Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Mahābhārata
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa

Aitareyabrāhmaṇa
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 45.2 bṛhaspatir ūrjayod gāyati tvaṣṭā puṣṭyā prati harati viśve devā nidhanam /
AVŚ, 9, 6, 45.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 46.2 madhyandina ud gāyaty aparāhṇaḥ prati haraty astaṃ yan nidhanam /
AVŚ, 9, 6, 46.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 47.2 vidyotamānaḥ prati harati varṣann ud gāyaty udgṛhṇan nidhanam /
AVŚ, 9, 6, 47.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 48.2 upa harati prati haraty ucchiṣṭaṃ nidhanam /
AVŚ, 9, 6, 48.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evam veda //
AVŚ, 9, 7, 18.0 abhraṃ pīvo majjā nidhanam //
AVŚ, 11, 7, 12.1 pratīhāro nidhanaṃ viśvajic cābhijic ca yaḥ /
AVŚ, 12, 1, 48.1 malvaṃ bibhratī gurubhṛd bhadrapāpasya nidhanaṃ titikṣuḥ /
AVŚ, 12, 5, 3.0 svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 24, 16.0 haviṣmannidhanaṃ pūrvam ahar bhavati //
BaudhŚS, 16, 24, 17.0 haviṣkṛnnidhanam uttaram //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 4.17 nidhanam asi /
Chāndogyopaniṣad
ChU, 2, 2, 1.6 dyaur nidhanam /
ChU, 2, 2, 2.6 pṛthivī nidhanam //
ChU, 2, 3, 2.1 udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste //
ChU, 2, 4, 1.6 samudro nidhanam //
ChU, 2, 5, 1.6 hemanto nidhanam //
ChU, 2, 6, 1.6 puruṣo nidhanam //
ChU, 2, 7, 1.6 mano nidhanam /
ChU, 2, 8, 2.4 yan ni iti tan nidhanam //
ChU, 2, 9, 8.1 atha yat prathamāstamite tan nidhanam /
ChU, 2, 10, 4.1 nidhanam iti tryakṣaram /
ChU, 2, 11, 1.5 prāṇo nidhanam /
ChU, 2, 12, 1.5 upaśāmyati tan nidhanam /
ChU, 2, 12, 1.6 saṃśāmyati tan nidhanam /
ChU, 2, 15, 1.5 udgṛhṇāti tan nidhanam /
ChU, 2, 16, 1.5 hemanto nidhanam /
ChU, 2, 17, 1.5 samudro nidhanam /
ChU, 2, 18, 1.5 puruṣo nidhanam /
ChU, 2, 19, 1.5 majjā nidhanam /
ChU, 2, 20, 1.5 candramā nidhanam /
ChU, 2, 21, 1.5 sarpā gandharvāḥ pitaras tan nidhanam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 3, 11.0 audalasthāne vā vāṅnidhanaṃ krauñcam //
DrāhŚS, 13, 4, 12.0 saṃ tvā hinvantītyeteṣāṃ pūrvaḥ pūrvaḥ stobha uttaramuttaraṃ nidhanam //
Gopathabrāhmaṇa
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 19, 2.8 candramā nakṣatrāṇi pitara etan nidhanam //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 35, 6.1 hemanto nidhanam /
JUB, 1, 36, 1.6 atha yad varṣati tan nidhanam //
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 36, 6.2 tasya lomaiva hiṅkāras tvak prastāvo māṃsam udgītho 'sthi pratihāro majjā nidhanam //
JUB, 1, 36, 8.2 tasya mana eva hiṅkāro vāk prastāvaḥ prāṇa udgīthaś cakṣuḥ pratihāraḥ śrotraṃ nidhanam /
JUB, 1, 36, 9.2 tasya vāyur eva hiṅkāro 'gniḥ prastāva āditya udgīthaś candramā pratihāro diśa eva nidhanam //
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 10.2 nidhanaṃ vā asya tad iti hovāca /
JUB, 3, 13, 7.2 atha vā ato nidhanam eva /
JUB, 3, 13, 7.4 anto vai sāmno nidhanam antaḥ svargo lokānām anto bradhnasya viṣṭapam //
Jaiminīyabrāhmaṇa
JB, 1, 123, 17.0 ātmā vai nidhanam //
JB, 1, 146, 1.0 padanidhanaṃ ha vā agre śyaitam āsa vasunidhanaṃ naudhasam //
JB, 1, 146, 1.0 padanidhanaṃ ha vā agre śyaitam āsa vasunidhanaṃ naudhasam //
JB, 1, 147, 13.0 tad dvyakṣaraṇidhanaṃ bhavati pratiṣṭhāyai //
JB, 1, 148, 15.0 tad dvyakṣaraṇidhanaṃ bhavati pratiṣṭhāyai //
JB, 1, 157, 1.0 atha saṃhitaṃ dvyakṣaraṇidhanaṃ pratiṣṭhāyai //
JB, 1, 160, 37.0 tac caturakṣaraṇidhanaṃ bhavati //
JB, 1, 178, 12.0 yad vāva vāṅnidhanaṃ bhavati tenaiva saṃdhīyata iti //
JB, 1, 186, 4.0 indra iti nidhanaṃ bhavati //
JB, 1, 219, 1.0 tad u hovāca jānaśruteyo vīryaṃ vā etat sāmno yan nidhanam //
JB, 1, 224, 1.0 idaṃ hy anv ojaseti ghṛtaścunnidhanam //
JB, 1, 224, 5.0 tad yad ghṛtaścunnidhanaṃ bhavaty aivainam etena pyāyayanti //
JB, 1, 225, 4.0 yajurnidhanaṃ vā etayor anyatarat sāmanidhanam anyatarat //
JB, 1, 225, 4.0 yajurnidhanaṃ vā etayor anyatarat sāmanidhanam anyatarat //
JB, 1, 225, 5.0 tad yad ghṛtaścunnidhanaṃ tad yajurnidhanam //
JB, 1, 225, 5.0 tad yad ghṛtaścunnidhanaṃ tad yajurnidhanam //
JB, 1, 225, 6.0 atha yan madhuścunnidhanaṃ tat sāmanidhanam //
JB, 1, 225, 6.0 atha yan madhuścunnidhanaṃ tat sāmanidhanam //
JB, 1, 284, 22.0 vāg iti yajñāyajñīyasya nidhanam //
JB, 1, 285, 19.0 vāg iti yajñāyajñīyasya nidhanam //
JB, 1, 292, 5.0 yajñāyajñīyaṃ nidhanam //
JB, 1, 297, 22.0 tad u vāṅnidhanaṃ bhavati //
JB, 1, 298, 15.0 satyaṃ ha vā etayor nidhanam //
JB, 1, 298, 23.0 tayor idam evāntarikṣaṃ nidhanam //
JB, 1, 300, 13.0 yā hīḍā nidhanam eva tat //
JB, 1, 300, 18.0 yaddhi nidhanaṃ yeḍā yad ṛksamaṃ svara eva tad iti //
JB, 1, 300, 30.0 prajā nidhanam //
JB, 1, 301, 6.0 yan nidhane saha kuryād vajro vai nidhanaṃ vajreṇa tad vajraṃ samarpayet //
JB, 1, 302, 8.0 atho vajro vai nidhanam //
JB, 1, 304, 2.0 indronidhanaṃ vai nidhanam //
JB, 1, 304, 2.0 indronidhanaṃ vai nidhanam //
JB, 1, 304, 13.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajraṃ paśuṣu vivartayet //
JB, 1, 305, 12.0 atha naudhasaṃ nidhanam //
JB, 1, 305, 24.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ yathopatāpinaṃ daṇḍena hanyāt tādṛk tat //
JB, 1, 305, 28.0 vajro vai nidhanam //
JB, 1, 306, 6.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajreṇa daivyaṃ mithunaṃ vīyāt //
JB, 1, 306, 9.0 vāṅ nidhanam //
JB, 1, 306, 33.0 atha saubharaṃ nidhanam //
JB, 1, 307, 1.0 trīṇi ha vai nidhanānīḍā svaro nidhanam eva nidhanam //
JB, 1, 307, 1.0 trīṇi ha vai nidhanānīḍā svaro nidhanam eva nidhanam //
JB, 1, 307, 10.0 asāv eva loko nidhanam //
JB, 1, 307, 14.0 ātmā ha khalu vai nidhanam //
JB, 1, 308, 3.0 tad yad ṛcāprastāvam antarnidhanaṃ tad rāthantaram //
JB, 1, 308, 4.0 atha yat purastātstobhaṃ bahirnidhanaṃ tad bārhatam //
JB, 1, 308, 5.0 atha yad ṛcāprastāvaṃ bahirnidhanaṃ tad rāthantarabārhatam //
JB, 1, 308, 6.0 atha yat purastātstobham antarnidhanaṃ tad bārhatarāthantaram //
JB, 1, 309, 3.0 vīryaṃ nidhanam //
JB, 1, 309, 15.0 vīryaṃ nidhanam //
JB, 1, 309, 21.0 dvyakṣaraṇidhanaṃ brahmasāma //
JB, 1, 309, 33.0 vīryaṃ nidhanam //
JB, 1, 310, 1.0 vāṅnidhanaṃ yajñāyajñīyam antataḥ kriyate //
JB, 1, 325, 12.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā nidhanaṃ svargo lokas tasminn ātmānaṃ dadhyāt //
JB, 1, 326, 6.0 nidhanam evarcaḥ sāmann āyatanam //
JB, 1, 352, 7.0 vaṣaṭkāraṇidhanaṃ sāma bhavati //
JB, 3, 273, 18.0 tac caturakṣaraṇidhanaṃ bhavati catuṣpadā vai paśavaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 5, 2, 4.0 tad āhur apṛṣṭhaṃ vai vāmadevyam anidhanaṃ hīti //
PB, 5, 2, 5.0 anāyatanaṃ vā etat sāma yad anidhanam //
PB, 5, 2, 10.0 aticchandaḥsu pañcanidhanaṃ vāmadevyaṃ brahmasāma kāryam //
PB, 5, 2, 13.0 pañcanidhanaṃ bhavati pāṅktaṃ hy annam //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 4, 8.0 caturakṣaraṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti //
PB, 7, 3, 5.0 gāyatraṃ nidhanavad anidhanam aiḍam //
PB, 7, 3, 13.0 nidhanavatā stuvanti vīryaṃ vai gāyatrī vīryaṃ nidhanaṃ vīryeṇaiva tad vīryaṃ samardhayati //
PB, 7, 3, 23.0 anidhanam antato bhavati svargasya lokasyānatipādāya //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 7, 10, 17.0 vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati //
PB, 8, 1, 7.0 trivīryaṃ vā etat sāma trīndriyam aindrya ṛca aindraṃ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 9, 1, 10.0 tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 1, 14.0 triṇidhanaṃ bhavati //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 3, 10.0 yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 12, 3, 20.0 āṣkāraṇidhanaṃ kāṇvaṃ bhavati //
PB, 12, 4, 5.0 pañcanidhanaṃ vairūpaṃ pṛṣṭhaṃ bhavati diśāṃ dhṛtyai //
PB, 12, 4, 8.0 atha yat pañcanidhanaṃ tenartūnāṃ pañca hy ṛtavaḥ //
PB, 12, 9, 8.0 caturṇidhanam ātharvaṇaṃ bhavati catūrātrasya dhṛtyai //
PB, 12, 9, 18.0 caturṇidhanam āṅgirasaṃ bhavati catūrātrasya dhṛtyai //
PB, 12, 11, 26.0 īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 11, 16.0 madhuścyunnidhanaṃ bhavati //
PB, 13, 11, 18.0 prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe //
PB, 13, 11, 18.0 prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe //
PB, 14, 11, 13.0 padanidhanaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 22.0 padanidhanaṃ rāthantaraṃ rāthantaraṃ hy etad ahaḥ //
PB, 15, 5, 12.0 dāvasunidhanaṃ bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 16.0 pañcaviṃśatir nidhanam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 14.1 sad iti prathamāyā dhuro nidhanam /
Buddhacarita
BCar, 3, 30.1 rūpasya hantrī vyasanaṃ balasya śokasya yonirnidhanaṃ ratīnām /
Mahābhārata
MBh, 1, 1, 39.2 anādinidhanaṃ loke cakraṃ samparivartate //
MBh, 1, 2, 85.2 bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ /
MBh, 1, 2, 175.1 śalyasya nidhanaṃ cātra dharmarājān mahārathāt /
MBh, 1, 94, 62.2 nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha //
MBh, 2, 37, 14.2 prabhavaścaiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira //
MBh, 3, 34, 27.1 tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam /
MBh, 3, 186, 15.2 anādinidhanaṃ bhūtaṃ viśvam akṣayam avyayam //
MBh, 5, 29, 18.2 yathāśaktyā pūrayantaḥ svakarma tad apyeṣāṃ nidhanaṃ syāt praśastam //
MBh, 5, 106, 13.2 sūtiścaiva pratiṣṭhā ca nidhanaṃ ca prakāśate //
MBh, 6, BhaGī 3, 35.2 svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ //
MBh, 6, 46, 30.3 śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṃ kila //
MBh, 6, 103, 97.2 śikhaṇḍī nidhanaṃ kṛṣṇa bhīṣmasya bhavitā dhruvam /
MBh, 7, 68, 25.1 śrutāyuṣaśca nidhanaṃ vadhaścaivācyutāyuṣaḥ /
MBh, 9, 4, 30.1 gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam /
MBh, 9, 59, 43.2 gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ /
MBh, 9, 60, 47.2 tad idaṃ nidhanaṃ prāptaṃ ko nu svantataro mayā //
MBh, 9, 63, 25.2 nidhanaṃ tanmayā prāptaṃ ko nu svantataro mayā //
MBh, 12, 22, 3.1 kṣatriyāṇāṃ mahārāja saṃgrāme nidhanaṃ smṛtam /
MBh, 12, 22, 4.2 kṣatriyāṇāṃ ca vihitaṃ saṃgrāme nidhanaṃ vibho //
MBh, 12, 96, 16.2 dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā //
MBh, 12, 113, 16.1 evaṃ durbuddhinā prāptam uṣṭreṇa nidhanaṃ tadā /
MBh, 12, 204, 7.2 yenaitad vartate cakram anādinidhanaṃ mahat //
MBh, 12, 217, 9.1 bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ /
MBh, 12, 224, 2.2 sargaśca nidhanaṃ caiva kuta etat pravartate //
MBh, 12, 224, 71.1 vihitaṃ kālanānātvam anādinidhanaṃ tathā /
MBh, 12, 230, 19.1 visṛtaṃ kālanānātvam anādinidhanaṃ ca yat /
MBh, 12, 290, 97.1 anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam /
MBh, 14, 51, 13.2 tvam eveha yugānteṣu nidhanaṃ procyase 'nagha //
MBh, 14, 59, 5.2 śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā //
MBh, 15, 16, 6.2 kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā //
MBh, 15, 46, 1.3 anāthasyeva nidhanaṃ tiṣṭhatsvasmāsu bandhuṣu //
MBh, 16, 5, 8.1 dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ rājñāṃ ca pūrvaṃ kurupuṃgavānām /
MBh, 16, 9, 11.2 nidhanaṃ samanuprāptaṃ samāsādyetaretaram //
Saundarānanda
SaundĀ, 8, 57.2 nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam //
Kūrmapurāṇa
KūPur, 2, 7, 25.2 anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param //
KūPur, 2, 9, 8.2 ekayā mama sāyujyamanādinidhanaṃ dhruvam //
Liṅgapurāṇa
LiPur, 2, 7, 23.1 mamātra nidhanaṃ śreyo na kathañcana jīvitam /
Abhidhānacintāmaṇi
AbhCint, 2, 236.1 pañcatvaṃ nidhanaṃ nāśo dīrghanidrā nimīlanam /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 2.2 nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā //
BhāgPur, 2, 10, 34.2 anādimadhyanidhanaṃ nityaṃ vāṅmanasaḥ param //
Bhāratamañjarī
BhāMañj, 5, 150.2 āyāso jīvitaṃ yeṣāṃ nidhanaṃ ca priyāśiṣaḥ //
BhāMañj, 10, 11.2 lābhaḥ samo hi vīrāṇāṃ vijayo nidhanaṃ nu vā //
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 13, 795.1 anādinidhanaṃ dhāma guṇatrayavivarjitam /
BhāMañj, 13, 1405.1 niṣedho rativāñchāsu nidhanaṃ kila yoṣitām /
Garuḍapurāṇa
GarPur, 1, 115, 23.1 āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca /
Hitopadeśa
Hitop, 0, 27.2 āyuḥ karma ca vittaṃ ca vidyā nidhanam eva ca /