Occurrences

Vasiṣṭhadharmasūtra
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasādhyāya
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 3, 8.1 śrotriyāya ca deyāni havyakavyāni nityaśaḥ /
VasDhS, 6, 28.1 śūdrānnarasapuṣṭāṅgo hy adhīyāno 'pi nityaśaḥ /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 14.2 tadbhagnaṃ na ca jānāti sa jānāti ca nityaśaḥ //
Carakasaṃhitā
Ca, Sū., 7, 47.1 snigdhasvinnaśarīrāṇāmūrdhvaṃ cādhaśca nityaśaḥ /
Mahābhārata
MBh, 1, 25, 11.2 vibhāgaṃ kīrtayatyeva supratīko 'tha nityaśaḥ //
MBh, 1, 85, 26.2 ityasminn abhayānyāhustāni varjyāni nityaśaḥ //
MBh, 1, 123, 11.4 nivartasva gṛhān eva anujñāto 'si nityaśaḥ //
MBh, 1, 130, 1.24 paurajānapadaiḥ sārdhaṃ viprā jalpanti nityaśaḥ /
MBh, 1, 143, 19.4 prāk saṃdhyāto vimoktavyo rakṣitavyaśca nityaśaḥ /
MBh, 1, 145, 4.8 sarvalakṣaṇasampannā bhaikṣaṃ nārhanti nityaśaḥ /
MBh, 1, 192, 28.2 teṣāṃ balavighāto hi kartavyastāta nityaśaḥ //
MBh, 1, 206, 31.1 dīnān anāthān kaunteya parirakṣasi nityaśaḥ /
MBh, 2, 11, 22.2 sarve ca kāmapracurāḥ sabhāyāṃ tatra nityaśaḥ /
MBh, 2, 11, 38.2 madhureṇa sāmnā bhagavān pratigṛhṇāti nityaśaḥ /
MBh, 2, 11, 64.2 te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ //
MBh, 2, 30, 50.2 evaṃprakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ //
MBh, 2, 43, 34.2 dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ //
MBh, 2, 45, 30.2 sthāpitā tatra saṃjñābhūcchaṅkho dhmāyati nityaśaḥ //
MBh, 3, 30, 46.2 pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśaḥ //
MBh, 3, 42, 32.2 sahāsmābhir bhavāñ śrāntaḥ purākalpeṣu nityaśaḥ //
MBh, 3, 77, 14.1 nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha /
MBh, 3, 77, 15.2 kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi //
MBh, 3, 101, 17.1 asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ /
MBh, 3, 102, 3.2 yathā hi merur bhavatā nityaśaḥ parigamyate /
MBh, 3, 199, 8.1 samāṃsaṃ dadato hyannaṃ rantidevasya nityaśaḥ /
MBh, 3, 199, 8.3 cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ //
MBh, 3, 204, 27.2 bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ /
MBh, 3, 236, 2.1 katthanasyāvaliptasya garvitasya ca nityaśaḥ /
MBh, 3, 278, 20.1 nityaśaścārjavaṃ tasmin sthitis tasyaiva ca dhruvā /
MBh, 3, 280, 2.2 tad vākyaṃ nāradenoktaṃ vartate hṛdi nityaśaḥ //
MBh, 4, 3, 1.6 aduḥkhārhaśca bālaśca lālitaścāpi nityaśaḥ /
MBh, 4, 5, 18.5 vitrāsanaṃ dānavānāṃ rākṣasānāṃ ca nityaśaḥ /
MBh, 5, 36, 7.2 tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ dharmārāmo nityaśo varjayīta //
MBh, 5, 53, 2.1 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ /
MBh, 5, 60, 13.1 aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ /
MBh, 5, 97, 10.1 udaye nityaśaścātra candramā raśmibhir vṛtaḥ /
MBh, 5, 109, 13.2 jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ //
MBh, 6, 7, 16.2 apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ //
MBh, 6, 13, 36.2 te śanaiḥ punar evāśu vāyūnmuñcanti nityaśaḥ //
MBh, 6, 15, 12.2 kālāgnim iva durdharṣaṃ samaveṣṭata nityaśaḥ //
MBh, 6, BhaGī 8, 14.1 ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ /
MBh, 6, 41, 38.2 mantrayasva mahāprājña hitaiṣī mama nityaśaḥ /
MBh, 7, 158, 5.2 śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ //
MBh, 9, 34, 67.1 samaṃ vartatu sarvāsu śaśī bhāryāsu nityaśaḥ /
MBh, 9, 34, 76.1 amāvāsyāṃ mahārāja nityaśaḥ śaśalakṣaṇaḥ /
MBh, 11, 8, 41.1 kṛpālur nityaśo vīrastiryagyonigateṣvapi /
MBh, 12, 38, 4.2 yena muhyati me cetaścintayānasya nityaśaḥ //
MBh, 12, 41, 18.1 paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ /
MBh, 12, 58, 16.1 utthānahīno rājā hi buddhimān api nityaśaḥ /
MBh, 12, 138, 15.2 nityaśaścodvijet tasmāt sarpād veśmagatād iva //
MBh, 12, 275, 12.2 na hyeva duḥkhāni sadā bhavanti sukhasya vā nityaśo lābha eva //
MBh, 12, 292, 31.1 evaṃ dvaṃdvānyathaitāni vartante mama nityaśaḥ /
MBh, 12, 303, 18.1 eteṣāṃ saha saṃvāsaṃ vivāsaṃ caiva nityaśaḥ /
MBh, 12, 306, 72.3 sasnehaḥ sahavāsācca sābhimānaśca nityaśaḥ //
MBh, 12, 327, 47.1 sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ /
MBh, 12, 328, 28.2 sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaśca nityaśaḥ //
MBh, 12, 331, 52.2 āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ //
MBh, 12, 337, 41.3 bhaviṣyasyacalo brahmann apradhṛṣyaśca nityaśaḥ //
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 32, 14.1 prasannahṛdayāścaiva sarvasattveṣu nityaśaḥ /
MBh, 13, 43, 9.1 ahorātraṃ vijānāti ṛtavaścāpi nityaśaḥ /
MBh, 13, 64, 4.2 kūpaḥ pravṛttapānīyaḥ supravṛttaśca nityaśaḥ //
MBh, 13, 64, 16.1 bhagavāṃścāsya suprīto vahnir bhavati nityaśaḥ /
MBh, 13, 91, 23.2 tato 'ryamṇe ca somāya varuṇāya ca nityaśaḥ //
MBh, 13, 100, 6.2 chandataśca yathānityam arhān yuñjīta nityaśaḥ /
MBh, 13, 107, 68.1 varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ /
MBh, 13, 107, 144.1 jñātisaṃbandhimitrāṇi pūjanīyāni nityaśaḥ /
MBh, 13, 126, 24.1 kim asya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ /
MBh, 13, 129, 10.1 ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ /
MBh, 13, 134, 5.2 pṛṣṭāścopāsitāścaiva tāstvayā devi nityaśaḥ //
MBh, 13, 142, 20.2 brahmaṇe brāhmaṇebhyaśca praṇamāmi ca nityaśaḥ //
MBh, 13, 146, 19.1 eṣa eva śmaśāneṣu devo vasati nityaśaḥ /
MBh, 14, 22, 16.2 indriyāṇi na bhāsante mayā hīnāni nityaśaḥ //
MBh, 14, 59, 1.3 narāṇāṃ vadatāṃ putra kathodghāteṣu nityaśaḥ //
MBh, 15, 10, 8.3 cakravat karmaṇāṃ tāta paryāyo hyeṣa nityaśaḥ //
MBh, 15, 29, 2.1 ye rājakāryeṣu purā vyāsaktā nityaśo 'bhavan /
MBh, 16, 3, 1.3 kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ //
Manusmṛti
ManuS, 2, 96.2 viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ //
ManuS, 4, 150.1 sāvitrān śāntihomāṃś ca kuryāt parvasu nityaśaḥ /
ManuS, 7, 39.1 tebhyo 'dhigacched vinayaṃ vinītātmāpi nityaśaḥ /
ManuS, 10, 52.2 kārṣṇāyasam alaṃkāraḥ parivrajyā ca nityaśaḥ //
ManuS, 12, 77.1 sambhavāṃś ca viyoniṣu duḥkhaprāyāsu nityaśaḥ /
Rāmāyaṇa
Rām, Bā, 5, 8.2 muktapuṣpāvakīrṇena jalasiktena nityaśaḥ //
Rām, Bā, 7, 1.2 śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ //
Rām, Bā, 17, 16.1 rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ /
Rām, Ay, 25, 9.1 atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ /
Rām, Ay, 98, 7.1 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate /
Rām, Ār, 10, 58.2 vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ //
Rām, Ār, 20, 3.1 bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ /
Rām, Ki, 8, 27.2 duḥkham antargataṃ yan me mano dahati nityaśaḥ //
Rām, Ki, 39, 32.1 tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ /
Rām, Ki, 57, 29.3 ā yojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ //
Rām, Yu, 25, 9.2 rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ //
Rām, Yu, 49, 20.1 evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ /
Rām, Yu, 99, 37.2 tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ //
Rām, Utt, 2, 9.2 nityaśastāstu taṃ deśaṃ gatvā krīḍanti kanyakāḥ //
Rām, Utt, 13, 8.2 devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ //
Rām, Utt, 13, 10.2 nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ //
Rām, Utt, 24, 26.2 mānadānaviśeṣaistvāṃ toṣayiṣyāmi nityaśaḥ //
Rām, Utt, 30, 11.1 mameṣṭaṃ nityaśo deva havyaiḥ sampūjya pāvakam /
Rām, Utt, 36, 16.1 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ /
Rām, Utt, 36, 30.2 jānanta ṛṣayastaṃ vai kṣamante tasya nityaśaḥ //
Rām, Utt, 39, 11.1 ahaṃ ca nityaśo rājan sugrīvasahitastvayā /
Rām, Utt, 48, 11.2 tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ //
Rām, Utt, 69, 14.2 svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ //
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 78, 6.1 pūjyate nityaśaḥ saumya bhayārtai raghunandana /
Harivaṃśa
HV, 6, 15.2 tenānnena prajās tāta vartante 'dyāpi nityaśaḥ //
HV, 7, 47.3 prajābhis tapasā caiva saṃhārānte ca nityaśaḥ //
HV, 23, 163.2 kārtavīryasya yo janma kathayed iha nityaśaḥ //
HV, 24, 7.2 gāndinīṃ nāma sā gāṃ tu dadau vipreṣu nityaśaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 181.2 tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ //
KūPur, 2, 14, 37.2 vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ //
KūPur, 2, 14, 66.2 dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ //
KūPur, 2, 17, 26.1 keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ /
KūPur, 2, 17, 27.2 anarcitaṃ paryuṣitaṃ paryāyānnaṃ ca nityaśaḥ //
KūPur, 2, 23, 76.3 āśaucināṃ gṛhād grāhyaṃ śuṣkānnaṃ caiva nityaśaḥ //
KūPur, 2, 24, 5.1 sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ /
KūPur, 2, 29, 4.1 athavānyadupādāya pātre bhuñjīta nityaśaḥ /
Liṅgapurāṇa
LiPur, 1, 56, 5.1 devaiḥ pītaṃ kṣaye somamāpyāyayati nityaśaḥ /
LiPur, 1, 89, 12.2 carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ //
LiPur, 1, 91, 42.2 kālakarmāṇi vijñāya samūheṣveva nityaśaḥ //
LiPur, 2, 3, 28.1 gānayogena sarvatra striyo gāyantu nityaśaḥ /
LiPur, 2, 25, 109.1 taṃ jñātvā homayedbhaktyā prāṇāyāmena nityaśaḥ /
Matsyapurāṇa
MPur, 39, 27.2 ityetānyabhayānyāhus tāny avarjyāni nityaśaḥ //
MPur, 44, 85.1 andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ /
MPur, 46, 29.1 kṛṣṇasya janmābhyudayaṃ yaḥ kīrtayati nityaśaḥ /
MPur, 106, 42.1 dhanadhānyasamāyukto dātā bhavati nityaśaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 153.1 yasya nopahatā puṃsaḥ smṛtiḥ śrotraṃ ca nityaśaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 87.2 yadvo janma guṇopetaṃ tadvo bhavatu nityaśaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 230.1 ācāryaṃ pūjayed yastu sarvāvasthaṃ hi nityaśaḥ /
Suśrutasaṃhitā
Su, Sū., 8, 20.1 prayogajñasya vaidyasya siddhirbhavati nityaśaḥ /
Su, Utt., 61, 26.1 pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca nityaśaḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 88.1 tenānnena prajās tāta vartante 'dyāpi nityaśaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 27, 24.1 bhuktabhogā parityaktā dṛṣṭadoṣā ca nityaśaḥ /
BhāgPur, 3, 29, 15.2 kriyāyogena śastena nātihiṃsreṇa nityaśaḥ //
BhāgPur, 3, 32, 30.1 etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ /
Garuḍapurāṇa
GarPur, 1, 50, 40.1 pañca piṇḍān anuddhṛtya snānaṃ duṣyanti nityaśaḥ /
GarPur, 1, 51, 5.2 anuddiśya phalaṃ tasmādbrāhmaṇāya tu nityaśaḥ //
GarPur, 1, 89, 42.2 sarvataḥ pitaro rakṣāṃ kurvantu mama nityaśaḥ //
Hitopadeśa
Hitop, 2, 137.4 durjano nārjavaṃ yāti sevyamāno 'pi nityaśaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 156.2 pratyavāyaniṣedhārtham upavāsīta nityaśaḥ /
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 12.2 śaraṇam tvām gatāḥ sarve trāhi naś caiva nityaśaḥ //
Mahācīnatantra, 7, 29.3 śrutvā gopaya yatnena tad evācara nityaśaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 359.2 mekhalām ajinaṃ daṇḍamupavītaṃ ca nityaśaḥ /
Rasamañjarī
RMañj, 6, 284.2 abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ //
Rasaprakāśasudhākara
RPSudh, 5, 6.3 tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ //
RPSudh, 5, 11.1 maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ /
Rasādhyāya
RAdhy, 1, 126.1 kāñjike jāyate devyarasabandhe tu nityaśaḥ /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 14.1 vātapittakaphā yatra samatāṃ yānti nityaśaḥ /
Skandapurāṇa
SkPur, 25, 54.2 imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ /
Tantrāloka
TĀ, 4, 201.1 antarindhanasaṃbhāram anapekṣyaiva nityaśaḥ /
Abhinavacintāmaṇi
ACint, 1, 39.2 māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ //
Gheraṇḍasaṃhitā
GherS, 3, 71.1 pārthivīdhāraṇāmudrāṃ yaḥ karoti ca nityaśaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 34.1 ye smariṣyanti gokarṇaṃ prātar utthāya nityaśaḥ /
GokPurS, 5, 60.1 tatra sthitān bhūtasaṅghān bhakṣayāmāsa nityaśaḥ /
GokPurS, 11, 49.1 taṭe tatrāsthāpya gaṅgāmūrtiṃ pūjaya nityaśaḥ /
Haribhaktivilāsa
HBhVil, 3, 174.2 tisras tu pādayor deyāḥ śuddhikāmena nityaśaḥ //
HBhVil, 4, 223.1 viṣṇoḥ snānodakaṃ yatra pravāhayati nityaśaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 12.2 tadgṛhe tu dvijair bhojyaṃ havyakavyeṣu nityaśaḥ //
ParDhSmṛti, 12, 34.1 śūdrānnarasapuṣṭasyāpy adhīyānasya nityaśaḥ /
Rasārṇavakalpa
RAK, 1, 275.1 dūrasthaḥ śṛṇute vākyaṃ viṣaṃ jīryati nityaśaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 20.2 yas tatra kurute śrāddhaṃ toyaṃ pibati nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 103.2 śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 205.1 mṛttikāṃ saṅgamodbhūtāṃ ye ca guṇṭhanti nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 38.1 ye punarbhāvitātmānaḥ śastraṃ śṛṇvanti nityaśaḥ /
Sātvatatantra
SātT, 9, 9.2 bhajanti devatā anyā balidānena nityaśaḥ //