Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Narmamālā
Rasaprakāśasudhākara
Rasaratnākara
Smaradīpikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Janmamaraṇavicāra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 12, 10, 3.2 nidhānam asyā eṣyaṃ duhitre patyām iva //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 15.2 tebhyo nidhānaṃ bahudhā vyaicchan /
BaudhGS, 3, 5, 6.1 tad u haike yajuṣā sthūṇā ucchrayanti yajuṣā vaṃśān yajuṣā chadīṃṣi yajuṣābbhriṇaṃ yajuṣā talpadeśaṃ yajuṣā vāstumadhyaṃ yajuṣāgninidhānam //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 10.0 nātrolmukanidhānam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 6, 13.3 tebhyo nidhānaṃ bahudhā vyaicchannantarā dyāvāpṛthavī apaḥ suvaḥ /
Kauśikasūtra
KauśS, 11, 1, 2.0 dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam //
KauśS, 11, 1, 2.0 dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 6.0 grahaṇaṃ guṇārtham uttaravedyagninidhānāt //
KātyŚS, 6, 2, 2.0 sphyādy āgninidhānāt //
KātyŚS, 10, 1, 27.0 paśupuroḍāśena pracarya puroḍāśādi karoty ā dhiṣṇyanidhānāt //
KātyŚS, 10, 1, 28.0 unnīyamānebhyaś cānuvācanaprabhṛty ā camasanidhānāt //
KātyŚS, 10, 3, 10.0 ā nidhānāt kṛtvā māhendraṃ gṛhṇāti vaiśvadevavan mahā3ṃ indra iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 6.2 yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṃ nidhānam //
Mānavagṛhyasūtra
MānGS, 1, 21, 10.2 tebhyo nidhānaṃ mahataṃ na vindann antarā dyāvāpṛthivyor apasyuḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 10.0 vedanidhānādi //
Vārāhagṛhyasūtra
VārGS, 4, 21.4 tebhyo nidhānaṃ mahad anvavindann antarā dyāvāpṛthivī apa svaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 3, 9.1 ekasphyām āstīrya caruṃ mekṣaṇaṃ piṇḍanidhānam ity ekaikaṃ barhiṣy āsādayati //
VārŚS, 1, 2, 3, 20.1 lupyeta jīvatpituḥ piṇḍanidhānam //
Āpastambagṛhyasūtra
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 16, 8.1 apāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 22, 8.1 sviṣṭakṛtprabhṛti samānam ā piṇḍanidhānāt //
ĀpGS, 22, 9.1 anvaṣṭakāyām evaike piṇḍanidhānam upadiśanti //
Ṛgveda
ṚV, 1, 163, 5.1 imā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā /
ṚV, 3, 31, 2.1 na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam /
ṚV, 3, 53, 5.2 yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya //
ṚV, 3, 53, 6.2 yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino dakṣiṇāvat //
Arthaśāstra
ArthaŚ, 2, 11, 116.2 jātiṃ rūpaṃ ca jānīyān nidhānaṃ navakarma ca //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
Avadānaśataka
AvŚat, 3, 8.5 athāsau yaṣṭir ākoṭyamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 192.0 ner anidhāne //
Buddhacarita
BCar, 1, 65.1 apyakṣayaṃ me yaśaso nidhānaṃ kacciddhruvo me kulahastasāraḥ /
BCar, 7, 43.1 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam /
Lalitavistara
LalVis, 3, 9.2 sa tena divyacakṣuṣā sāmantena yojanaṃ sasvāmikāni nidhānāni paśyati asvāmikāni nidhānāni paśyati /
LalVis, 3, 9.2 sa tena divyacakṣuṣā sāmantena yojanaṃ sasvāmikāni nidhānāni paśyati asvāmikāni nidhānāni paśyati /
LalVis, 7, 1.6 viṃśati ca ratnanidhānaśatasahasrāṇyutplutya vyavasthitāni dṛśyante sma /
LalVis, 7, 68.3 pañca ca nidhānasahasrāṇi dharaṇītalādutplutya mukhaṃ darśayanti sma /
Mahābhārata
MBh, 1, 50, 15.2 śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām //
MBh, 3, 13, 15.2 nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ //
MBh, 3, 186, 97.2 ratnākaram amitraghna nidhānaṃ payaso mahat //
MBh, 4, 5, 15.3 pracakrame nidhānāya śastrāṇāṃ bharatarṣabha /
MBh, 6, BhaGī 9, 18.2 prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam //
MBh, 6, BhaGī 11, 18.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 38.1 tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam /
MBh, 6, 63, 15.3 tapasā niyato devo nidhānaṃ sarvadehinām //
MBh, 12, 169, 35.2 śīle sthitir daṇḍanidhānam ārjavaṃ tatastataścoparamaḥ kriyābhyaḥ //
MBh, 12, 199, 32.1 anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ svayaṃbhuvaṃ prabhavanidhānam avyayam /
MBh, 12, 337, 4.2 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedamahānidhānam //
MBh, 12, 337, 5.1 tam ādikāleṣu mahāvibhūtir nārāyaṇo brahmamahānidhānam /
MBh, 12, 337, 47.2 vasiṣṭham agryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricya bhāti //
MBh, 12, 339, 18.1 yad vai sūte dhātur ādyaṃ nidhānaṃ tad vai viprāḥ pravadante 'niruddham /
MBh, 13, 136, 5.1 ramaṇīyāśca bhūtānāṃ nidhānaṃ ca dhṛtavratāḥ /
Manusmṛti
ManuS, 8, 17.1 eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ /
ManuS, 8, 36.2 tasyaiva vā nidhānasya saṃkhyayālpīyasīṃ kalām //
Rāmāyaṇa
Rām, Ay, 30, 17.1 samuddhṛtanidhānāni paridhvastājirāṇi ca /
Rām, Ār, 11, 20.2 audāryeṇāvagacchāmi nidhānaṃ tapasām imam //
Bodhicaryāvatāra
BoCA, 3, 28.2 jagaddāridryaśamanaṃ nidhānamidamakṣayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 267.2 pracchādyaṃ ca tad asmābhir nidhānaṃ kṛpaṇair iva //
BKŚS, 10, 201.1 dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā /
BKŚS, 16, 50.2 vyastapadmanidhānābhaṃ prāpnomi sma vaṇikpatham //
BKŚS, 22, 224.2 mahākālamataṃ nāma nidhānotpāṭanāgamam //
BKŚS, 22, 228.1 tatra pitre nidhānaṃ tat prītaḥ kathitavān asau /
BKŚS, 22, 260.1 ujjayanyāṃ nidhānāni durlabhāni yatas tataḥ /
Daśakumāracarita
DKCar, 2, 2, 307.1 āpannena cāmunānusṛtya rudatyai rāgamañjarīparicārikāyai pūrvapraṇayānuvartinā tadbhāṇḍanidhānoddeśaḥ kathitaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 8, 48.0 tatasteṣāṃ caurāṇāṃ sārthaniṣkrayārthaṃ bhagavatā nidhānaṃ darśitam //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 65.0 tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam avaśiṣṭaṃ tatraivāntarhitam //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kāmasūtra
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 4, 1, 27.1 tathā lavaṇasnehayośca gandhadravyakaṭukabhāṇḍauṣadhānāṃ ca durlabhānāṃ bhavaneṣu pracchannaṃ nidhānam //
KāSū, 5, 4, 20.2 tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī /
KāSū, 5, 6, 9.8 yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam /
Kūrmapurāṇa
KūPur, 2, 4, 20.2 ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca //
KūPur, 2, 5, 35.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
KūPur, 2, 37, 64.2 tadevopekṣitaṃ dṛṣṭvā nidhānaṃ bhāgyavarjitaiḥ //
Liṅgapurāṇa
LiPur, 1, 54, 44.1 apāṃ nidhānaṃ jīmūtāḥ ṣaṇmāsāniha suvratāḥ /
Matsyapurāṇa
MPur, 22, 94.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpāpaharaṃ ca puṃsām /
MPur, 53, 74.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ ca /
MPur, 139, 32.1 kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam /
MPur, 150, 108.1 dhanāni ratnāni ca mūrtimanti tathā nidhānāni śarīriṇaśca /
MPur, 163, 103.1 paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram /
MPur, 174, 26.2 oṣadhīnāṃ sahasrāṇāṃ nidhānamamṛtasya ca //
Suśrutasaṃhitā
Su, Utt., 28, 11.2 nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu //
Tantrākhyāyikā
TAkhy, 2, 180.1 vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param /
Viṣṇupurāṇa
ViPur, 4, 2, 84.2 vistāram eṣyatyatiduḥkhahetuḥ parigraho vai mamatānidhānam //
Abhidhānacintāmaṇi
AbhCint, 2, 106.2 hiraṇyārtho nidhānaṃ tu kunābhiḥ śevadhirnidhiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 5.2 etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam //
Bhāratamañjarī
BhāMañj, 13, 246.1 nidhānaṃ guṇaratnānāṃ śekharaṃ śauryaśālinām /
Garuḍapurāṇa
GarPur, 1, 53, 8.1 nidhānamurvyāṃ kurute nidhiḥ so 'pyekapūruṣaḥ /
GarPur, 1, 59, 19.1 devāgārasya khananaṃ nidhānakhananaṃ tathā /
Gītagovinda
GītGov, 1, 26.2 tribhuvanabhavananidhāna jaya jayadeva hare //
Kathāsaritsāgara
KSS, 3, 4, 39.1 nūnaṃ nidhānādiyutaṃ tatsthānaṃ yatprabhāvataḥ /
KSS, 3, 4, 42.2 pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat //
KSS, 3, 4, 45.1 tataḥ kṛtsnaṃ samādāya nidhānaṃ sa kṛtotsavaḥ /
KSS, 3, 5, 40.2 prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat //
KSS, 3, 6, 225.2 pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat //
KSS, 4, 3, 45.2 lebhe nidhānaṃ tanmadhyāt pātraṃ maṇimayaṃ mahat //
KSS, 4, 3, 50.2 nidhānaprāptisukhitastasthau navavadhūsakhaḥ //
KSS, 5, 1, 87.2 saptakumbhīnidhāno hi kīnāśo gīyate dvijaiḥ //
Narmamālā
KṣNarm, 1, 59.2 tatsvagehaṃ nidhānānāṃ viddhi svacchandamandiram //
KṣNarm, 1, 117.2 tasya yakṣeśvarasyeva nidhānānyāyayuḥ puraḥ //
KṣNarm, 3, 40.1 divā dambhanidhānāya namastīrthopasevine /
KṣNarm, 3, 67.2 hastaṃ dattvā bhage vṛddho nidhānamiva rakṣati //
Rasaprakāśasudhākara
RPSudh, 1, 1.1 śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /
Rasaratnākara
RRĀ, R.kh., 4, 48.1 sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
RRĀ, Ras.kh., 1, 1.1 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī /
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 21.2, 3.0 yathāsyodyuktasya balavadālambanavaśoditānāyāsatadanyasakalavṛttikṣayamayīṣu niyatāsu yāsvavasthāsu spandanidhānam unmudritam abhimukhībhūtam āste tā etāḥ prathamam udyogasya viṣayā ityupadeṣṭum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
Tantrāloka
TĀ, 8, 273.2 gahanaṃ puruṣanidhānaṃ prakṛtirmūlaṃ pradhānamavyaktam //
Ānandakanda
ĀK, 1, 15, 51.1 ṣaṇmāsātpaśyati chidraṃ nidhānāni ca bhūtale /
Janmamaraṇavicāra
JanMVic, 1, 99.2 sarvāśucinidhānasya kṛtaghnasya vināśinaḥ /
JanMVic, 1, 185.2 viditam atisatattvāḥ saṃvidambhonidhānād acalahṛdayavīryākarṣaniṣpīḍanottham /
Kokilasaṃdeśa
KokSam, 1, 62.2 lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 19.1 sraṣṭāsi sṛṣṭiśca vibho tvameva viśvasya vedyaṃ ca paraṃ nidhānam /
SkPur (Rkh), Revākhaṇḍa, 48, 24.1 guṇānāṃ hi nidhānāya namaste 'stu punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 16.1 utpattiḥ pralayasthānaṃ nidhānaṃ bījamavyayam /
SkPur (Rkh), Revākhaṇḍa, 192, 49.1 nidhānaṃ sarvavidyānāṃ sarvapāpavanānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 51.1 sarvaratnanidhānastvaṃ sarvaratnākarākaraḥ /
Sātvatatantra
SātT, 1, 40.2 avatārasahasrāṇāṃ nidhānaṃ bījam avyayam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 56.2 rasaṃ rasāyanaṃ divyaṃ nidhānaṃ ca prayacchati //
UḍḍT, 9, 67.1 naṭī devī samāgatya nidhānaṃ rasam añjanam /