
MBh, 5, 37, 38.2 putrair vairaṃ nityam udvignavāso yaśaḥpraṇāśo dviṣatāṃ ca harṣaḥ //
MBh, 5, 37, 48.1 balaṃ pañcavidhaṃ nityaṃ puruṣāṇāṃ nibodha me /
MBh, 5, 40, 12.1 nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ /
MBh, 5, 40, 12.1 nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ /
MBh, 5, 40, 12.2 tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi lābhaḥ //
MBh, 5, 40, 23.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
MBh, 5, 40, 23.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
MBh, 5, 40, 23.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
MBh, 5, 50, 23.1 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ /
MBh, 5, 67, 4.2 gāvalgaṇe 'tra kā bhaktir yā te nityā janārdane /
MBh, 5, 68, 6.1 puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram /
MBh, 5, 68, 14.2 evaṃvidho dharmanityo bhagavānmunibhiḥ saha /
MBh, 5, 70, 35.2 śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam //
MBh, 5, 70, 37.1 dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā /
MBh, 5, 72, 2.1 amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ /
MBh, 5, 74, 1.2 tathokto vāsudevena nityamanyur amarṣaṇaḥ /
MBh, 5, 82, 17.1 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ /
MBh, 5, 84, 7.1 nityaprabhinnānmātaṅgān īṣādantān prahāriṇaḥ /
MBh, 5, 87, 25.2 dharmanityasya ca tadā gatadoṣasya dhīmataḥ //
MBh, 5, 88, 74.1 atho dhanaṃjayaṃ brūyā nityodyuktaṃ vṛkodaram /
MBh, 5, 98, 18.1 nityānuṣaktavairā hi bhrātaro devadānavāḥ /
MBh, 5, 109, 11.1 atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām /
MBh, 5, 135, 9.1 etad dhanaṃjayo vācyo nityodyukto vṛkodaraḥ /
MBh, 5, 160, 16.1 adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt /
MBh, 5, 173, 13.2 āśramasthair mahābhāgaistaponityair mahātmabhiḥ //
MBh, 6, 8, 3.1 tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ /
MBh, 6, 8, 14.1 kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ /
MBh, 6, BhaGī 2, 18.1 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ /
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 2, 21.1 vedāvināśinaṃ nityaṃ ya enamajamavyayam /
MBh, 6, BhaGī 2, 24.2 nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ //
MBh, 6, BhaGī 2, 26.1 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam /
MBh, 6, BhaGī 2, 26.1 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam /
MBh, 6, BhaGī 2, 45.2 nirdvaṃdvo nityasattvastho niryogakṣema ātmavān //
MBh, 6, BhaGī 3, 39.1 āvṛtaṃ jñānametena jñānino nityavairiṇā /
MBh, 6, BhaGī 4, 20.1 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
MBh, 6, BhaGī 5, 3.1 jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati /
MBh, 6, BhaGī 7, 17.1 teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate /
MBh, 6, BhaGī 8, 14.2 tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ //
MBh, 6, BhaGī 9, 14.2 namasyantaśca māṃ bhaktyā nityayuktā upāsate //
MBh, 6, BhaGī 9, 22.2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
MBh, 6, BhaGī 12, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate /
MBh, 6, BhaGī 13, 11.1 adhyātmajñānanityatvaṃ tattvajñānārthadarśanam /
MBh, 6, BhaGī 15, 5.1 nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ /
MBh, 6, 62, 32.2 sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ //
MBh, 6, 62, 38.2 sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ //
MBh, 7, 9, 30.2 sarvāṇi yuyudhāne 'sminnityāni puruṣarṣabhe //
MBh, 7, 13, 8.1 sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ /
MBh, 7, 31, 34.2 nityābhitvaritān eva tvarayāmāsa pāṇḍavān //
MBh, 7, 57, 34.2 taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam //
MBh, 7, 61, 17.1 nityapramuditānāṃ ca tālagītasvano mahān /
MBh, 7, 128, 7.2 anyonyam ārdayan rājan nityayattāḥ parākrame //
MBh, 7, 133, 35.2 guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ //
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 7, 156, 3.2 te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuśca kauravān //
MBh, 7, 167, 47.1 tasyācāryasya vṛddhasya droho nityopakāriṇaḥ /
MBh, 8, 4, 26.1 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ /
MBh, 8, 4, 38.1 gokule nityasaṃvṛddhā yuddhe paramakovidāḥ /
MBh, 8, 24, 48.2 taponityāya piṅgāya vratine kṛttivāsase //
MBh, 8, 31, 22.2 nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ /
MBh, 8, 31, 63.1 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran /
MBh, 8, 51, 61.1 karṇāddhi manyate trāṇaṃ nityam eva suyodhanaḥ /
MBh, 8, 58, 9.2 āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ /
MBh, 9, 34, 28.1 nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ /
MBh, 9, 36, 17.2 upāsāṃcakrire nityaṃ kālajñānaṃ prati prabho //
MBh, 9, 38, 24.1 ruṣaṅgur brāhmaṇo vṛddhastaponityaśca bhārata /
MBh, 9, 39, 11.1 tathā ca kauśikastāta taponityo jitendriyaḥ /
MBh, 9, 40, 35.1 tatastālaketur mahādharmasetur mahātmā kṛtātmā mahādānanityaḥ /
MBh, 9, 41, 10.3 tasya buddhir iyaṃ hyāsīd dharmanityasya bhārata //
MBh, 9, 47, 31.2 arundhatyapi kalyāṇī taponityābhavat tadā //
MBh, 9, 49, 2.1 dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ /
MBh, 9, 49, 6.2 yoganityo mahārāja siddhiṃ prāpto mahātapāḥ //
MBh, 10, 7, 7.2 vratavantaṃ taponityam anantaṃ tapatāṃ gatim //
MBh, 10, 7, 40.2 nityānandapramuditā vāgīśā vītamatsarāḥ //
MBh, 12, 1, 20.2 amarṣī nityasaṃrambhī kṣeptāsmākaṃ raṇe raṇe //
MBh, 12, 2, 8.2 yuṣmābhir nityasaṃdviṣṭo daivāccāpi svabhāvataḥ //
MBh, 12, 7, 6.2 ahiṃsā satyavacanaṃ nityāni vanacāriṇām //
MBh, 12, 10, 25.1 ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ /
MBh, 12, 22, 5.1 kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ /
MBh, 12, 24, 3.2 nityapuṣpaphalair vṛkṣair upetau bāhudām anu //
MBh, 12, 29, 51.2 dharmanityāḥ prajāścāsan rāme rājyaṃ praśāsati //
MBh, 12, 29, 52.1 nityapuṣpaphalāścaiva pādapā nirupadravāḥ /
MBh, 12, 30, 26.2 yukto 'pi dharmanityaśca na svargavāsam āpsyasi //
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 32, 2.2 dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam //
MBh, 12, 32, 3.2 brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ //
MBh, 12, 33, 4.1 tāṃstādṛśān ahaṃ hatvā dharmanityānmahīkṣitaḥ /
MBh, 12, 47, 13.1 yasminnitye tate tantau dṛḍhe srag iva tiṣṭhati /
MBh, 12, 47, 30.2 yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ //
MBh, 12, 55, 9.1 satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ /
MBh, 12, 55, 9.1 satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ /
MBh, 12, 55, 9.1 satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ /
MBh, 12, 55, 10.1 ijyādhyayananityaśca dharme ca nirataḥ sadā /
MBh, 12, 57, 1.2 nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira /
MBh, 12, 59, 131.2 nādharṣayat tataḥ kaściccāranityācca darśanāt //
MBh, 12, 60, 14.2 nityodyukto dasyuvadhe raṇe kuryāt parākramam //
MBh, 12, 61, 12.2 amatsarī sarvaliṅgipradātā vaitānanityaśca gṛhāśramī syāt //
MBh, 12, 66, 10.1 vedādhyayananityatvaṃ kṣamāthācāryapūjanam /
MBh, 12, 68, 37.2 bhāve ca bhāvo nityaḥ syāt kastaṃ na pratipūjayet //
MBh, 12, 68, 56.2 dharmanityaṃ sthitaṃ sthityāṃ mantriṇaṃ pūjayennṛpaḥ //
MBh, 12, 72, 12.1 gopāyitāraṃ dātāraṃ dharmanityam atandritam /
MBh, 12, 74, 11.1 etau hi nityasaṃyuktāvitaretaradhāraṇe /
MBh, 12, 75, 22.1 nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ /
MBh, 12, 75, 22.1 nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ /
MBh, 12, 81, 20.1 vyasanānnityabhīto 'sau samṛddhyām eva tṛpyate /
MBh, 12, 82, 7.1 balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade /
MBh, 12, 82, 8.2 nityotthānena sampannā nāradāndhakavṛṣṇayaḥ //
MBh, 12, 84, 8.2 na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ //
MBh, 12, 91, 29.1 etebhyo nityayattaḥ syānnaktaṃcaryāṃ ca varjayet /
MBh, 12, 108, 19.2 nityayuktā mahābāho vardhante sarvato gaṇāḥ //
MBh, 12, 111, 11.2 taponityāḥ sutapaso durgāṇyatitaranti te //
MBh, 12, 119, 18.1 nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ /
MBh, 12, 121, 20.2 dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ //
MBh, 12, 122, 2.1 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ /
MBh, 12, 125, 32.1 yadi guhyaṃ taponityā na vo brūteha māciram /
MBh, 12, 125, 34.2 bhavanto hi taponityā brūyur etat samāhitāḥ //
MBh, 12, 136, 26.1 tasmin baddhe mahāprājñaḥ śatrau nityātatāyini /
MBh, 12, 136, 57.2 na tau dhīrāḥ praśaṃsanti nityam udvignacetasau //
MBh, 12, 137, 87.2 anyatra vastuṃ gacched vā vased vā nityamānitaḥ //
MBh, 12, 137, 105.1 nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ /
MBh, 12, 138, 22.1 utthāyotthāya gacchecca nityayukto ripor gṛhān /
MBh, 12, 139, 4.1 aviśvasteṣu sarveṣu nityabhīteṣu pārthiva /
MBh, 12, 149, 63.2 śvo 'bhūte dharmanityena mṛtaḥ saṃjīvitaḥ punaḥ //
MBh, 12, 152, 23.1 pitṛdevātitheyāśca nityodyuktāstathaiva ca /
MBh, 12, 156, 10.1 satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca /
MBh, 12, 162, 25.1 śāstranityā jitakrodhā balavanto raṇapriyāḥ /
MBh, 12, 168, 19.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 168, 19.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 168, 28.1 nityapramuditā mūḍhā divi devagaṇā iva /
MBh, 12, 170, 11.2 nityodvigno hi dhanavānmṛtyor āsyagato yathā //
MBh, 12, 172, 5.2 nityatṛpta iva brahmanna kiṃcid avamanyase //
MBh, 12, 180, 24.1 kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam /
MBh, 12, 182, 3.2 nityavratī satyaparaḥ sa vai brāhmaṇa ucyate //
MBh, 12, 182, 14.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 183, 14.1 nityam eva sukhaṃ svarge sukhaṃ duḥkham ihobhayam /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 188, 4.1 nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ /
MBh, 12, 188, 20.2 pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati //
MBh, 12, 210, 8.1 ubhau nityau sūkṣmatarau mahadbhyaśca mahattarau /
MBh, 12, 214, 10.2 ṛtavādī sadā ca syājjñānanityaśca yo naraḥ //
MBh, 12, 214, 11.2 dānanityaḥ pavitraśca asvapnaśca divāsvapan //
MBh, 12, 221, 25.1 dharmanitye mahābuddhau brahmaṇye satyavādini /
MBh, 12, 224, 55.2 anādinidhanā nityā vāg utsṛṣṭā svayaṃbhuvā //
MBh, 12, 230, 9.1 tapodharmeṇa saṃyuktastaponityaḥ susaṃśitaḥ /
MBh, 12, 232, 30.2 ṣaṇmāsānnityayuktasya śabdabrahmātivartate //
MBh, 12, 235, 19.2 gṛhadharmarato vidvān dharmanityo jitaklamaḥ //
MBh, 12, 236, 21.1 karmabhiste nirānandā dharmanityā jitendriyāḥ /
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 247, 12.2 āhuḥ ṣaṣṭiṃ bhūtaguṇān vai bhūtaviśiṣṭā nityaviṣaktāḥ /
MBh, 12, 247, 12.3 bhūtaviṣaktāścākṣarasṛṣṭāḥ putra na nityaṃ tad iha vadanti //
MBh, 12, 262, 15.2 ṛjūnāṃ śamanityānāṃ sthitānāṃ sveṣu karmasu /
MBh, 12, 262, 29.1 apavargagatir nityo yatidharmaḥ sanātanaḥ /
MBh, 12, 275, 4.2 nityatṛpta iva svastho bālavacca viceṣṭase //
MBh, 12, 276, 35.1 tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu /
MBh, 12, 276, 49.1 śrotriyāstvagrabhoktāro dharmanityāḥ sanātanāḥ /
MBh, 12, 276, 55.1 yatra rājā dharmanityo rājyaṃ vai paryupāsitā /
MBh, 12, 285, 24.1 sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā /
MBh, 12, 285, 38.1 praśritā vinayopetā damanityāḥ susaṃśitāḥ /
MBh, 12, 288, 3.1 haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
MBh, 12, 288, 29.2 svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ //
MBh, 12, 290, 97.2 kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ //
MBh, 12, 291, 39.2 cetayaṃścetano nityaḥ sarvamūrtir amūrtimān //
MBh, 12, 293, 4.2 nityam etad vijānīhi somaḥ ṣoḍaśamī kalā //
MBh, 12, 293, 43.2 nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca //
MBh, 12, 295, 37.1 mamatvam anayā nityam ahaṃkārakṛtātmakam /
MBh, 12, 300, 2.2 anādinidhano brahmā nityaścākṣara eva ca //
MBh, 12, 303, 5.2 nityatvād akṣaratvācca kṣarāṇāṃ tattvato 'nyathā //
MBh, 12, 303, 11.2 anityaṃ nityam avyaktam evam etaddhi śuśruma //
MBh, 12, 304, 16.2 virajaskamalaṃ nityam anantaṃ śuddham avraṇam //
MBh, 12, 306, 43.2 ajau nityāvubhau prāhur adhyātmagatiniścayāḥ //
MBh, 12, 306, 98.3 nityaṃ tam āhur vidvāṃsaḥ śucistasmācchucir bhava //
MBh, 12, 306, 104.1 ye tvavyaktāt paraṃ nityaṃ jānate śāstratatparāḥ /
MBh, 12, 307, 12.1 evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca /
MBh, 12, 309, 7.1 apramatteṣu jāgratsu nityayukteṣu śatruṣu /
MBh, 12, 309, 23.2 svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva //
MBh, 12, 315, 50.1 samyag anvīkṣatāṃ buddhyā śāntayādhyātmanityayā /
MBh, 12, 316, 22.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 316, 54.1 yo jantuḥ svakṛtaistaistaiḥ karmabhir nityaduḥkhitaḥ /
MBh, 12, 320, 3.1 tatastasmin pade nitye nirguṇe liṅgavarjite /
MBh, 12, 322, 18.1 dhārmiko nityabhaktaśca pitṝnnityam atandritaḥ /
MBh, 12, 323, 32.1 nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān /
MBh, 12, 326, 22.2 ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā //
MBh, 12, 326, 31.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 335, 89.2 jñānātmakāḥ saṃyamino maharṣayaḥ paśyanti nityaṃ puruṣaṃ guṇādhikam //
MBh, 12, 339, 17.2 yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca //
MBh, 12, 341, 2.2 dharmanityo jitakrodho nityatṛpto jitendriyaḥ //
MBh, 12, 341, 2.2 dharmanityo jitakrodho nityatṛpto jitendriyaḥ //
MBh, 12, 343, 9.1 prakṛtyā nityasalilo nityam adhyayane rataḥ /
MBh, 12, 347, 11.1 sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite /
MBh, 12, 347, 12.2 atithīnāṃ ca satkāre nityayuktāsmyatandritā //
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 11, 18.1 svādhyāyanityeṣu dvijeṣu nityaṃ kṣatre ca dharmābhirate sadaiva /
MBh, 13, 11, 18.2 vaiśye ca kṛṣyābhirate vasāmi śūdre ca śuśrūṣaṇanityayukte //
MBh, 13, 14, 38.1 vāyvāhārair ambupair japyanityaiḥ saṃprakṣālair yatibhir dhyānanityaiḥ /
MBh, 13, 14, 38.1 vāyvāhārair ambupair japyanityaiḥ saṃprakṣālair yatibhir dhyānanityaiḥ /
MBh, 13, 15, 43.2 dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ //
MBh, 13, 17, 50.1 ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ /
MBh, 13, 17, 80.1 vṛṣaṇaḥ śaṃkaro nityo varcasvī dhūmaketanaḥ /
MBh, 13, 17, 116.2 nitya ātmasahāyaśca devāsurapatiḥ patiḥ //
MBh, 13, 17, 153.2 nityayuktaḥ śucir bhūtvā prāpnotyātmānam ātmanā //
MBh, 13, 18, 46.2 yudhiṣṭhiraṃ dharmanityaṃ puruhūtam iveśvaraḥ //
MBh, 13, 23, 33.2 akrodhanā dharmaparāḥ satyanityā dame ratāḥ /
MBh, 13, 32, 28.2 nityaṃ svādhyāyino ye ca durgāṇyatitaranti te //
MBh, 13, 47, 15.1 śūdrāyāṃ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ /
MBh, 13, 57, 12.2 guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ //
MBh, 13, 57, 14.1 nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ /
MBh, 13, 58, 13.2 arhanto nityasattvasthā yathālabdhopajīvinaḥ //
MBh, 13, 63, 27.2 dharmanityo manīṣibhyaḥ svargaloke mahīyate //
MBh, 13, 67, 16.2 nityadānāt sarvakāmāṃstilā nirvartayantyuta //
MBh, 13, 80, 26.1 nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ /
MBh, 13, 92, 2.1 ṛṣayo dharmanityāstu kṛtvā nivapanānyuta /
MBh, 13, 105, 33.3 ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ //
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 13, 107, 15.2 nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat //
MBh, 13, 112, 87.2 sa mṛto mṛgayonau tu nityodvigno 'bhijāyate //
MBh, 13, 128, 36.1 bhaikṣacaryāparo dharmo dharmo nityopavāsitā /
MBh, 13, 128, 36.2 nityasvādhyāyitā dharmo brahmacaryāśramastathā //
MBh, 13, 128, 38.2 dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca //
MBh, 13, 128, 44.1 nityopalepanaṃ dharmastathā nityopavāsitā /
MBh, 13, 128, 44.1 nityopalepanaṃ dharmastathā nityopavāsitā /
MBh, 13, 129, 9.1 nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ /
MBh, 13, 130, 13.1 vananityair vanacarair vanapair vanagocaraiḥ /
MBh, 13, 130, 15.2 paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca //
MBh, 13, 130, 17.2 santaḥ satpathanityā ye te yānti paramāṃ gatim //
MBh, 13, 130, 31.2 tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ //
MBh, 13, 130, 36.1 nityaṃ sthānam upāgamya divyacandanarūṣitāḥ /
MBh, 13, 131, 30.2 yajate nityayajñaiśca svādhyāyaparamaḥ śuciḥ //
MBh, 13, 132, 4.2 devi dharmārthatattvajñe satyanitye dame rate /
MBh, 13, 134, 49.1 vrataṃ carati yā nityaṃ duścaraṃ laghusattvayā /
MBh, 13, 146, 15.1 nityena brahmacaryeṇa liṅgam asya yadā sthitam /
MBh, 14, 4, 11.2 prajāstaṃ cānvarajyanta dharmanityaṃ manasvinam //
MBh, 14, 4, 14.2 samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira //
MBh, 14, 10, 8.3 taponityaṃ dharmavidāṃ variṣṭhaṃ saṃvartaṃ taṃ jñāpayāmāsa kāryam //
MBh, 14, 19, 60.2 ṣaṇmāsānnityayuktasya yogaḥ pārtha pravartate //
MBh, 14, 28, 5.1 nityasya caitasya bhavanti nityā nirīkṣamāṇasya bahūn svabhāvān /
MBh, 14, 28, 5.1 nityasya caitasya bhavanti nityā nirīkṣamāṇasya bahūn svabhāvān /
MBh, 14, 28, 21.1 prāṇādāne ca nityo 'si hiṃsāyāṃ vartate bhavān /
MBh, 14, 35, 27.2 dharmam ekaṃ catuṣpādaṃ nityam āhur manīṣiṇaḥ //
MBh, 14, 39, 22.1 tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ /
MBh, 14, 40, 6.2 dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ //
MBh, 14, 41, 4.1 adhyātmajñānanityānāṃ munīnāṃ bhāvitātmanām /
MBh, 14, 43, 33.2 niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ //
MBh, 14, 43, 34.1 aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ /
MBh, 14, 45, 19.1 nityayajñopavītī syācchuklavāsāḥ śucivrataḥ /
MBh, 14, 46, 6.1 mekhalā ca bhavenmauñjī jaṭī nityodakastathā /
MBh, 14, 46, 16.1 tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ /
MBh, 14, 46, 47.1 niścintam avyayaṃ nityaṃ hṛdistham api nityadā /
MBh, 14, 47, 2.2 nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam //
MBh, 14, 47, 10.2 nirguṇaṃ nityam advaṃdvaṃ praśamenaiva gacchati //
MBh, 14, 47, 15.1 dvāvetau pakṣiṇau nityau sakhāyau cāpyacetanau /
MBh, 14, 48, 16.1 anityaṃ nityam ityeke nāstyastītyapi cāpare /
MBh, 14, 49, 9.2 bhujyamānaṃ na jānīte nityaṃ sattvam acetanam /
MBh, 14, 49, 10.2 nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ //
MBh, 14, 50, 33.1 apūrvam amṛtaṃ nityaṃ ya enam avicāriṇam /
MBh, 14, 90, 37.1 tasmin sadasi nityāstu vyāsaśiṣyā dvijottamāḥ /
MBh, 15, 42, 5.1 mahābhūtāni nityāni bhūtādhipatisaṃśrayāt /
MBh, 15, 42, 5.2 teṣāṃ ca nityasaṃvāso na vināśo viyujyatām //
MBh, 15, 42, 9.2 bhavanti te tathā nityāḥ pṛthagbhāvaṃ vijānatām //
MBh, 15, 42, 10.2 lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ //
MBh, 15, 42, 12.3 gatimantaśca teneṣṭvā nānye nityā bhavanti te //
MBh, 15, 42, 13.1 nitye 'smin pañcake varge nitye cātmani yo naraḥ /
MBh, 15, 42, 13.1 nitye 'smin pañcake varge nitye cātmani yo naraḥ /
MBh, 18, 5, 50.2 nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ //
MBh, 18, 5, 50.2 nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ //
Manusmṛti
ManuS, 1, 11.1 yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakam /
ManuS, 2, 206.1 vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu /
ManuS, 3, 75.1 svādhyāye nityayuktaḥ syād daive caiveha karmaṇi /
ManuS, 4, 107.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
ManuS, 6, 8.1 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
ManuS, 8, 91.2 nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ //
ManuS, 8, 249.2 sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam //
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
ManuS, 11, 15.1 ādānanityāc cādātur āhared aprayacchataḥ /
ManuS, 11, 201.2 homāś ca sakalā nityam apāṅktyānāṃ viśodhanam //
ManuS, 11, 204.1 vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame /
Mūlamadhyamakārikāḥ
MMadhKār, 10, 2.1 nityapradīpta eva syād apradīpanahetukaḥ /
MMadhKār, 10, 3.2 punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate //
Nyāyasūtra
NyāSū, 2, 2, 14.0 na ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca //
NyāSū, 2, 2, 14.0 na ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca //
NyāSū, 2, 2, 24.0 nāṇunityatvāt //
NyāSū, 2, 2, 37.0 vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 2, 2, 52.0 nityatve avikārāt anityatve cānavasthānāt //
NyāSū, 2, 2, 53.0 nityānām atīndriyatvāt taddharmavikalpāt ca varṇavikārāṇām apratiṣedhaḥ //
NyāSū, 2, 2, 55.0 vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteścāpratiṣedhaḥ //
NyāSū, 3, 1, 5.0 tadabhāvaḥ sātmakapradāhe api tannityatvāt //
NyāSū, 3, 2, 23.0 vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 2, 70.0 nityatvaprasaṅgaśca prāyaṇānupapatteḥ //
NyāSū, 4, 1, 10.0 ātmanityatve pretyabhāvasiddhiḥ //
NyāSū, 4, 1, 26.0 na anityatānityatvāt //
NyāSū, 4, 1, 28.0 nityasyāpratyākhyānam yathopalabdhivyavasthānāt //
NyāSū, 4, 1, 29.0 sarvaṃ nityam pañcabhūtanityatvāt //
NyāSū, 4, 1, 67.0 aṇuśyāmatānityatvavad vā //
NyāSū, 5, 1, 1.0 sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptipraṣaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇahetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ //
NyāSū, 5, 1, 15.0 sāmānyadṛṣṭāntayor aindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ //
NyāSū, 5, 1, 16.0 sādharmyātsaṃśaye na saṃśayo vaidharmyādubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamācca sāmānyasyāpratiṣedhaḥ //
NyāSū, 5, 1, 37.0 nityamanityabhāvādanitye nityatvopapatternityasamaḥ //
NyāSū, 5, 1, 37.0 nityamanityabhāvādanitye nityatvopapatternityasamaḥ //
NyāSū, 5, 1, 38.0 pratiṣedhye nityamanityabhāvādanitye 'nityatvopapatteḥ pratiṣedhābhāvaḥ //
Pāśupatasūtra
PāśupSūtra, 5, 3.0 nityātmā //
PāśupSūtra, 5, 11.0 devanityaḥ jitendriyaḥ //
PāśupSūtra, 5, 12.0 ṣaṇmāsānnityayuktasya //
Rāmāyaṇa
Rām, Bā, 6, 23.1 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ /
Rām, Bā, 8, 8.1 sa vane nityasaṃvṛddho munir vanacaraḥ sadā /
Rām, Bā, 9, 8.2 pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt //
Rām, Bā, 9, 21.2 anāsvāditapūrvāṇi vane nityanivāsinām //
Rām, Bā, 69, 17.1 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ay, 4, 27.2 satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava //
Rām, Ay, 9, 29.1 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
Rām, Ay, 89, 13.2 nityavikṣobhitajalāṃ vigāhasva mayā saha //
Rām, Ay, 94, 5.1 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ /
Rām, Ay, 95, 23.1 tato nityānugas teṣāṃ viditātmā mahāmatiḥ /
Rām, Ay, 102, 4.1 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ār, 5, 5.1 sajapāś ca taponityās tathā pañcatapo'nvitāḥ /
Rām, Ār, 5, 11.2 nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ //
Rām, Ār, 7, 7.2 dharmanityais tapodāntair viśikhair iva pāvakaiḥ //
Rām, Ār, 9, 14.1 bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava /
Rām, Ār, 12, 22.2 khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ //
Rām, Ār, 22, 10.1 nityāśivakarā yuddhe śivā ghoranidarśanāḥ /
Rām, Ār, 41, 43.2 madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam //
Rām, Ār, 69, 20.1 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam /
Rām, Ki, 28, 28.1 sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam /
Rām, Ki, 42, 44.1 nityapuṣpaphalāś cātra nagāḥ pattrarathākulāḥ /
Rām, Ki, 53, 16.1 smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ /
Rām, Ki, 66, 35.2 latākusumasaṃbādhaṃ nityapuṣpaphaladrumam //
Rām, Su, 5, 12.1 nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā /
Rām, Su, 12, 7.2 kokilair bhṛṅgarājaiśca mattair nityaniṣevitām //
Rām, Su, 22, 28.1 bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām /
Rām, Yu, 20, 24.1 tato daśagrīvam upasthitāste cārā bahirnityacarā niśācarāḥ /
Rām, Yu, 30, 10.1 nityamattavihaṃgāni bhramarācaritāni ca /
Rām, Yu, 40, 54.2 etenaivopamānena nityajihmā hi rākṣasāḥ //
Rām, Yu, 116, 88.1 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ /
Rām, Yu, 116, 88.1 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ /
Rām, Utt, 23, 20.2 nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam //
Rām, Utt, 48, 14.2 anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ //
Saundarānanda
SaundĀ, 2, 57.2 nando nāma suto jajñe nityānandakaraḥ kule //
SaundĀ, 3, 10.2 nityamamṛtamupadarśayituṃ sa varāṇasīparikarāmayāt purīm //
SaundĀ, 6, 14.1 āryasya sādhoḥ karuṇātmakasya mannityabhīroratidakṣiṇasya /
SaundĀ, 10, 34.1 nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam /
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 13.0 adravyavattvena nityatvamuktam //
VaiśSū, 2, 1, 27.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 7.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 10.0 nityeṣvabhāvādanityeṣu bhāvāt //
VaiśSū, 2, 2, 13.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 31.1 nityavaidharmyāt //
VaiśSū, 3, 2, 2.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 3, 2, 5.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 4, 1, 1.0 sadakāraṇavat tannityam //
VaiśSū, 7, 1, 7.0 etena nityeṣvanityatvamuktam //
VaiśSū, 7, 1, 8.0 apsu tejasi vāyau ca nityā dravyanityatvāt //
VaiśSū, 7, 1, 8.0 apsu tejasi vāyau ca nityā dravyanityatvāt //
VaiśSū, 7, 1, 15.1 aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte //
VaiśSū, 7, 1, 26.1 nityaṃ parimaṇḍalam //
VaiśSū, 7, 2, 2.0 tayornityatvānityatve tejaso rūpasparśābhyāṃ vyākhyāte //
VaiśSū, 7, 2, 9.0 etadanityanityayorvyākhyātam //
Yogasūtra
YS, 2, 5.1 anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā //
YS, 4, 10.1 tāsām anāditvaṃ cāśiṣo nityatvāt //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Śvetāśvataropaniṣad
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
ŚvetU, 3, 21.2 janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam //
ŚvetU, 6, 13.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
ŚvetU, 6, 13.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
Abhidharmakośa
AbhidhKo, 1, 48.1 pañca bāhyā dvivijñeyāḥ nityā dharmā asaṃskṛtāḥ /
Agnipurāṇa
AgniPur, 20, 7.2 nityo naimittakaḥ sargastridhā prakathito janaiḥ //
Amarakośa
AKośa, 1, 77.1 nityānavaratājasramapyathātiśayo bharaḥ /
AKośa, 2, 456.1 śarīrasādhanāpekṣaṃ nityaṃ yatkarma tadyamaḥ /
AKośa, 2, 456.2 niyamastu sa yatkarma nityamāgantusādhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 172.2 vargitair annaleśo 'yam ukto nityopayogikaḥ //
AHS, Sū., 7, 60.1 bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani /
AHS, Sū., 16, 21.1 strīsnehanityamandāgnisukhitakleśabhīruṣu /
AHS, Sū., 18, 3.2 avāmyā garbhiṇī rūkṣaḥ kṣudhito nityaduḥkhitaḥ //
AHS, Sū., 20, 32.2 marśavacca guṇān kuryāt sa hi nityopasevanāt //
AHS, Sū., 20, 33.2 tailam eva ca nasyārthe nityābhyāsena śasyate //
AHS, Śār., 5, 68.2 yasya nidrā bhaven nityā naiva vā na sa jīvati //
AHS, Nidānasthāna, 6, 12.1 snigdhāḥ sattvavayoyuktā madyanityās tadanvayāḥ /
AHS, Cikitsitasthāna, 1, 35.1 madyodbhave madyanitye pittasthānagate kaphe /
AHS, Utt., 39, 179.2 śāntaṃ sadvṛttanirataṃ vidyān nityarasāyanam //
AHS, Utt., 40, 29.1 payo'nupānaṃ yo lihyān nityavegaḥ sa nā bhavet /
Bodhicaryāvatāra
BoCA, 1, 6.1 tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahat sughoram /
BoCA, 2, 32.1 kathaṃ ca niḥsarāmyasmān nityodvego'smi nāyakāḥ /
BoCA, 6, 29.1 nityo hy acetanaścātmā vyomavat sphuṭamakriyaḥ /
BoCA, 9, 127.1 ye 'pi nityānaṇūnāhuste'pi pūrvaṃ nivāritāḥ /
BoCA, 9, 127.2 sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam //
BoCA, 9, 132.2 sukhādīnāṃ ca nityatvaṃ kadācin nopalabhyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 25.2 jahi ghātaya bālaṃ me patiṃ nityapramādinam //
BKŚS, 11, 89.2 nityotkṣapitam akṣībaṃ tyaktvā sthāsyāmy avedanaḥ //
BKŚS, 21, 131.2 acirān nityakāmyāni karmāṇi niravartayat //
BKŚS, 22, 83.2 yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām //
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 334.1 athānītenāmunā manmocanāya śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaśca snānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
DKCar, 2, 7, 66.0 śreyāṃsi ca sakalānyanalasānāṃ haste nityasāṃnidhyāni //
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Harivaṃśa
HV, 1, 17.1 avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam /
HV, 2, 53.1 utpattiś ca nirodhaś ca nityau bhūteṣu bhārata /
Kāmasūtra
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 4, 6.1 nityaṃ snānam /
KāSū, 4, 1, 38.1 nityanaimittikeṣu karmasūcito vyayaḥ /
KāSū, 5, 1, 16.12 jñātikulanityā /
KāSū, 5, 2, 7.4 tām ātmano dāraiḥ saha visrambhagoṣṭhyāṃ viviktāsane ca yojayet nityadarśanārthaṃ viśvāsanārthaṃ ca /
KāSū, 6, 2, 5.14 tadabhigamane ca jananyā saha nityo vivādaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 31.1 atha nityāvinābhāvi dṛṣṭaṃ jagati kāraṇam /
KāvyAl, 5, 31.2 kāraṇaṃ cen na tannityaṃ nityaṃ cet kāraṇaṃ na tat //
KāvyAl, 5, 31.2 kāraṇaṃ cen na tannityaṃ nityaṃ cet kāraṇaṃ na tat //
KāvyAl, 6, 15.1 vinaśvaro'stu nityo vā sambandho'rthena vā satā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.2 tasmin nitye pratiṣedhe prāpte vibhāṣeyam ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.1 pūrveṇa nitye pratiṣedhe prāpte jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.14 ubhayaśabdasya tayappratyayāntasya gaṇe pāṭhān nityā sarvanāmasañjñā iha api jaskāryaṃ prati vibhāṣā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.1 pūrva parāvaradakṣiṇottarāparādhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāmasañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.1 atra api nityā sarvanāmasañjñā prāptā jasi vibhāṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.1 atra api pūrveṇa nityā sarvanāmasañjñā prāptā sā jasi vibhāṣyate /
Kūrmapurāṇa
KūPur, 1, 1, 92.2 nityānandaṃ svayaṃjyotir akṣaraṃ tamasaḥ param //
KūPur, 1, 1, 93.1 aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate /
KūPur, 1, 2, 26.2 brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā //
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
KūPur, 1, 3, 26.2 nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet //
KūPur, 1, 4, 6.1 avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam /
KūPur, 1, 4, 7.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
KūPur, 1, 11, 118.1 nirguṇā nityavibhavā niḥsārā nirapatrapā /
KūPur, 1, 11, 120.2 akalaṅkā nirādhārā nityasiddhā nirāmayā //
KūPur, 1, 11, 155.1 satkriyā girijā śuddhā nityapuṣṭā nirantarā /
KūPur, 1, 11, 157.2 padmānanā padmanibhā nityatuṣṭāmṛtodbhavā //
KūPur, 1, 11, 289.1 teṣāṃ nityābhiyuktānāṃ māyātattvasamutthitam /
KūPur, 1, 11, 300.1 tasmāt tvamakṣaraṃ rūpaṃ nityaṃ cārūpamaiśvaram /
KūPur, 1, 11, 303.2 nityānandaṃ nirābhāsaṃ nirguṇaṃ tamasaḥ param //
KūPur, 1, 25, 86.1 nirvikārāya satyāya nityāyāmalatejase /
KūPur, 1, 47, 42.1 nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ /
KūPur, 1, 47, 42.1 nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ /
KūPur, 1, 47, 48.1 sarvaśaktisamāyuktā nityānandāśca nirmalāḥ /
KūPur, 1, 49, 46.2 vāsudevātmakaṃ nityametad vijñāya mucyate //
KūPur, 2, 2, 17.1 nityoditaḥ svayaṃjyotiḥ sarvagaḥ puruṣaḥ paraḥ /
KūPur, 2, 2, 18.1 paśyanti ṛṣayo 'vyaktaṃ nityaṃ sadasadātmakam /
KūPur, 2, 2, 22.1 nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ /
KūPur, 2, 2, 29.1 tasmādātmākṣaraḥ śuddho nityaḥ sarvagato 'vyayaḥ /
KūPur, 2, 3, 21.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
KūPur, 2, 7, 2.2 nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama //
KūPur, 2, 9, 1.2 niṣkalo nirmalo nityo niṣkriyaḥ parameśvaraḥ /
KūPur, 2, 9, 13.2 tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ //
KūPur, 2, 10, 9.2 nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ //
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
KūPur, 2, 10, 14.1 nityoditaṃ saṃvidā nirvikalpaṃ śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti /
KūPur, 2, 10, 15.1 nityānandamamṛtaṃ satyarūpaṃ śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
KūPur, 2, 11, 7.1 yatra paśyati cātmānaṃ nityānandaṃ nirañjanam /
KūPur, 2, 11, 82.1 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
KūPur, 2, 11, 87.1 evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam /
KūPur, 2, 11, 88.2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
KūPur, 2, 14, 26.1 vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu /
KūPur, 2, 15, 5.1 svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
KūPur, 2, 15, 39.1 nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
KūPur, 2, 18, 110.2 nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ //
KūPur, 2, 20, 5.2 śasyāpākaśrāddhakālā nityāḥ proktā dine dine //
KūPur, 2, 23, 2.1 nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ /
KūPur, 2, 26, 4.1 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate /
KūPur, 2, 26, 5.2 anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam //
KūPur, 2, 31, 57.1 nityānandāya vibhave namo 'stvānandamūrtaye /
KūPur, 2, 33, 55.1 vedoditāni nityāni karmāṇi ca vilopya tu /
KūPur, 2, 35, 31.2 anādinityabhūtaye varāhaśṛṅgadhāriṇe //
KūPur, 2, 43, 5.2 nityo naimittikaścaiva prākṛtātyantikau tathā /
KūPur, 2, 43, 6.2 nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ //
Laṅkāvatārasūtra
LAS, 2, 57.1 asatyātmakathā kena nityanāśakathā katham /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 132.33 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nityamacintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam /
LAS, 2, 132.34 nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti /
LAS, 2, 132.34 nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti /
LAS, 2, 132.35 tatkasya hetoḥ tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 132.38 ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati /
LAS, 2, 132.39 nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā /
LAS, 2, 132.40 tasmāttarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ /
LAS, 2, 132.41 punaraparaṃ mahāmate nityācintyatā tīrthakarāṇām anityabhāvavilakṣaṇahetutvāt /
LAS, 2, 132.42 na svakṛtahetulakṣaṇaprabhāvitatvānnityam /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 163.1 nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
Liṅgapurāṇa
LiPur, 1, 6, 15.2 hiraṇyakeśā dṛṣṭighnā nityā buddhāś ca nirmalāḥ //
LiPur, 1, 9, 42.2 ākāśagamanaṃ nityamindriyārthaiḥ samanvitam //
LiPur, 1, 17, 29.1 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ /
LiPur, 1, 21, 61.2 śmaśānaratinityāya namo 'stūlmukadhāriṇe //
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 28, 13.1 nityo viśuddho buddhaś ca niṣkalaḥ parameśvaraḥ /
LiPur, 1, 44, 3.1 daṃṣṭrākarālavadanā nityā buddhāś ca nirmalāḥ /
LiPur, 1, 48, 26.1 īśānyāmīśvarakṣetre nityārcā ca vyavasthitā /
LiPur, 1, 53, 35.1 parārdhe tu tamo nityaṃ lokālokastataḥ smṛtaḥ /
LiPur, 1, 65, 74.1 nṛtyapriyo nityanṛtyo nartanaḥ sarvasādhakaḥ /
LiPur, 1, 65, 75.1 mahāśaro mahāpāśo nityo giricaro mataḥ /
LiPur, 1, 65, 102.1 nityo hyanīśaḥ śuddhātmā śuddho māno gatirhaviḥ /
LiPur, 1, 65, 104.2 dhiṣaṇaḥ śaṅkaro nityo varcasvī dhūmralocanaḥ //
LiPur, 1, 65, 142.1 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ /
LiPur, 1, 70, 4.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
LiPur, 1, 71, 51.1 yaḥ saptaviṃśako nityaḥ parātparataraḥ prabhuḥ /
LiPur, 1, 75, 1.2 niṣkalo nirmalo nityaḥ sakalatvaṃ kathaṃ gataḥ /
LiPur, 1, 77, 106.1 vyaktāvyaktaṃ sadā nityam acintyam arcayet prabhum //
LiPur, 1, 82, 72.2 śivāya tāṇḍavaṃ nityaṃ kurvantyo 'tīva bhāvitāḥ //
LiPur, 1, 85, 100.1 puraścaraṇajāpī vāpi vā nityajāpakaḥ /
LiPur, 1, 85, 101.1 yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavennaraḥ /
LiPur, 1, 85, 185.2 viniyogajamāyuṣyamārogyaṃ tanunityatā //
LiPur, 1, 86, 55.2 avyayaṃ cāpratiṣṭhaṃ ca tannityaṃ sarvagaṃ vibhum //
LiPur, 1, 88, 39.2 aliṅginaṃ nirguṇaṃ cetanaṃ ca nityaṃ sadā sarvagaṃ sarvasāram //
LiPur, 1, 92, 42.2 manmanā mama bhaktaś ca mayi nityārpitakriyaḥ //
LiPur, 1, 95, 39.2 nityāya viśvarūpāya jāyamānāya te namaḥ //
LiPur, 1, 96, 92.1 yogīśvarāya nityāya satyāya parameṣṭhine /
LiPur, 1, 96, 107.1 ihāsmānpāhi bhagavan nityāhatamahābalaḥ /
LiPur, 1, 98, 84.1 nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ /
LiPur, 1, 98, 129.1 jīvitāntakaro nityo vasuretā vasupriyaḥ /
LiPur, 1, 98, 157.2 praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ //
LiPur, 2, 3, 87.2 brahmaṇo gāyakau divyau nityau gandharvasattamau //
LiPur, 2, 10, 6.2 nityaśuddhasvabhāvena nityabuddho nisargataḥ //
LiPur, 2, 10, 6.2 nityaśuddhasvabhāvena nityabuddho nisargataḥ //
LiPur, 2, 10, 7.1 nityamukta iti prokto munibhistattvavedibhiḥ /
LiPur, 2, 10, 33.2 ādityastasya nityasya satyasya paramātmanaḥ //
LiPur, 2, 17, 12.1 nityo 'nityo 'hamanagho brahmāhaṃ brahmaṇaspatiḥ /
LiPur, 2, 22, 68.1 ekahastapramāṇena nitye naimittike tathā /
LiPur, 2, 25, 3.1 nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam /
LiPur, 2, 45, 85.1 nityanaimittikādīni kuryād vā saṃtyajet tu vā /
Matsyapurāṇa
MPur, 16, 5.1 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate /
MPur, 16, 5.2 nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam //
MPur, 47, 143.1 avadhyāyāmṛtāyaiva nityāya śāśvatāya ca /
MPur, 47, 165.1 nityāya cātmaliṅgāya sūkṣmāyaivetarāya ca /
MPur, 82, 30.1 tasmādagre harernityamanantaṃ gītavādanam /
MPur, 114, 74.2 nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ //
MPur, 117, 18.2 nityārkatāpaviṣamairagamyairmanasā yutam //
MPur, 119, 2.1 nityātaptaśilājātaṃ sadābhraparivarjitam /
MPur, 161, 48.1 puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ /
Meghadūta
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 18, 17.0 na ca nimittānityatvān naimittikaṃ nityaṃ bhavati //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 33, 4.0 tasmān nābhītatvāt nityam //
PABh zu PāśupSūtra, 1, 34, 2.0 atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ //
PABh zu PāśupSūtra, 1, 34, 4.0 ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate //
PABh zu PāśupSūtra, 1, 36.1, 8.0 tasmādabhītākṣayādivacanān nityamaiśvaryam iti siddham //
PABh zu PāśupSūtra, 1, 40, 4.0 atra sad iti nityatve //
PABh zu PāśupSūtra, 1, 40, 7.0 nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti //
PABh zu PāśupSūtra, 1, 40, 8.0 āha kim ayam ādimattve sati nityo mokṣavat //
PABh zu PāśupSūtra, 1, 40, 13.0 āha kiṃ nityānāditve sati puruṣavaj jāyate //
PABh zu PāśupSūtra, 2, 5, 37.0 āha kiṃ tad āsanasthaṃ kāryam āsane nityam āhosvid anityamiti //
PABh zu PāśupSūtra, 2, 5, 38.0 ucyate nityaṃ kāryam //
PABh zu PāśupSūtra, 2, 5, 41.0 kāraṇeśvaranityatvāt patinityatvam //
PABh zu PāśupSūtra, 2, 5, 41.0 kāraṇeśvaranityatvāt patinityatvam //
PABh zu PāśupSūtra, 2, 5, 42.0 iha sadyojātādivacanāt pālako nityaḥ //
PABh zu PāśupSūtra, 2, 5, 43.0 pālakanityatvāc ca pālyamapi nityam //
PABh zu PāśupSūtra, 2, 5, 43.0 pālakanityatvāc ca pālyamapi nityam //
PABh zu PāśupSūtra, 2, 5, 46.0 sati nityatve tānyeva paśvādīni saṃyojayati //
PABh zu PāśupSūtra, 3, 6, 5.0 tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ //
PABh zu PāśupSūtra, 5, 3, 1.0 atra nityatvaviśeṣaṇenānityatvaṃ nivartate //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 3, 3.0 tasmin nirvṛtte maheśvare yukto nitya ityucyate //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
PABh zu PāśupSūtra, 5, 12, 8.0 yasmādāha ṣaṇmāsānnityayuktasya //
PABh zu PāśupSūtra, 5, 12, 19.0 nityayuktasya iti ṣaṣṭhī //
PABh zu PāśupSūtra, 5, 13, 10.0 tasmāt ṣaṣṭhaprathamamāsayorabhyantare nityayuktasya kramaśo guṇāḥ sampravartante //
PABh zu PāśupSūtra, 5, 24, 4.2 praṇave nityayuktasya vyāhṛtiṣu ca saptasu /
PABh zu PāśupSūtra, 5, 27, 4.2 ākṛtimapi parihṛtya dhyānaṃ nityaṃ pare rudre /
PABh zu PāśupSūtra, 5, 29, 12.1 prathamo vidyālābhastapaso lābho'tha devanityatvam /
PABh zu PāśupSūtra, 5, 40, 7.0 atra yathā nityo duḥkhāntastathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 46, 4.0 tasmāt sadāśivopadeśān nityo duḥkhāntaḥ //
PABh zu PāśupSūtra, 5, 46, 6.0 tadarthaṃ nityo duḥkhānta iti siddham //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 55.1 nityānāgantukaiśvaryayukte paramakāraṇe /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 77.1 kaluṣābhāve 'pi cittasyātinirmalatvāpādanārtham abhyāsārthaṃ nityaṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 123.1 tathānyatrābhūtvā bhāvi kāryam iha tu nityaṃ paśvādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 161.0 na tu nityayuktatety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 162.0 avyucchinnapravāho nityatvam atrābhipretaṃ yathā nityapravāhā gaṅgetī //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 168.0 anurudhyamānacittavṛttitvaṃ nityātmatvam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.2 devanityatve kastarhi upāya ityāha japadhyānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 102.0 devanityatvameva sadāsmṛtir ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 108.0 devanityatvendriyajayayor abheda ityanye 'pi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 111.0 deve bhāvābhyāsataratvaṃ devanityatvamiti //
Saṃvitsiddhi
SaṃSi, 1, 90.1 yadi sarvagatā nityā saṃvid evābhyupeyate /
SaṃSi, 1, 92.1 nāpi kāraṇabhedena nityāyās tadabhāvataḥ /
SaṃSi, 1, 133.2 ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
SaṃSi, 1, 133.2 ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
SaṃSi, 1, 135.1 avidyāpratibaddhatvād atha sā nityasaty api /
SaṃSi, 1, 137.1 tathaiva nityasiddhātmasvarūpānavabodhataḥ /
SaṃSi, 1, 139.2 yadi svarūpasaṃvit sā nityaiveti na tatphalam //
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
SaṃSi, 1, 158.1 kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ /
SaṃSi, 1, 161.1 ānandasvaprakāśatvanityatvamahimādy atha /
Suśrutasaṃhitā
Su, Sū., 5, 30.1 etā dehe viśeṣeṇa tava nityā hi devatāḥ /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 46, 445.2 karmanityāśca ye teṣāṃ nāvaśyaṃ parikīrtyate //
Su, Nid., 1, 6.1 svātantryānnityabhāvācca sarvagatvāttathaiva ca /
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 3, 27.2 sṛmarād vignamanasaṃ nityabhītaṃ ca taittirāt //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Cik., 39, 13.2 kaphapittādhikānmadyanityān hīnaviśodhitān //
Su, Utt., 38, 10.1 vandhyāṃ naṣṭārtavāṃ vidyādviplutāṃ nityavedanām /
Su, Utt., 39, 141.2 madyanityasya na hitā yavāgūstamupācaret //
Su, Utt., 60, 20.2 guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.44 nityam avyaktam anutpadyamānatvāt /
SKBh zu SāṃKār, 10.2, 1.45 na hi bhūtānīva kutaścid utpadyata iti nityaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.52 tathā vyaktaṃ liṅgam aliṅgam avyaktaṃ nityatvāt /
SKBh zu SāṃKār, 11.2, 1.46 anityaṃ vyaktaṃ nityaṃ pradhānam /
SKBh zu SāṃKār, 11.2, 1.47 tathā nityaḥ pumān /
SKBh zu SāṃKār, 39.2, 1.10 ke nityāḥ ke vānityāḥ /
SKBh zu SāṃKār, 39.2, 1.12 sūkṣmās tanmātrasaṃjñakās teṣāṃ madhye niyatā nityāḥ /
SKBh zu SāṃKār, 39.2, 1.16 tasmād ete viśeṣāḥ sūkṣmā nityā iti /
SKBh zu SāṃKār, 60.2, 1.5 ato nityasya tasyārtham apārthaṃ carati kurute /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.5 duḥkhasya nityatvād vā taducchedopāyāparijñānād vā /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
STKau zu SāṃKār, 10.2, 1.30 ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram /
STKau zu SāṃKār, 11.2, 1.17 prasavadharmeti vaktavye matvarthīyaḥ prasavadharmasya nityayogam ākhyātum /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 13.1, 1.0 adravyavattvād vāyuvad dravyatvanityatve diśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 31.1, 1.0 uccaritapradhvaṃso nityairvaidharmyam tasmādanityaḥ /
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 2, 2, 37.1, 2.0 nanu nityaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 3, 2, 5, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 26.1, 1.0 paramāṇuparimāṇaṃ parimaṇḍalam tannityam //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 1.0 etatpūrvasūtramanityaviṣayamapi nityeṣvākāśādiṣu yathāsambhavaṃ vyākhyātaṃ boddhavyam //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya vā pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 4.0 jātervyaktau viśeṣāṇāṃ ca nityadravyeṣu samavāyaḥ ityuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 7, 2, 31.1, 1.0 yathā salliṅgāviśeṣād eko bhāvas tathā ihaliṅgāviśeṣādekaḥ samavāyo vṛttirahito nityo niravayavaśca //
Viṣṇupurāṇa
ViPur, 1, 2, 1.2 avikārāya śuddhāya nityāya paramātmane /
ViPur, 1, 2, 13.1 tad brahma paramaṃ nityam ajam akṣayam avyayam /
ViPur, 1, 2, 19.2 procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā //
ViPur, 1, 3, 4.1 utpannaḥ procyate vidvan nitya evopacārataḥ //
ViPur, 1, 7, 32.2 nityapralayahetutvaṃ jagato 'sya prayānti vai //
ViPur, 1, 7, 35.2 yeyaṃ nityasthitir brahman nityasargas tatheritaḥ /
ViPur, 1, 7, 35.2 yeyaṃ nityasthitir brahman nityasargas tatheritaḥ /
ViPur, 1, 7, 35.3 nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām //
ViPur, 1, 7, 37.2 nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ //
ViPur, 1, 7, 39.2 nityaḥ sadaiva jātānāṃ yo vināśo divāniśam //
ViPur, 1, 7, 41.2 nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ //
ViPur, 1, 8, 16.2 nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī /
ViPur, 1, 9, 50.1 viśuddhabodhavan nityam ajam akṣayam avyayam /
ViPur, 1, 15, 57.2 brahmāvyayaṃ nityam ajaṃ sa viṣṇur apakṣayādyair akhilair asaṅgi //
ViPur, 1, 15, 58.1 brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ /
ViPur, 1, 15, 81.2 utpattiś ca nirodhaś ca nityo bhūteṣu sattama /
ViPur, 1, 17, 89.1 na cānyair nīyate kaiścinnityā yātyantanirmalā /
ViPur, 1, 19, 86.1 aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ /
ViPur, 1, 20, 12.1 nityānitya prapañcātman niṣprapañcāmalāśraya /
ViPur, 1, 22, 51.1 evaṃprakāram amalaṃ nityaṃ vyāpakam akṣayam /
ViPur, 1, 22, 58.1 tad etad akṣayaṃ nityaṃ jagan munivarākhilam /
ViPur, 3, 6, 32.1 prājāpatyā śrutirnityā tadvikalpāstvime dvija //
ViPur, 3, 8, 22.2 nityodakī bhavedvipraḥ kuryāccāgniparigraham //
ViPur, 3, 8, 31.2 nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām //
ViPur, 3, 10, 2.1 nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsāmaśeṣataḥ /
ViPur, 3, 10, 3.2 yadetaduktaṃ bhavatā nityanaimittikāśritam /
ViPur, 3, 11, 25.2 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
ViPur, 3, 18, 39.1 nityānāṃ karmaṇāṃ vipra yasya hāniraharniśam /
ViPur, 3, 18, 40.2 pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ //
ViPur, 4, 1, 1.3 tan mahyaṃ guruṇākhyātaṃ nityanaimittikātmakam //
ViPur, 4, 24, 122.2 kṛtaṃ mamatvaṃ mohāndhair nitye 'nityakalevaraiḥ //
ViPur, 5, 1, 40.2 apāṇipādarūpaṃ ca viṣṇurnityaṃ parātparam //
ViPur, 5, 17, 17.2 puruṣastamajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
ViPur, 5, 18, 53.2 tadbrahma paramaṃ nityamavikāri bhavānaja //
ViPur, 6, 4, 36.1 ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā pumān /
ViPur, 6, 4, 49.1 naivāhas tasya na niśā nityasya paramātmanaḥ /
ViPur, 6, 5, 67.1 vibhuṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam /
Viṣṇusmṛti
ViSmṛ, 2, 6.1 kṣatriyasya śastranityatā //
ViSmṛ, 3, 69.1 paracakropaghātāṃś ca śastranityatayā //
ViSmṛ, 20, 52.2 nityaḥ satatagaḥ sthāṇur acalo 'yaṃ sanātanaḥ //
ViSmṛ, 54, 29.1 vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame /
ViSmṛ, 64, 35.1 evaṃ nityasnāyī syāt //
ViSmṛ, 64, 42.1 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
ViSmṛ, 64, 42.2 nityasnānena pūyante ye 'pi pāpakṛto narāḥ //
ViSmṛ, 76, 2.1 etāṃs tu śrāddhakālān vai nityān āha prajāpatiḥ /
ViSmṛ, 89, 4.1 kārttikaṃ sakalaṃ māsaṃ nityasnāyī jitendriyaḥ /
ViSmṛ, 91, 2.1 taḍāgakṛn nityatṛpto vāruṇaṃ lokam aśnute //
ViSmṛ, 96, 24.1 prāṇāyāmadhāraṇādhyānanityaḥ syāt //
ViSmṛ, 96, 30.1 nityāndhakāre garbhe vasatim //
ViSmṛ, 97, 2.1 nityam atīndriyam aguṇaṃ śabdasparśarūparasagandhātītaṃ sarvajñam atisthūlam //
ViSmṛ, 99, 18.1 ācārasevinyatha śāstranitye vinītaveṣe ca tathā suveṣe /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.6 saṃpratipattinityatayā nityaḥ śabdārthasaṃbandha ity āgaminaḥ pratijānate //
YSBhā zu YS, 1, 27.1, 1.6 saṃpratipattinityatayā nityaḥ śabdārthasaṃbandha ity āgaminaḥ pratijānate //
YSBhā zu YS, 2, 5.1, 1.1 anitye kārye nityakhyātiḥ //
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 22.1, 3.1 ataśca dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyāta iti //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 32.1, 12.1 syānnityamukto 'mṛtabhogabhāgī //
YSBhā zu YS, 4, 10.1, 1.1 tāsāṃ vāsanānām āśiṣo nityatvād anāditvam //
Śatakatraya
ŚTr, 1, 47.2 nityavyayā pracuranityadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
ŚTr, 1, 47.2 nityavyayā pracuranityadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 107.2 bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhaṇe yatsvādād virasā bhavanti viṣayās trailokyarājyādayaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 3.1 madyaśīlī madyanityaḥ /
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 3.2 snehanityaḥ snehaśīlī //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 20.2 nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā //
Aṣṭāvakragīta, 3, 8.1 ihāmutra viraktasya nityānityavivekinaḥ /
Aṣṭāvakragīta, 19, 4.2 kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 22.1 ato vai kavayo nityaṃ bhaktiṃ paramayā mudā /
BhāgPur, 1, 16, 31.1 ete cānye ca bhagavan nityā yatra mahāguṇāḥ /
BhāgPur, 2, 6, 39.2 satyaṃ pūrṇam anādyantaṃ nirguṇaṃ nityam advayam //
BhāgPur, 2, 10, 34.2 anādimadhyanidhanaṃ nityaṃ vāṅmanasaḥ param //
BhāgPur, 3, 26, 10.2 yat tat triguṇam avyaktaṃ nityaṃ sadasadātmakam /
BhāgPur, 3, 27, 17.3 anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho //
BhāgPur, 3, 33, 27.1 nityārūḍhasamādhitvāt parāvṛttaguṇabhramā /
BhāgPur, 4, 9, 15.1 tvaṃ nityamuktapariśuddhavibuddha ātmā kūṭastha ādipuruṣo bhagavāṃs tryadhīśaḥ /
BhāgPur, 4, 21, 40.2 yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām //
BhāgPur, 11, 3, 19.1 nityārtidena vittena durlabhenātmamṛtyunā /
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
BhāgPur, 11, 7, 49.2 nityāv api na dṛśyete ātmano 'gner yathārciṣām //
BhāgPur, 11, 10, 14.2 nānātvam atha nityatvaṃ lokakālāgamātmanām //
BhāgPur, 11, 10, 37.2 nityabaddho nityamukta eka eveti me bhramaḥ //
BhāgPur, 11, 10, 37.2 nityabaddho nityamukta eka eveti me bhramaḥ //
BhāgPur, 11, 11, 7.2 yo 'vidyayā yuk sa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ //
BhāgPur, 11, 11, 7.2 yo 'vidyayā yuk sa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ //
Bhāratamañjarī
BhāMañj, 6, 73.1 ahaṃ tu nityadharmasya sthitaye guptaye satām /
BhāMañj, 6, 77.1 jñānāgninā dagdhakarmā nityānando nirāśrayaḥ /
BhāMañj, 6, 155.2 paramātmā guṇātīto nityatvādayamavyayaḥ /
BhāMañj, 12, 12.1 dharmanityāḥ kṛtadhiyaste dharmeṇa kṣatāstava /
BhāMañj, 13, 390.2 rājanna nityamāyuśca yatkṛte śriyamīhase //
BhāMañj, 13, 746.2 nityānandaṃ purā vipramūce svacchandacāriṇām //
BhāMañj, 13, 747.2 aviluptaḥ kathaṃ brahmannityatuṣṭo 'bhilakṣyase //
BhāMañj, 13, 749.2 taṭasthaḥ sarvabhāveṣu nityatṛptaścarāmyaham //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
AmarŚās (Komm.) zu AmarŚās, 7.1, 1.0 protkṣiptaṃ vṛṣaṇasya golakayugaṃ madhye dhvajaṃ proddhvajaṃ nityordhve bata śaṅkhasāraṇavidhau vaktraṃ vidheyaṃ nijam //
Garuḍapurāṇa
GarPur, 1, 14, 3.2 dehidehasthito nityaḥ sarvadehavivarjitaḥ //
GarPur, 1, 15, 90.2 śaraṇyaścaiva nityaśca buddho muktaḥ śarīrabhṛt //
GarPur, 1, 16, 3.1 akṣaraṃ sarvagaṃ nityaṃ mahadbrahmāsti kevalam /
GarPur, 1, 44, 4.2 nityaṃ śuddhaṃ buddhamṛddhaṃ satyamānandamadvayam //
GarPur, 1, 44, 13.1 nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 50, 25.2 sahasraparamāṃ nityāṃ śatamadhyāṃ daśāvarām //
GarPur, 1, 50, 73.2 nityaśrāddhaṃ taduddiśya pitṛyajño gatipradaḥ //
GarPur, 1, 51, 4.2 nityaṃ naimittikaṃ kāmyaṃ vimalaṃ dānamīritam //
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Hitopadeśa
Hitop, 1, 25.2 īrṣyī ghṛṇī tv asaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ /
Hitop, 1, 25.3 parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ //
Hitop, 1, 48.2 yadi nityam anityena nirmalaṃ malavāhinā /
Hitop, 1, 59.2 so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi /
Hitop, 1, 141.2 ko dharmo bhūtadayā kiṃ saukhyaṃ nityam aroginā jagati /
Hitop, 1, 176.3 bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva //
Hitop, 2, 104.1 niyogyarthagrahopāyo rājñā nityaparīkṣaṇam /
Hitop, 2, 174.3 nityavyayā pracuraratnadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
Hitop, 3, 102.21 etat sarvaṃ nityakṛtyaṃ kṛtvā rājadvāram aharniśaṃ khaḍgapāṇiḥ sevate /
Kathāsaritsāgara
KSS, 1, 1, 47.1 ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
KSS, 1, 5, 103.1 ā saṃsāraṃ jagatyasminn ekā nityā hyanityatā /
KSS, 5, 1, 232.2 deśe tatra tataḥ prabhṛtyanudinaṃ praṣṭuṃ navāgantukān bhūyo bhūmipatiḥ sa nityapaṭahaprodghoṣaṇām ādiśat //
Kālikāpurāṇa
KālPur, 52, 22.1 nityāsu na hi pūjāsu rajobhirmaṇḍalaṃ likhet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 53.2 puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
KAM, 1, 155.1 kāmino 'pi hi nityārthaṃ kuryur evopavāsanam /
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
Mātṛkābhedatantra
MBhT, 7, 17.2 jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ //
MBhT, 10, 13.2 tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 2.2 nityaṃ kālānavacchedād vaitatyān na pradeśagam //
MṛgT, Vidyāpāda, 7, 4.1 tatpāratantryaṃ baddhatvaṃ tasminnitye cidādivat /
MṛgT, Vidyāpāda, 7, 5.1 nityavyāpakacicchaktinidhir apyarthasiddhaye /
MṛgT, Vidyāpāda, 10, 3.1 kartṛśaktir aṇor nityā vibhvī ceśvaraśaktivat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 12.2 nityaṃ sattvam asattvaṃ vā hetor anyān apekṣaṇāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 13.0 tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 23.0 nityabodhasukhādyaiś ca dharmair yuktaḥ sa tiṣṭhati iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 42.0 sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 2.0 yattu pūrvāparakoṭidvayavirahāt kālānavacchinnaṃ tan nityam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 3.1 nityaṃ kālānavacchedādvaitatyān na pradeśagam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 12.0 nityaṃ kālānavacchedād vaitatyān na pradeśagam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 3.0 na ca tad ātmano 'nādikālīnatayājñānakriyāśaktivan nityam eṣṭavyam aniṣṭaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 1.0 ekasyāpyasyānekāḥ pratyātmasthāś citkriyāsaṃnirodhikā nityāḥ śaktaya eṣṭavyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 5.0 sa eva sakalajagadanugrahe nityodyuktatvād arkeṇopamitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 2.0 taccaitad yadyapi vyāpārajanyaṃ tathāpi pravāhanityatvād ādimattvaṃ nāsyopapadyata iti carcitaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 2.0 vyāpi ca tat sarvagataṃ svakāryavyāpakatvena anaśvaraṃ nityatvāt mahāpralaye 'pi ātmavad īśvaravacca tasyāvasthānāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.2 śambhuḥ puruṣo māyā nityaṃ vibhu kartṛśaktiyuktaṃ ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
Narmamālā
KṣNarm, 1, 28.1 devanāgamanuṣyāṇāṃ nityanaimittikacchidaḥ /
KṣNarm, 1, 133.1 vilumpanvipragodevanityanaimittikavyayam /
KṣNarm, 2, 11.1 nityapravāsinaṃ lubdhamīrṣyāluṃ suratāsaham /
KṣNarm, 2, 104.2 bindūpabindunityārdramahālālāṭakarparaḥ //
KṣNarm, 3, 10.1 tato nityāvadhānena bhagaliṅgavibhūṣitam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Sū., 14, 3.4, 22.0 atrocyata dvidoṣaliṅgam viharediti apraharṣa tatra vedayitā nityabhītaṃ atrocyata dvidoṣaliṅgam viharediti nityabhītaṃ dvidoṣaliṅgam ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 22.0 bheda ityatra iti nityaṃ darśayati śīlaṃ tatra ca parirakṣaṇakṛtā taittirāt parirakṣaṇakṛtā ityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 158.0 niṣpādanābhivyaktidvayānabhyupagame ca nityo vā asadvā rasa iti na tṛtīyā gatir asyām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 2.0 karṣakasyāyaṃ khalayajño nityaḥ kāmyaśca iti vacanadvayabalād avagamyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.1 khalayajñasya nityatvaṃ śaivapurāṇe darśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.2 svādhyāye nityayuktaḥ syād bahirmālyaṃ ca dhārayet //
Rasamañjarī
RMañj, 4, 12.2 tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
Rasaratnasamuccaya
RRS, 6, 26.0 eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRS, 6, 54.2 caranti sarvalokeṣu nityā bhogaparāyaṇāḥ //
Rasaratnākara
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
RRĀ, Ras.kh., 2, 32.2 lihen māṣadvayaṃ nityaṃ yāvat saṃvatsarāvadhi //
RRĀ, Ras.kh., 3, 191.1 vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet /
RRĀ, Ras.kh., 3, 220.3 icchāsiddho mahāvīro nityānandamayo bhavet //
RRĀ, Ras.kh., 4, 39.2 divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā /
RRĀ, V.kh., 1, 38.2 evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
Rasendracintāmaṇi
RCint, 1, 19.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RCint, 7, 21.2 tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //
RCint, 8, 239.2 nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //
Rasendrasārasaṃgraha
RSS, 1, 367.2 tatra gomūtrakaṃ dattvā pratyahaṃ nityanūtanam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.1 diśyānme 'rdhaśivātanuḥ sa bhagavānnityoditāṃ sampadaṃ śambhur viśvajayaśriyaḥ paravaśīkāraikasatkārmaṇam /
Rasārṇava
RArṇ, 1, 31.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RArṇ, 2, 13.1 jitendriyāḥ kleśasahā nityodyamasamanvitāḥ /
RArṇ, 2, 115.2 niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam //
Ratnadīpikā
Ratnadīpikā, 1, 16.1 putradāradhanaṃ teṣāṃ bhavennityotsavaṃ gṛhe /
Rājanighaṇṭu
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, Kar., 205.2 vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 6.2 iti dhanaśarīrabhogānmatvā nityān sadaiva yatanīyam /
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
SDS, Rāseśvaradarśana, 34.2 saccinnityanijācintyapūrṇānandaikavigraham /
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 2.0 yattadoś ca nityābhisambandhāt yadityetadanuktam apyarthāl labhyate //
SarvSund zu AHS, Sū., 9, 1.2, 39.0 yato rūpavattve 'bhyupagamyamāne sparśavattvamasya prasajyeta rūpasya sparśena nityasambandhāt //
SarvSund zu AHS, Sū., 16, 21.2, 5.0 strīsnehayornityaśabdena sambandhaḥ strīnityeṣu snehanityeṣu cetyarthaḥ //
SarvSund zu AHS, Sū., 16, 21.2, 5.0 strīsnehayornityaśabdena sambandhaḥ strīnityeṣu snehanityeṣu cetyarthaḥ //
SarvSund zu AHS, Sū., 16, 21.2, 5.0 strīsnehayornityaśabdena sambandhaḥ strīnityeṣu snehanityeṣu cetyarthaḥ //
Skandapurāṇa
SkPur, 4, 28.2 kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ //
SkPur, 20, 13.1 pradhānāya namo nityaṃ tattvāyāmarasaṃjñiṇe /
SkPur, 20, 16.1 īśvarāya namo nityaṃ yogagamyāya raṃhase /
SkPur, 20, 17.1 śaraṇyāya namo nityaṃ namo bhasmāṅgarāgiṇe /
SkPur, 21, 50.3 icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam //
SkPur, 22, 33.1 nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 2.0 na tu tadaiva bhavati tasya nityatvāt //
SpandaKārNir zu SpandaKār, 1, 21.2, 1.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.3 svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 6, 84.2 sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti //
TantraS, Trayodaśam āhnikam, 42.0 nityanaimittikayos tu sthaṇḍilādyarcanahavane eva //
TantraS, 21, 1.0 evaṃ samastaṃ nityaṃ naimittikaṃ karma nirūpitam //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 34.2 nityāviyutaṃ nālaṃ ṣoḍaśadalakamalasanmūlam //
Tantrāloka
TĀ, 1, 61.1 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
TĀ, 1, 61.2 vibhutvātsarvago nityabhāvādādyantavarjitaḥ //
TĀ, 1, 127.1 ahaṃrūpā tu saṃvittirnityā svaprathanātmikā /
TĀ, 1, 319.1 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
TĀ, 2, 4.2 svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ //
TĀ, 5, 122.2 ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ //
TĀ, 6, 166.1 sa kālaḥ sāmyasaṃjñaḥ syānnityo 'kalyaḥ kalātmakaḥ /
TĀ, 7, 5.2 khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake //
TĀ, 7, 43.2 nityodaye mahātattve udayasthe sadāśive //
TĀ, 16, 251.1 nityaś cānādivaradaśivābhedopakalpitaḥ /
TĀ, 26, 11.1 tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve /
TĀ, 26, 12.1 tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje /
TĀ, 26, 15.1 tatrādau śiśave brūyād gurur nityavidhiṃ sphuṭam /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 20.4 trailokyajananī nityā sā kathaṃ śavavāhanā //
ToḍalT, Dvitīyaḥ paṭalaḥ, 14.1 sahasrāre mahāpadme nitye cāvyayapaṅkaje /
ToḍalT, Dvitīyaḥ paṭalaḥ, 14.2 trāsayuktā kuṇḍalinī praviśennityamandiram //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.4 kālikā mokṣadā nityā tāriṇī bhavavāridhau //
ToḍalT, Saptamaḥ paṭalaḥ, 29.1 viśuddhākhye vasennityā sākinī ca sadāśivaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 30.2 mahākuṇḍalinī tatra sthitā nityā sureśvari //
ToḍalT, Navamaḥ paṭalaḥ, 42.1 evaṃ tāṃ varadāṃ nityāṃ bhāvayet siddhihetave /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
Ānandakanda
ĀK, 1, 2, 197.1 ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ /
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 3, 12.1 nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet /
ĀK, 1, 3, 45.1 upaspṛśya ca saṃkalpya nityatarpaṇamācaret /
ĀK, 1, 4, 374.1 catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ /
ĀK, 1, 15, 28.1 evaṃ nityopasevī yaḥ kuñcitasnigdhakuntalaḥ /
ĀK, 1, 15, 288.1 amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā /
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
ĀK, 1, 16, 120.2 tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ //
ĀK, 1, 19, 1.2 bhagavan tvatprasādena nityācārakramaḥ śrutaḥ /
ĀK, 1, 20, 21.1 nityānityavivekajño hyantaḥkaraṇanigrahaḥ /
ĀK, 1, 20, 99.1 śukraṃ candragataṃ nityaṃ rajaḥ sūryeṇa saṅgatam /
ĀK, 1, 20, 186.2 niścalaṃ nirmalaṃ nityaṃ nirguṇaṃ vyoma cinmayam //
ĀK, 1, 21, 83.2 sambhaveccakravartitvaṃ punarnityotsavojjvalam //
ĀK, 1, 22, 24.1 gṛhe sthite ca vandāke nityaiśvaryaṃ prajāyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 14.0 tacca nityatvaṃ sūtrasthānānte vyutpādanīyam //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 1.0 sa nityaḥ kimanityaḥ ityasyottaramanādir ityādi //
ĀVDīp zu Ca, Śār., 1, 59.2, 4.0 atraivānāder nityatve śāstrāntarasaṃmatim apyāha sadityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 1.0 kiṃ tannityatvamityāha tadevetyādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 3.0 tannityatvaṃ na kuto'pi bhāvādbhavati nityaṃ hi na kuto'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 3.0 tannityatvaṃ na kuto'pi bhāvādbhavati nityaṃ hi na kuto'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 4.0 tataścātmā bhāvaṃ prati nirapekṣatvāt sarvebhyo bhāvebhyo'pyagre nityaṃ sadeva //
ĀVDīp zu Ca, Śār., 1, 62.2, 5.0 taccaivaṃbhūtaṃ nityamavyaktaṃ jñeyam //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 81.2, 9.0 ye tu tirohitaṃ na paśyanti tatrāpyupapattimāha nityetyādi //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 4.0 nityaṃ rasāyanaprayogo yasya sa nityarasāyanaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 12.0 ity āha bhagavān īśo nityānugrahakārakaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 12.0 mayy āveśya mano ye māṃ nityayuktā upāsate //
Śukasaptati
Śusa, 6, 4.3 daridro vyādhito mūrkhaḥ pravāsī nityasevakaḥ //
Dhanurveda
DhanV, 1, 130.0 nityābhyāsavaśāt tasya śīghrasādhanatā bhavet //
Gheraṇḍasaṃhitā
GherS, 1, 33.2 evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā //
GherS, 3, 63.1 valitaṃ palitaṃ naiva jāyate nityayauvanam /
GherS, 3, 63.2 na keśe jāyate pāko yaḥ kuryān nityamāṇḍukīm //
GherS, 5, 32.2 ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam /
GherS, 6, 5.2 catuḥśākhācaturvedaṃ nityapuṣpaphalānvitam //
GherS, 7, 4.2 saccidānandarūpo 'haṃ nityamuktaḥ svabhāvavān //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 92.1 dhārāś cāndryas tu nityā vai santu pāpaharā bhuvi /
Haribhaktivilāsa
HBhVil, 1, 165.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
HBhVil, 1, 165.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
HBhVil, 1, 168.2 teṣām asau darśayed ātmarūpaṃ tasmān mumukṣur abhyasen nityaśāntyai //
HBhVil, 2, 158.1 viṣṇubhaktyavirodhena nityanaimittikī kriyā /
HBhVil, 2, 162.3 nityahomavidhānaṃ ca balidānaṃ yathāvidhi //
HBhVil, 3, 10.1 lekhyena smaraṇādīnāṃ nityatvenaiva setsyati /
HBhVil, 3, 10.2 smaraṇādyātmakasyāpi sadācārasya nityatā //
HBhVil, 3, 41.1 nityatve'py asya māhātmyaṃ vicitraphaladānataḥ /
HBhVil, 3, 234.3 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
HBhVil, 3, 246.2 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
HBhVil, 3, 246.3 nityasnānena pūyante api pāpakṛto narāḥ //
HBhVil, 3, 260.1 adhautena tu vastreṇa nityanaimittikīṃ kriyām /
HBhVil, 4, 1.2 nityāśuciḥ śucīndraḥ san svadharmaṃ vaktum arhati //
HBhVil, 4, 257.1 yat phalaṃ puṣkare nityaṃ puṇḍarīkākṣadarśane /
HBhVil, 4, 273.2 nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ cākṣayaṃ bhavet //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 23, 2.0 yattador nityasaṃbandhāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 2.0 kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ //
MuA zu RHT, 1, 10.2, 2.0 kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ //
MuA zu RHT, 1, 10.2, 2.0 kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 11.2, 9.0 sūtalohādinā dehamanityaṃ nityaṃ bhavet ayameva yatna iti tātparyārthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 74.2 nityasthānātskhalati punarapyaṅguliṃ saṃspṛśetsā bhāvairevaṃ bahutaravidhaiḥ sannipātādasādhyā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 7.1 varṇātmakā nityāḥ śabdāḥ //
Paraśurāmakalpasūtra, 1, 24.1 mapañcakālābhe 'pi nityakramapratyavamṛṣṭiḥ //
Rasakāmadhenu
RKDh, 1, 1, 1.2 nityānandamayo nātho gurur nārāyaṇaḥ svayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 13, 105.1 atītānāgatapratyutpannair mañjuśrīs tathāgatair arhadbhiḥ samyaksaṃbuddhairayaṃ dharmaparyāyo nityādhiṣṭhitaḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 73.1 jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ /
SkPur (Rkh), Revākhaṇḍa, 31, 2.1 tatra saṃnihito brahmā nityasevī yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 155, 56.1 naranārīsamākīrṇaṃ nityotsavavibhūṣitam /
Sātvatatantra
SātT, 1, 9.2 yadāsīd ekam avyaktaṃ nityaṃ cidrūpam avyayam //
SātT, 4, 42.1 niṣkāmaḥ phalarūpaś ca nityo mokṣasukhādhikaḥ /
SātT, 4, 90.1 sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ /
SātT, 9, 57.4 mahānubhāvāya nirañjanāya nityātmalābhāya namo namas te //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 7.1 nityadravyavṛttayo viśeṣās tv anantā eva //
Tarkasaṃgraha, 1, 10.2 sā dvividhā nityānityā ca /
Tarkasaṃgraha, 1, 10.3 nityā paramāṇurūpā /
Tarkasaṃgraha, 1, 11.2 tā dvividhāḥ nityā anityāś ca /
Tarkasaṃgraha, 1, 11.3 nityāḥ paramāṇurūpāḥ /
Tarkasaṃgraha, 1, 12.2 tad dvividhaṃ nityam anityaṃ ca /
Tarkasaṃgraha, 1, 12.3 nityaṃ paramāṇurūpam /
Tarkasaṃgraha, 1, 13.2 sa dvividho nityo 'nityaś ca /
Tarkasaṃgraha, 1, 13.3 nityaḥ paramāṇurūpaḥ /
Tarkasaṃgraha, 1, 14.2 tac caikaṃ vibhu nityaṃ ca //
Tarkasaṃgraha, 1, 15.2 sa caiko vibhur nityaś ca //
Tarkasaṃgraha, 1, 16.2 sā caikā vibhvī nityā ca //
Tarkasaṃgraha, 1, 17.4 jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca //
Tarkasaṃgraha, 1, 18.2 tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca //
Tarkasaṃgraha, 1, 22.2 anyatrāpākajaṃ nityam antyaṃ ca /
Tarkasaṃgraha, 1, 22.3 nityagataṃ nityam /
Tarkasaṃgraha, 1, 22.3 nityagataṃ nityam /
Tarkasaṃgraha, 1, 23.3 ekatvaṃ nityam anityaṃ ca /
Tarkasaṃgraha, 1, 23.4 nityagataṃ nityam anityagatam anityam /
Tarkasaṃgraha, 1, 23.4 nityagataṃ nityam anityagatam anityam /
Tarkasaṃgraha, 1, 48.7 yathā śabdo nityaḥ śabdatvād iti /
Tarkasaṃgraha, 1, 48.8 śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti /
Tarkasaṃgraha, 1, 49.2 yatra śabdo nityaḥ kṛtakatvād iti /
Tarkasaṃgraha, 1, 49.3 kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam //
Tarkasaṃgraha, 1, 50.2 yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti /
Tarkasaṃgraha, 1, 69.2 nityā anityāś ca /
Tarkasaṃgraha, 1, 69.3 nityā īśvarasya /
Tarkasaṃgraha, 1, 72.1 nityam ekam anekānugataṃ sāmānyam /
Tarkasaṃgraha, 1, 73.1 nityadravyavṛttayo vyāvartakā viśeṣāḥ //
Tarkasaṃgraha, 1, 74.1 nityasaṃbandhaḥ samavāyaḥ /
Tarkasaṃgraha, 1, 74.4 yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.5 uoṃ bandhuna kṣayaṃ drīṃ drīṃ amukasyātmānaṃ nityajvareṇa pattrībandhanamātrasya sphura svāhā /
UḍḍT, 9, 26.6 iti nityajvaraśodhanapattrikā /
Yogaratnākara
YRā, Dh., 224.2 nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 6.0 nityadhṛtād anyasmin //
ŚāṅkhŚS, 5, 3, 6.0 nitye vā //