Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Chāndogyopaniṣad
Vaitānasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Acintyastava
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Rasaprakāśasudhākara
Sphuṭārthāvyākhyā
Tantrāloka
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 6.1 api nidarśanāyodāhariṣyāmaḥ //
Chāndogyopaniṣad
ChU, 5, 2, 8.3 samṛddhiṃ tatra jānīyāt tasmin svapnanidarśane tasmin svapnanidarśane //
ChU, 5, 2, 8.3 samṛddhiṃ tatra jānīyāt tasmin svapnanidarśane tasmin svapnanidarśane //
Vaitānasūtra
VaitS, 6, 2, 16.1 nidarśanam //
Vasiṣṭhadharmasūtra
VasDhS, 22, 5.1 kuryād ity eva tasmācchrutinidarśanāt //
Buddhacarita
BCar, 1, 40.2 guṇā hi sarvāḥ prabhavanti hetoḥ nidarśanānyatra ca no nibodha //
BCar, 9, 77.1 gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
Carakasaṃhitā
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Śār., 4, 36.5 tasmāt katicitsattvabhedānanūkābhinirdeśena nidarśanārthamanuvyākhyāsyāmaḥ //
Ca, Cik., 23, 132.2 ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam //
Ca, Si., 12, 44.2 nidarśanaṃ nirvacanaṃ saṃniyogo vikalpanam //
Lalitavistara
LalVis, 6, 52.5 tadyathāpi nāma kācilindikasukhasaṃsparśo nidarśanamātreṇa na tu tasyopamā saṃvidyate /
Mahābhārata
MBh, 1, 2, 126.65 dharmarājasya cātraiva mṛgasvapnanidarśanam /
MBh, 1, 69, 5.2 nidarśanārthaṃ na dveṣāt tacchrutvā kṣantum arhasi /
MBh, 2, 40, 13.2 śiśur aṅke samārūḍho na tat prāpa nidarśanam //
MBh, 3, 83, 27.1 nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa /
MBh, 3, 183, 2.1 bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt /
MBh, 3, 198, 79.2 kṣamā satyārjavaṃ śaucaṃ śiṣṭācāranidarśanam //
MBh, 3, 206, 26.2 etair nidarśanair brahman nāvasīdāmi sattama //
MBh, 3, 284, 17.2 nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ //
MBh, 5, 35, 46.1 aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni /
MBh, 5, 58, 26.2 ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam //
MBh, 5, 58, 27.2 bhagnāḥ palāyanta diśaḥ paryāptaṃ tannidarśanam //
MBh, 5, 63, 15.2 ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam //
MBh, 5, 113, 3.2 nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām //
MBh, 5, 122, 53.2 ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam //
MBh, 5, 133, 29.1 nidarśanānyupāyāṃśca bahūnyuddharṣaṇāni ca /
MBh, 5, 136, 8.2 mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam //
MBh, 5, 165, 24.1 śrotavyaṃ khalu vṛddhānām iti śāstranidarśanam /
MBh, 6, 94, 5.2 parājitya raṇe śakraṃ paryāptaṃ tannidarśanam //
MBh, 6, 94, 6.2 amocayat pāṇḍusutaḥ paryāptaṃ tannidarśanam //
MBh, 6, 94, 7.2 sūtaputre ca rādheye paryāptaṃ tannidarśanam //
MBh, 6, 94, 8.2 eka eva samudyātaḥ paryāptaṃ tannidarśanam //
MBh, 6, 94, 9.3 vāsāṃsi sa samādatta paryāptaṃ tannidarśanam //
MBh, 6, 94, 10.2 jitavān samare pārthaḥ paryāptaṃ tannidarśanam //
MBh, 7, 13, 64.1 avakṣepo 'sinirhrādaḥ śastrāntaranidarśanam /
MBh, 7, 102, 61.1 nūnam āryā mahat kuntī pāpam adya nidarśanam /
MBh, 8, 28, 1.3 śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan //
MBh, 8, 28, 8.3 atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ //
MBh, 8, 30, 2.1 yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi /
MBh, 9, 2, 6.1 andhatvād yadi teṣāṃ tu na me rūpanidarśanam /
MBh, 12, 103, 32.1 naitat praśaṃsantyācāryā na ca sādhu nidarśanam /
MBh, 12, 115, 20.2 paṭhed idaṃ cāpi nidarśanaṃ sadā na vāṅmayaṃ sa labhati kiṃcid apriyam //
MBh, 12, 117, 1.3 nidarśanakaraṃ loke sajjanācaritaṃ sadā //
MBh, 12, 119, 20.2 śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 120, 17.3 buddhyā cātmaguṇaprāptir etacchāstranidarśanam //
MBh, 12, 121, 56.2 tasmād idam avocāma vyavahāranidarśanam //
MBh, 12, 159, 58.1 grāsācchādanam atyarthaṃ dadyād iti nidarśanam /
MBh, 12, 196, 4.2 na śrotraliṅgaṃ śravaṇe nidarśanaṃ tathāgataṃ paśyati tad vinaśyati //
MBh, 12, 196, 13.1 ahir eva hyaheḥ pādān paśyatīti nidarśanam /
MBh, 12, 198, 10.1 avyaktasyeha vijñāne nāsti tulyaṃ nidarśanam /
MBh, 12, 209, 6.2 manasastu pralīnatvāt tat tad āhur nidarśanam //
MBh, 12, 209, 14.1 yat tat sadasad avyaktaṃ svapityasminnidarśanam /
MBh, 12, 220, 75.2 samareṣu ca vikrāntaṃ paryāptaṃ tannidarśanam //
MBh, 12, 221, 94.1 tvayā kurūṇāṃ vara yat pracoditaṃ bhavābhavasyeha paraṃ nidarśanam /
MBh, 12, 247, 2.2 tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam //
MBh, 12, 255, 8.2 pūjā syād devatānāṃ hi yathā śāstranidarśanam //
MBh, 12, 258, 19.1 bhoge bhāgye prasavane sarvalokanidarśane /
MBh, 12, 263, 14.2 śuddhātmā brāhmaṇo rātrau nidarśanam apaśyata //
MBh, 12, 270, 20.2 yathā karma tathā lābha iti śāstranidarśanam //
MBh, 12, 289, 29.2 nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punastava //
MBh, 12, 289, 30.2 nidarśanāni sūkṣmāṇi śṛṇu me bharatarṣabha //
MBh, 12, 291, 32.2 yacca mūrtimayaṃ kiṃcit sarvatraitannidarśanam //
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 293, 15.2 ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam //
MBh, 12, 293, 20.1 athavānantarakṛtaṃ kiṃcid eva nidarśanam /
MBh, 12, 293, 22.2 yad etad uktaṃ bhavatā vedaśāstranidarśanam /
MBh, 12, 293, 46.1 etannidarśanaṃ samyag asamyag anudarśanam /
MBh, 12, 293, 47.1 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam /
MBh, 12, 293, 49.1 tattvanistattvayor etat pṛthag eva nidarśanam /
MBh, 12, 293, 50.1 nistattvaṃ pañcaviṃśasya param āhur nidarśanam /
MBh, 12, 294, 1.3 paśyāmi cābhisaṃdigdham etayor vai nidarśanam //
MBh, 12, 294, 26.2 sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam //
MBh, 12, 294, 34.1 adhiṣṭhātāram avyaktam asyāpyetannidarśanam /
MBh, 12, 294, 45.1 samyaṅ nidarśanaṃ nāma pratyakṣaṃ prakṛtestathā /
MBh, 12, 295, 3.2 yathoktam ṛṣibhistāta sāṃkhyasyāsya nidarśanam //
MBh, 12, 295, 40.1 akṣarakṣarayor etad uktaṃ tava nidarśanam /
MBh, 12, 295, 40.2 mayeha jñānasampannaṃ yathāśrutinidarśanāt //
MBh, 12, 295, 42.1 sāṃkhyayogau mayā proktau śāstradvayanidarśanāt /
MBh, 12, 295, 46.2 budhyamānaṃ ca buddhaṃ ca prāhur yoganidarśanam //
MBh, 12, 296, 17.2 etannānātvam ityuktaṃ sāṃkhyaśrutinidarśanāt //
MBh, 12, 296, 21.2 prokto buddhaśca tattvena yathāśrutinidarśanāt /
MBh, 12, 296, 41.3 pañcaviṃśo mahārāja paramarṣinidarśanāt //
MBh, 12, 298, 25.2 caturviṃśatir uktāni yathāśrutinidarśanāt //
MBh, 12, 301, 3.1 upastho 'dhyātmam ityāhur yathāyoganidarśanam /
MBh, 12, 301, 4.1 hastāvadhyātmam ityāhur yathāsāṃkhyanidarśanam /
MBh, 12, 301, 5.1 vāg adhyātmam iti prāhur yathāśrutinidarśanam /
MBh, 12, 301, 6.1 cakṣur adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 7.1 śrotram adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 8.1 jihvām adhyātmam ityāhur yathātattvanidarśanam /
MBh, 12, 301, 9.1 ghrāṇam adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 11.1 mano 'dhyātmam iti prāhur yathāśrutinidarśanam /
MBh, 12, 301, 12.1 ahaṃkārikam adhyātmam āhustattvanidarśanam /
MBh, 12, 301, 13.1 buddhir adhyātmam ityāhur yathāvedanidarśanam /
MBh, 12, 303, 21.1 ye tvanye tattvakuśalāsteṣām etannidarśanam /
MBh, 12, 304, 8.2 saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam //
MBh, 12, 304, 21.2 kriyamāṇair na kampeta yuktasyaitannidarśanam //
MBh, 12, 306, 69.2 sāṃkhyayogāśca tattvajñā yathāśrutinidarśanāt //
MBh, 12, 306, 78.2 buddhaścokto yathātattvaṃ mayā śrutinidarśanāt //
MBh, 12, 309, 67.1 idaṃ nidarśanaṃ mayā taveha putra saṃmatam /
MBh, 12, 329, 4.1 nidarśanam api hyatra bhavati /
MBh, 12, 329, 6.4 nidarśanaṃ cātra bhavati /
MBh, 13, 10, 5.1 nidarśanam idaṃ rājañ śṛṇu me bharatarṣabha /
MBh, 13, 22, 14.1 pṛṣṭaśca tena vipreṇa dṛṣṭaṃ tvetannidarśanam /
MBh, 13, 55, 25.2 yat te vane 'sminnṛpate dṛṣṭaṃ divyaṃ nidarśanam //
MBh, 13, 55, 27.1 nidarśanārthaṃ tapaso dharmasya ca narādhipa /
MBh, 13, 83, 19.1 tato 'haṃ tad anādṛtya pitur hastanidarśanam /
MBh, 13, 85, 55.2 jāmadagnya pramāṇajñā vedaśrutinidarśanāt //
MBh, 14, 19, 22.2 etannidarśanaṃ proktaṃ yogavidbhir anuttamam //
MBh, 14, 25, 17.1 tatra sāmāni gāyanti tāni cāhur nidarśanam /
MBh, 14, 49, 20.2 puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanam //
MBh, 14, 49, 39.2 sarvabhūtakarī devī śubhāśubhanidarśanā //
Manusmṛti
ManuS, 9, 20.2 tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam //
ManuS, 11, 45.2 kāmakārakṛte 'py āhur eke śrutinidarśanāt //
Rāmāyaṇa
Rām, Ār, 22, 10.1 nityāśivakarā yuddhe śivā ghoranidarśanāḥ /
Rām, Yu, 25, 21.2 nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam //
Rām, Yu, 82, 13.2 hatam ekena rāmeṇa paryāptaṃ tannidarśanam //
Rām, Yu, 82, 15.2 śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam //
Rām, Yu, 82, 16.2 krodhārto vinadan so 'tha paryāptaṃ tannidarśanam //
Rām, Yu, 82, 17.2 vālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam //
Rām, Yu, 82, 18.2 sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam //
Saundarānanda
SaundĀ, 17, 71.1 yenāhaṃ girimupanīya rukmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena /
Saṅghabhedavastu
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Abhidharmakośa
AbhidhKo, 1, 29.1 sanidarśana eko'tra rūpaṃ sapratighā daśa /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 696.2 evaṃ samudradinnā ca tvatputrasya nidarśanam //
BKŚS, 22, 201.1 tayoktaṃ divyavṛttāntā nādivyasya nidarśanam /
BKŚS, 22, 305.2 iti ye vicikitseyus teṣām eṣā nidarśanam //
Kāmasūtra
KāSū, 6, 1, 1.5 alubdhatāṃ ca khyāpayet tasya nidarśanārtham /
KāSū, 6, 3, 2.23 tatspardhināṃ tyāgayogināṃ nidarśanam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 6.2 virodhāprastutastotre vyājastutinidarśane //
Kāvyālaṃkāra
KāvyAl, 2, 26.2 tribhirnidarśanaiścedaṃ tridhā nirdiśyate yathā //
KāvyAl, 2, 75.1 upamānavato 'rthasya yadviśeṣanidarśanam /
KāvyAl, 2, 96.1 svayaṃ kṛtair eva nidarśanairiyaṃ mayā prakᄆptā khalu vāgalaṃkṛtiḥ /
KāvyAl, 3, 2.2 aprastutapraśaṃsāṃ ca vyājastutinidarśane //
KāvyAl, 5, 55.2 uktasyārthasya dṛṣṭāntaṃ pratibimbanidarśanam //
Kūrmapurāṇa
KūPur, 2, 9, 5.2 ekatve ca pṛthaktve ca proktametannidarśanam //
KūPur, 2, 36, 2.2 śilātale padaṃ nyastaṃ nāstikānāṃ nidarśanam //
KūPur, 2, 36, 37.2 hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam //
Liṅgapurāṇa
LiPur, 1, 9, 45.1 sarvatrābhibhavaścaiva sarvaguhyanidarśanam /
Matsyapurāṇa
MPur, 163, 52.2 dṛśyante vividhotpātā ghorā ghoranidarśanāḥ //
MPur, 171, 71.3 kīrtitaste mahābhāga vyāsaśrutinidarśanāt //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 29.1 nidarśanaṃ cedaṃ smṛtihetūnāṃ na parisaṃkhyānam iti //
Saṃvitsiddhi
SaṃSi, 1, 166.2 tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam //
Suśrutasaṃhitā
Su, Sū., 3, 8.2 śalyoddhṛtirvraṇajñānaṃ dūtasvapnanidarśanam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 42, 8.5 tadetannidarśanamātramuktam //
Su, Utt., 7, 43.1 nimittatastatra śiro'bhitāpājjñeyas tvabhiṣyandanidarśanaiśca /
Su, Utt., 42, 86.2 etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam //
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 36.1 dṛṣṭāntavyaktirnidarśanam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.15 asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ vā kvacid asad dṛṣṭam /
Acintyastava
Acintyastava, 1, 1.2 taṃ namāmy asamajñānam acintyam anidarśanam //
Acintyastava, 1, 38.2 anālayam athāvyaktam acintyam anidarśanam //
Acintyastava, 1, 59.1 iti stutvā jagannātham acintyam anidarśanam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 33.0 ity etan nidarśanamātram uktam //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 1.3 tadvijānīhi yaj jñānam ātmatattvanidarśanam //
BhāgPur, 10, 1, 52.1 evaṃ vimṛśya taṃ pāpaṃ yāvadātmanidarśanam /
Bhāratamañjarī
BhāMañj, 14, 86.2 nānānidarśanopetaṃ kathitaṃ bhavaśāntaye //
Hitopadeśa
Hitop, 3, 48.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 4, 33.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Kathāsaritsāgara
KSS, 4, 1, 100.2 ayam evātra vṛttānto mamātra ca nidarśanam //
KSS, 5, 3, 117.2 uttīrṇo 'yaṃ na vā citram aham eva nidarśanam //
KSS, 6, 2, 25.2 mama tvayā hyupakṛtaṃ yataḥ śṛṇu nidarśanam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 11.2 viśiṣṭaiśvaryasampannā sāto naitan nidarśanam //
Rasaprakāśasudhākara
RPSudh, 1, 60.0 kathitaṃ hi mayā samyak rasāgamanidarśanāt //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Tantrāloka
TĀ, 3, 181.1 tannidarśanayogena pañcāśattamavarṇatā /
TĀ, 16, 59.1 vyādhicchedauṣadhatapoyojanātra nidarśanam /
Āryāsaptaśatī
Āsapt, 2, 303.2 haradehārdhagrathitā nidarśanaṃ pārvatī tatra //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 20.1 darśayiṣye tava śive kiṃcid atra nidarśanam /
Janmamaraṇavicāra
JanMVic, 1, 124.1 pratibimbam asiddhitvād asāmyāc ca nidarśanāt /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //