Occurrences

Baudhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 37.2 yo māyaṃ paribādhate śriyai puṣṭyai ca nityadā tasmai svāhā //
Mahābhārata
MBh, 1, 5, 23.1 tvam agne sarvabhūtānām antaścarasi nityadā /
MBh, 1, 25, 12.3 vibhāgaṃ bahavo mohāt kartum icchanti nityadā /
MBh, 1, 104, 9.11 yoṣito hi sadā rakṣyāḥ svaparāddhāpi nityadā /
MBh, 1, 115, 2.3 nāvaratve varārhāyāḥ sthitvā cānagha nityadā //
MBh, 1, 181, 31.2 brāhmaṇā hi sadā rakṣyāḥ sāparādhāpi nityadā /
MBh, 3, 30, 13.1 tasmād balavatā caiva durbalena ca nityadā /
MBh, 3, 31, 8.1 ananyā hi naravyāghra nityadā dharmam eva te /
MBh, 3, 31, 14.2 vartante pākayajñāś ca yajñakarma ca nityadā //
MBh, 3, 49, 22.1 tathaiva vedavacanaṃ śrūyate nityadā vibho /
MBh, 3, 78, 11.1 asthiratvaṃ ca saṃcintya puruṣārthasya nityadā /
MBh, 3, 154, 3.2 iti bruvan pāṇḍaveyān paryupāste sma nityadā //
MBh, 3, 186, 12.2 na te 'styaviditaṃ kiṃcit sarvalokeṣu nityadā //
MBh, 3, 196, 19.2 pitā mātā ca rājendra tuṣyato yasya nityadā /
MBh, 3, 198, 45.1 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā /
MBh, 3, 198, 57.3 pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā //
MBh, 3, 198, 60.2 etaccatuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā //
MBh, 3, 198, 62.2 damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā //
MBh, 3, 211, 22.1 agnir yacchati bhūtāni yena bhūtāni nityadā /
MBh, 3, 219, 13.3 snuṣayā pūjyamānā vai devi vatsyasi nityadā //
MBh, 3, 222, 40.1 aṣṭāvagre brāhmaṇānāṃ sahasrāṇi sma nityadā /
MBh, 3, 288, 14.2 bhavantyakrodhanāḥ prāyo viruddheṣvapi nityadā //
MBh, 5, 10, 19.2 sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā /
MBh, 5, 10, 30.2 evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā //
MBh, 5, 11, 3.2 balavāñjāyate rājā balaṃ śakre hi nityadā //
MBh, 5, 40, 28.2 evam etad yathā māṃ tvam anuśāsasi nityadā /
MBh, 5, 70, 60.1 jātavairaśca puruṣo duḥkhaṃ svapiti nityadā /
MBh, 5, 176, 13.3 ghātayeyaṃ yadi raṇe bhīṣmam ityeva nityadā //
MBh, 6, 13, 7.2 sampūjyate mahārāja cāturvarṇyena nityadā //
MBh, 6, 13, 29.2 dvīpān etānmahārāja rakṣaṃstiṣṭhati nityadā //
MBh, 6, 13, 31.2 siddham eva mahārāja bhuñjate tatra nityadā //
MBh, 7, 9, 43.2 yasminn astrāṇi satyaṃ ca brahmacaryaṃ ca nityadā //
MBh, 7, 77, 12.2 yuṣmāsu pāpamatinā apāpeṣveva nityadā //
MBh, 9, 4, 18.3 sthaṇḍile nityadā śete yāvad vairasya yātanā //
MBh, 9, 32, 25.2 kṛtī ca balavāṃścaiva yuddhaśauṇḍaśca nityadā //
MBh, 9, 62, 41.2 anye ca bahavaḥ kleśāstvaśaktair iva nityadā //
MBh, 10, 7, 43.2 caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā //
MBh, 10, 8, 66.2 dadṛśur yodhamukhyāste ghnantaṃ drauṇiṃ ca nityadā //
MBh, 12, 1, 14.1 idaṃ tu me mahad duḥkhaṃ vartate hṛdi nityadā /
MBh, 12, 49, 39.2 nimittam avaliptā vai nṛśaṃsāścaiva nityadā //
MBh, 12, 55, 5.1 dhṛtir damo brahmacaryaṃ kṣamā dharmaśca nityadā /
MBh, 12, 67, 22.3 viśeṣato manuṣyeṣu mithyāvṛttiṣu nityadā //
MBh, 12, 82, 6.2 vācā duruktaṃ devarṣe tanme dahati nityadā //
MBh, 12, 90, 12.2 parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā //
MBh, 12, 149, 53.2 dahyamānāḥ sma śokena gṛhaṃ gacchanti nityadā //
MBh, 12, 221, 45.1 nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā /
MBh, 12, 326, 61.1 prādurbhāvagataścāhaṃ surakāryeṣu nityadā /
MBh, 12, 327, 87.2 yajñeṣvagraharaḥ prokto yajñadhārī ca nityadā //
MBh, 13, 32, 25.1 tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā /
MBh, 13, 58, 6.1 etāni puruṣavyāghra sādhubhyo dehi nityadā /
MBh, 13, 64, 9.1 phalakāmo yaśaskāmaḥ puṣṭikāmaśca nityadā /
MBh, 13, 65, 21.3 imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā //
MBh, 13, 73, 15.1 tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā /
MBh, 13, 81, 9.2 icchāmi cāpi yuṣmāsu vastuṃ sarvāsu nityadā /
MBh, 13, 82, 25.2 putrārtham amaraśreṣṭha pādenaikena nityadā //
MBh, 13, 82, 42.2 etacchrutvā sahasrākṣaḥ pūjayāmāsa nityadā /
MBh, 13, 106, 35.1 triṃśad agnim ahaṃ brahmann ayajaṃ yacca nityadā /
MBh, 13, 107, 66.1 nityam agniṃ paricared bhikṣāṃ dadyācca nityadā /
MBh, 13, 109, 68.2 paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam //
MBh, 13, 110, 69.1 somakanyānivāseṣu so 'dhyāvasati nityadā /
MBh, 13, 112, 20.3 buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā //
MBh, 13, 112, 35.2 tataḥ sa puruṣo bhūtvā sevate nityadā sukham //
MBh, 13, 127, 48.2 jaṭilo brahmacārī ca kimartham asi nityadā //
MBh, 13, 131, 38.2 ṛtukāle tu dharmātmā patnīṃ seveta nityadā //
MBh, 13, 138, 3.1 akṣayā brāhmaṇā rājan divi ceha ca nityadā /
MBh, 13, 144, 50.2 pūjayasva mahābhāgān vāgbhir dānaiśca nityadā //
MBh, 14, 22, 21.1 atha cenmanyase siddhim asmadartheṣu nityadā /
MBh, 14, 32, 17.2 tasmānme nirjitā bhūmir vaśe tiṣṭhati nityadā //
MBh, 14, 32, 18.2 āpo me nirjitāstasmād vaśe tiṣṭhanti nityadā //
MBh, 14, 32, 19.2 tasmānme nirjitaṃ jyotir vaśe tiṣṭhati nityadā //
MBh, 14, 32, 20.2 tasmānme nirjito vāyur vaśe tiṣṭhati nityadā //
MBh, 14, 32, 21.2 tasmānme nirjitāḥ śabdā vaśe tiṣṭhanti nityadā //
MBh, 14, 32, 22.2 mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā //
MBh, 14, 46, 47.1 niścintam avyayaṃ nityaṃ hṛdistham api nityadā /
MBh, 14, 81, 9.2 mṛtānmṛtān pannagendrān yo jīvayati nityadā //
MBh, 14, 90, 23.1 bhojanaṃ bhojanārthibhyo dāpayāmāsa nityadā /
MBh, 15, 3, 4.2 vaicitravīrye nṛpatau samācarati nityadā //
MBh, 15, 22, 10.2 eṣa mām anurakto hi rājaṃstvāṃ caiva nityadā //
Rāmāyaṇa
Rām, Ār, 4, 14.1 etaddhi kila devānāṃ vayo bhavati nityadā /
Rām, Yu, 116, 72.1 pauruṣaṃ vikramo buddhir yasminn etāni nityadā /
Rām, Utt, 37, 14.3 bhavecca te mahārāja prītir asmāsu nityadā //
Rām, Utt, 39, 13.2 mādhuryaṃ paramaṃ rāma svayambhor iva nityadā //
Rām, Utt, 47, 11.1 yathā bhrātṛṣu vartethāstathā paureṣu nityadā /
Rām, Utt, 72, 15.2 avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā //
Rām, Utt, 79, 23.1 mūlapatraphalaiḥ sarvā vartayiṣyatha nityadā /
Rām, Utt, 92, 16.2 dharme prayatamānānāṃ paurakāryeṣu nityadā //
Harivaṃśa
HV, 10, 5.2 vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayāmāsa nityadā //
HV, 11, 12.3 pituḥ pitāmahaṃ caiva triṣu piṇḍeṣu nityadā //
HV, 12, 36.2 āpyāyyamānaṃ yuṣmābhir vardhayiṣyanti nityadā //
Kūrmapurāṇa
KūPur, 1, 15, 234.2 sattvodriktā jagat kṛtsnaṃ saṃsthāpayati nityadā //
KūPur, 1, 41, 6.2 viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā //
KūPur, 1, 41, 31.1 kṣīṇāyitaṃ suraiḥ somam āpyāyayati nityadā /
Matsyapurāṇa
MPur, 154, 170.2 uttānahastatā proktā yācatāmeva nityadā //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 14.2 śrotavyaḥ kīrtitavyaś ca dhyeyaḥ pūjyaśca nityadā //
BhāgPur, 1, 11, 4.2 ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā //
BhāgPur, 2, 5, 19.2 badhnanti nityadā muktaṃ māyinaṃ puruṣaṃ guṇāḥ //
BhāgPur, 3, 12, 50.2 aho adbhutam etan me vyāpṛtasyāpi nityadā //
BhāgPur, 4, 7, 61.2 yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṃ kaurava bhaktibhāvataḥ //
BhāgPur, 4, 8, 42.2 puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ //
BhāgPur, 4, 21, 43.2 yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti //
BhāgPur, 4, 24, 74.1 athedaṃ nityadā yukto japannavahitaḥ pumān /
Garuḍapurāṇa
GarPur, 1, 89, 82.1 yasmin gehe ca likhitametattiṣṭhati nityadā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 47.1 yajadbhiḥ śaṃkaraṃ devaṃ keśavaṃ bhāti nityadā /
SkPur (Rkh), Revākhaṇḍa, 11, 67.2 agnim īḍe iṣetvo vā agna āyāhi nityadā //
SkPur (Rkh), Revākhaṇḍa, 33, 2.3 kathaṃ ca nityadā vāsa ekasthāneṣu jāyate //
Sātvatatantra
SātT, 3, 54.1 atas taṃ puruṣā nityaṃ bhaktibhedena nityadā /