Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 5, 6, 5.1 yo dadāti yo dadate yo vā nidhīn śraddadhāno nidhatte /
AVP, 10, 7, 9.1 devānāṃ nihitaṃ nidhiṃ yam indrānvavindan pathibhir devayānaiḥ /
Atharvaveda (Śaunaka)
AVŚ, 7, 17, 4.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipatir no agniḥ /
AVŚ, 7, 72, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatim carantam //
AVŚ, 10, 7, 23.1 yasya trayastriṃśad devā nidhiṃ rakṣanti sarvadā /
AVŚ, 10, 7, 23.2 nidhiṃ tam adya ko veda yaṃ devā abhirakṣatha //
AVŚ, 11, 5, 10.1 arvāg anyaḥ paro anyo divas pṛṣṭhād guhā nidhī nihitau brāhmaṇasya /
AVŚ, 12, 1, 44.1 nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me /
AVŚ, 12, 3, 34.1 ṣaṣṭyāṃ śaratsu nidhipā abhīcchāt svaḥ pakvenābhyaśnavātai /
AVŚ, 12, 3, 41.2 sarvās tā avarundhe svargaḥ ṣaṣṭyāṃ śaratsu nidhipā abhīcchāt //
AVŚ, 12, 3, 42.1 nidhiṃ nidhipā abhy enam icchād anīśvarā abhitaḥ santu ye 'nye /
AVŚ, 12, 3, 42.1 nidhiṃ nidhipā abhy enam icchād anīśvarā abhitaḥ santu ye 'nye /
AVŚ, 12, 3, 46.1 satyāya ca tapase devatābhyo nidhiṃ śevadhiṃ paridadma etam /
AVŚ, 12, 4, 17.1 ya enām avaśām āha devānāṃ nihitaṃ nidhim /
AVŚ, 12, 4, 29.1 vaśā carantī bahudhā devānāṃ nihito nidhiḥ /
AVŚ, 18, 3, 45.1 upahūtā naḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu /
AVŚ, 18, 4, 41.2 sa veda nihitān nidhīn pitṝn parāvato gatān //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
Chāndogyopaniṣad
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 8, 3, 2.3 tad yathāpi hiraṇyanidhiṃ nihitam akṣetrajñā upary upari saṃcaranto na vindeyuḥ /
Gautamadharmasūtra
GautDhS, 2, 1, 42.1 nidhyadhigamo rājadhanam //
GautDhS, 2, 3, 40.1 nidhyanvādhiyācitāvakrītādhayo naṣṭāḥ sarvānaninditān puruṣāparādhena //
Kauśikasūtra
KauśS, 3, 7, 39.0 nidhiṃ bibhratīti maṇiṃ hiraṇyakāmaḥ //
KauśS, 8, 3, 10.1 nidhiṃ nidhipā iti trīṇi kāṇḍāni karoti //
KauśS, 8, 3, 10.1 nidhiṃ nidhipā iti trīṇi kāṇḍāni karoti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 13.0 aśvaṃ tristriḥ pariyanti pitṛvan madhye gaṇānāṃ priyāṇāṃ nidhīnām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 2.1 saṃmṛśa imān āyuṣe varcase ca devānāṃ nidhir asi dveṣoyavanaḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 3, 4, 8.11 dhātāraṃ ca vidhātāraṃ nidhīnāṃ ca patiṃ saha /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 7.2 nidhayo 'sya prakāśante ye daivās tāṃs tena //
SVidhB, 3, 7, 8.2 nidhayo 'sya prakāśante ye pṛthivyām //
Taittirīyāraṇyaka
TĀ, 2, 3, 8.1 yat kusīdam apratītaṃ mayeha yena yamasya nidhinā carāmi /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 17.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipā devo agniḥ /
Vārāhagṛhyasūtra
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 25.2 aṣṭakā vā ukhā nidhirdvā uddhī tiraścī rāsnā tac catuś catasra ūrdhvās tad aṣṭāv aṣṭakāyām eva tadaṣṭakāṃ karoti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 8.2 nidhir eṣa manuṣyāṇāṃ devānāṃ pātram ucyate //
Ṛgveda
ṚV, 1, 116, 11.2 yad vidvāṃsā nidhim ivāpagūᄆham ud darśatād ūpathur vandanāya //
ṚV, 1, 130, 3.1 avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani /
ṚV, 1, 183, 4.2 ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 2, 24, 6.1 abhinakṣanto abhi ye tam ānaśur nidhim paṇīnām paramaṃ guhā hitam /
ṚV, 3, 58, 5.2 eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 7, 67, 7.1 eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme /
ṚV, 7, 69, 3.1 svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ /
ṚV, 8, 29, 6.1 patha ekaḥ pīpāya taskaro yathāṃ eṣa veda nidhīnām //
ṚV, 10, 15, 5.1 upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu /
ṚV, 10, 68, 6.2 dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām //
ṚV, 10, 108, 2.1 indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ /
ṚV, 10, 108, 7.1 ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ /
ṚV, 10, 138, 4.1 anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṁ amṛṇad ayāsyaḥ /
ṚV, 10, 179, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam //
ṚV, 10, 186, 3.1 yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ /
Arthaśāstra
ArthaŚ, 2, 5, 4.1 janapadānte dhruvanidhim āpadartham abhityaktaiḥ kārayet //
ArthaŚ, 2, 6, 20.1 naṣṭaprasmṛtam āyuktadaṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamaragatakasvam aputrakaṃ nidhiścānyajātaḥ //
ArthaŚ, 4, 1, 51.1 khaniratnanidhinivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 4, 1, 52.1 śatasahasrād ūrdhvaṃ rājagāmī nidhiḥ //
ArthaŚ, 4, 1, 54.1 paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ svakaraṇena samagraṃ labheta //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Buddhacarita
BCar, 1, 34.2 nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ vā //
BCar, 2, 2.2 tadā hi naikānsa nidhīnavāpa manorathasyāpy atibhārabhūtān //
Carakasaṃhitā
Ca, Sū., 1, 14.1 brahmajñānasya nidhayo damasya niyamasya ca /
Lalitavistara
LalVis, 3, 20.5 hīnādhimuktikaṃ na ca kuloditaṃ na cāparimitadhanaratnanidhisamutthitam /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
Mahābhārata
MBh, 1, 1, 1.6 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi /
MBh, 1, 1, 1.16 parāśarātmajaṃ vande śukatātaṃ taponidhim /
MBh, 1, 1, 1.24 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ /
MBh, 1, 16, 12.2 devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām /
MBh, 1, 17, 30.2 dadau ca taṃ nidhim amṛtasya rakṣituṃ kirīṭine balabhid athāmaraiḥ saha //
MBh, 1, 19, 3.1 dadṛśāte tadā tatra samudraṃ nidhim ambhasām /
MBh, 1, 19, 6.2 bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam //
MBh, 1, 19, 16.2 vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam //
MBh, 1, 19, 17.7 ālokayantyāvakṣobhyaṃ samudraṃ nidhim ambhasām /
MBh, 1, 19, 17.15 bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam /
MBh, 1, 56, 27.2 khyātāvubhau ratnanidhī tathā bhāratam ucyate //
MBh, 1, 56, 31.19 ubhau khyātau ratnanidhī tathā bhāratam ucyate /
MBh, 1, 71, 51.1 ṛtasya dātāram anuttamasya nidhiṃ nidhīnāṃ caturanvayānām /
MBh, 1, 71, 51.1 ṛtasya dātāram anuttamasya nidhiṃ nidhīnāṃ caturanvayānām /
MBh, 1, 71, 56.1 itīdam uktvā sa mahānubhāvas taponidhīnāṃ nidhir aprameyaḥ /
MBh, 1, 71, 56.1 itīdam uktvā sa mahānubhāvas taponidhīnāṃ nidhir aprameyaḥ /
MBh, 1, 125, 12.2 eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ /
MBh, 1, 145, 34.9 mama piṇḍodakanidhiṃ kathaṃ tyakṣyāmi putrakam /
MBh, 1, 155, 35.5 tat sarvaṃ sahamānaśca brahmatejonidhiḥ svayam //
MBh, 1, 188, 22.58 ākāśagaṅgām āplutya tayā saha taponidhiḥ /
MBh, 2, 10, 22.32 nidhīnāṃ pravarau mukhyau śaṅkhapadmau dhaneśvarau /
MBh, 2, 10, 22.33 sarvānnidhīn pragṛhyātha upāstāṃ vai dhaneśvaram //
MBh, 2, 54, 28.2 tāmralohaiḥ parivṛtā nidhayo me catuḥśatāḥ /
MBh, 3, 75, 12.1 rājañśīlanidhiḥ sphīto damayantyā surakṣitaḥ /
MBh, 3, 81, 163.1 yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ /
MBh, 3, 100, 1.2 samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām /
MBh, 3, 166, 6.1 tam atītya mahāvegaṃ sarvāmbhonidhim uttamam /
MBh, 3, 222, 54.1 adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim /
MBh, 4, 1, 1.16 parāśarātmajaṃ vande śukatātaṃ taponidhim /
MBh, 4, 1, 1.18 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ //
MBh, 5, 9, 14.1 nirdahann iva cakṣurbhyāṃ yo 'sāvāste taponidhiḥ /
MBh, 5, 112, 11.1 ayaṃ me nāhuṣa sakhā gālavastapaso nidhiḥ /
MBh, 5, 139, 27.2 śaṅkhaḥ putro virāṭasya nidhistvaṃ ca janārdana //
MBh, 5, 178, 2.2 abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum //
MBh, 7, 22, 25.1 śrutakīrtiṃ śrutanidhiṃ draupadeyaṃ hayottamāḥ /
MBh, 7, 57, 40.2 manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim //
MBh, 7, 57, 42.1 yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim /
MBh, 7, 57, 60.2 dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim //
MBh, 7, 61, 18.2 saumadattiṃ śrutanidhiṃ teṣāṃ na śrūyate dhvaniḥ //
MBh, 7, 172, 63.1 akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim /
MBh, 8, 29, 33.2 carantam ajane śalya brāhmaṇāt tapaso nidheḥ //
MBh, 8, 63, 35.1 ratnāni nidhayaḥ sarve vedāś cākhyānapañcamāḥ /
MBh, 9, 18, 27.2 yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ //
MBh, 9, 46, 23.1 tatrastham eva taṃ rājan dhanāni nidhayastathā /
MBh, 11, 7, 12.1 ete kālasya nidhayo naitāñ jānanti durbudhāḥ /
MBh, 12, 38, 29.1 śrutavākyaḥ śrutanidhiḥ śrutaśravyaviśāradaḥ /
MBh, 12, 43, 15.1 ambhonidhistvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca /
MBh, 12, 46, 30.2 darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 50, 19.2 viditaste mahāprājña tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 59, 116.2 purodhāścābhavat tasya śukro brahmamayo nidhiḥ //
MBh, 12, 87, 29.1 tasminnidhīn ādadhīta prajñāṃ paryādadīta ca /
MBh, 12, 126, 6.2 adrākṣam ṛṣim āyāntaṃ tanuṃ nāma taponidhim //
MBh, 12, 175, 15.2 tasmāt padmāt samabhavad brahmā vedamayo nidhiḥ //
MBh, 12, 226, 29.2 nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokān avāptavān //
MBh, 12, 291, 3.1 tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ /
MBh, 12, 298, 7.1 ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ /
MBh, 12, 306, 63.1 na tavāviditaṃ kiṃcid bhavāñśrutinidhiḥ smṛtaḥ /
MBh, 12, 309, 39.2 smaran purā na tapyase nidhatsva kevalaṃ nidhim //
MBh, 12, 309, 40.2 balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim //
MBh, 12, 309, 65.2 bhayeṣu sāṃparāyikaṃ nidhatsva taṃ mahānidhim //
MBh, 12, 315, 48.1 yasmād āpyāyate somo nidhir divyo 'mṛtasya ca /
MBh, 12, 331, 4.2 taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam //
MBh, 12, 334, 13.1 sa hi paramagurur bhuvanapatir dharaṇidharaḥ śamaniyamanidhiḥ /
MBh, 12, 334, 13.2 śrutivinayanidhir dvijaparamahitas tava bhavatu gatir harir amarahitaḥ //
MBh, 12, 334, 14.1 tapasāṃ nidhiḥ sumahatāṃ mahato yaśasaśca bhājanam ariṣṭakahā /
MBh, 12, 335, 34.2 lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho //
MBh, 12, 335, 74.1 eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ /
MBh, 12, 335, 74.1 eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ /
MBh, 12, 336, 55.2 eṣa lokanidhir dhīmān eṣa lokavisargakṛt //
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 13, 14, 51.1 tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha /
MBh, 13, 14, 116.1 nīlakaṇṭhaṃ mahātmānam asaktaṃ tejasāṃ nidhim /
MBh, 13, 14, 193.1 tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ /
MBh, 13, 16, 4.2 uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ //
MBh, 13, 17, 36.1 sarvakarmā svayaṃbhūśca ādir ādikaro nidhiḥ /
MBh, 13, 17, 43.1 sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ /
MBh, 13, 17, 65.1 ākāśanidhirūpaśca nipātī uragaḥ khagaḥ /
MBh, 13, 61, 79.1 nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām /
MBh, 13, 61, 89.2 nāsti satyasamo dharmo nāsti dānasamo nidhiḥ //
MBh, 13, 62, 10.2 nidadhāti nidhiṃ śreṣṭhaṃ pāralaukikam ātmanaḥ //
MBh, 13, 135, 17.1 sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ /
MBh, 13, 135, 48.2 apāṃ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ //
MBh, 13, 136, 11.1 sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ /
MBh, 13, 148, 36.2 nidhiṃ nidadhyāt pāratryaṃ yātrārthaṃ dānaśabditam //
MBh, 14, 64, 8.2 yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati //
MBh, 14, 64, 10.1 śaṅkhādīṃśca nidhīn sarvānnidhipālāṃśca sarvaśaḥ /
MBh, 14, 64, 10.1 śaṅkhādīṃśca nidhīn sarvānnidhipālāṃśca sarvaśaḥ /
MBh, 14, 64, 11.2 prītimān sa kuruśreṣṭhaḥ khānayāmāsa taṃ nidhim //
MBh, 15, 43, 12.2 ṛṣir dvaipāyano yatra purāṇastapaso nidhiḥ /
MBh, 18, 5, 52.2 khyātāv ubhau ratnanidhī tathā bhāratam ucyate //
Manusmṛti
ManuS, 7, 82.2 nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate //
ManuS, 7, 83.2 tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ //
ManuS, 8, 35.1 mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ /
ManuS, 8, 37.1 vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim /
ManuS, 8, 38.1 yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau /
ManuS, 8, 39.1 nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau /
Rāmāyaṇa
Rām, Ār, 48, 9.1 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ /
Rām, Ār, 71, 17.3 nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām //
Rām, Ki, 42, 53.1 samatikramya taṃ deśam uttaras payasāṃ nidhiḥ /
Rām, Su, 5, 37.1 anantaratnanicayaṃ nidhijālaṃ samantataḥ /
Rām, Utt, 15, 28.1 tataḥ padmādibhistatra nidhibhiḥ sa dhanādhipaḥ /
Rām, Utt, 23, 3.1 tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim /
Rām, Utt, 34, 29.2 vahamāno 'gamad vālī pūrvam ambumahānidhim //
Rām, Utt, 67, 17.2 āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān //
Saundarānanda
SaundĀ, 1, 39.2 tatra tajjñairupākhyātānavāpurmahato nidhīn //
SaundĀ, 1, 40.2 nidhayo naikavidhayo bhūrayaste gatārayaḥ //
Agnipurāṇa
AgniPur, 21, 2.1 dhātre vidhātre gaṅgāyai yamunāyai nidhī tathā /
Amarakośa
AKośa, 1, 82.2 nidhirnā śevadhir bhedāḥ padmaśaṅkhādayo nidheḥ //
AKośa, 1, 82.2 nidhirnā śevadhir bhedāḥ padmaśaṅkhādayo nidheḥ //
AKośa, 1, 83.2 mukundakundanīlāśca kharvaśca nidhayo nava //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 91.2 nirmito 'tikadaryo 'yaṃ vidhinā nidhipālakaḥ //
Bodhicaryāvatāra
BoCA, 3, 9.1 daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ /
BoCA, 6, 107.1 aśramopārjitas tasmādnṛhe nidhirivotthitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 321.2 kailāsa iva śubhāgraṃ mahāpadmamahānidhim //
BKŚS, 18, 352.2 mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam //
BKŚS, 18, 419.2 nidhilābhād iva prītās tāmraliptīm aneṣata //
BKŚS, 19, 91.2 dṛṣṭaṃ kiṃ nāma nāścaryam āścaryanidhir ambudhiḥ //
BKŚS, 22, 139.2 ā caturvedacaṇḍālaṃ vitatāra nidhīn api //
BKŚS, 22, 219.1 atha dhātukriyāvādanidhivādāśrayair asau /
BKŚS, 22, 225.2 ujjvalair lakṣitaś cihnaiḥ kenāpi nihito nidhiḥ //
BKŚS, 22, 227.1 yajñaguptas tam utkhāya nidhiṃ tatsahitas tataḥ /
BKŚS, 22, 230.2 nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm //
BKŚS, 22, 242.2 bahudraviṇam utpādya dadāmi bhavate nidhim //
BKŚS, 22, 249.2 prāvṛtya ca tataḥ paśya sanidhiḥ pitarāv iti //
BKŚS, 22, 259.1 āgacchāmi nidhiṃ dṛṣṭvā nihitaṃ kenacit kvacit /
BKŚS, 22, 261.2 na hy aujjayanakāḥ paurāḥ sthirān nidadhate nidhīn //
BKŚS, 23, 47.2 dhanavanmitralābhaṃ hi nidhilābhādikaṃ viduḥ //
BKŚS, 25, 34.2 padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ //
Daśakumāracarita
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
DKCar, 1, 2, 20.2 so 'pi paramānandena pallavitacetā vikasitavadanāravindaḥ mama svāmī somakulāvataṃso viśuddhayaśonidhī rājavāhanaḥ eṣaḥ /
DKCar, 2, 6, 172.1 parijanaṃ ca dākṣiṇyanidhirātmādhīnamakarot //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 6, 223.1 brūhi neyaṃ nidhipatidattakanyā kanakavatī //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
Divyāvadāna
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 3, 108.0 atha catvāro mahārājāścaturmahānidhisthāḥ //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Harivaṃśa
HV, 20, 18.2 nidhis tāsām abhūd devaḥ prakhyātaḥ svena karmaṇā //
Kirātārjunīya
Kir, 5, 20.1 sulabhaiḥ sadā nayavatāyavatā nidhiguhyakādhiparamaiḥ paramaiḥ /
Kir, 12, 7.1 jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ /
Kir, 16, 13.2 nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 151.1 kanyāyā dūṣaṇe steye kalahe sāhase nidhau /
KātySmṛ, 1, 953.1 nidhir niṣphalavittaṃ ca daridrasya dhanāgamaḥ /
Kūrmapurāṇa
KūPur, 1, 9, 51.2 triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ //
KūPur, 1, 14, 72.2 prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ //
KūPur, 1, 15, 93.1 sametya sarve munayo gautamaṃ tapasāṃ nidhim /
KūPur, 1, 40, 17.2 sūryamāpyāyayantyete tejasā tejasāṃ nidhim //
KūPur, 2, 5, 2.1 taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim /
KūPur, 2, 31, 104.2 uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ //
KūPur, 2, 37, 60.1 samprāpya puṇyasaṃskārānnidhīnāṃ paramaṃ nidhim /
KūPur, 2, 37, 60.1 samprāpya puṇyasaṃskārānnidhīnāṃ paramaṃ nidhim /
KūPur, 2, 37, 61.1 kāṅkṣante yogino nityaṃ yatanto yatayo nidhim /
KūPur, 2, 37, 62.2 mahānidhiṃ samāsādya hā bhavadbhirupekṣitam //
KūPur, 2, 37, 63.2 tamāsādyākṣayanidhiṃ hā bhavadbhirupekṣitam //
KūPur, 2, 37, 65.2 tamāsādya nidhiṃ brāhma hā bhavadbhirvṛthākṛtam //
Liṅgapurāṇa
LiPur, 1, 10, 47.4 kena vaśyo mahādeva dhyeyaḥ kutra ghṛṇānidhe //
LiPur, 1, 10, 49.1 dhyeyo liṅge tvayā dṛṣṭe viṣṇunā payasāṃ nidhau /
LiPur, 1, 19, 4.2 pasparśa subhagābhyāṃ tu kṛpayā tu kṛpānidhiḥ //
LiPur, 1, 21, 79.2 taponidhirguhagururnandano nandavardhanaḥ //
LiPur, 1, 29, 41.1 dhig yuṣmān prāptanidhanān mahānidhim anuttamam /
LiPur, 1, 43, 1.3 uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ //
LiPur, 1, 52, 3.1 ākāśāṃbhonidhir yo'sau soma ityabhidhīyate /
LiPur, 1, 58, 9.2 samudrāṇāṃ ca sarveṣāmadhipaṃ payasāṃ nidhim //
LiPur, 1, 64, 19.2 vasiṣṭhamāha viśvātmā ghṛṇayā sa ghṛṇānidhiḥ //
LiPur, 1, 64, 71.2 vasiṣṭho bhagavānprāha pautraṃ dhīmān ghṛṇānidhiḥ //
LiPur, 1, 65, 60.2 svayaṃbhūḥ sarvakarmā ca ādirādikaro nidhiḥ //
LiPur, 1, 69, 72.2 tapastaptuṃ samārebhe taponidhiraninditaḥ //
LiPur, 1, 81, 54.2 dravyārthī ca nidhiṃ paśyed āyuḥkāmaś cirāyuṣam //
LiPur, 1, 98, 53.1 vyāghracarmadharo vyālī mahābhūto mahānidhiḥ /
LiPur, 1, 98, 54.2 sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ //
LiPur, 1, 98, 54.2 sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ //
LiPur, 1, 98, 73.1 apāṃ nidhiradhiṣṭhānaṃ vijayo jayakālavit /
LiPur, 1, 98, 78.2 vālakhilyo mahācāpastigmāṃśur nidhir avyayaḥ //
LiPur, 1, 98, 109.2 tejonidhir jñānanidhir vipāko vighnakārakaḥ //
LiPur, 1, 98, 109.2 tejonidhir jñānanidhir vipāko vighnakārakaḥ //
LiPur, 2, 3, 83.2 tapasāṃ nidhiratyantaṃ vāsudevaparāyaṇaḥ //
LiPur, 2, 19, 23.2 bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim //
LiPur, 2, 28, 7.1 sanatkumāraḥ prāhedaṃ ghṛṇayā ca ghṛṇānidhe /
LiPur, 2, 28, 10.2 atha tasya vacaḥ śrutvā śrutisāravidāṃ nidhiḥ //
Matsyapurāṇa
MPur, 13, 50.1 aśvatthe vandanīyā tu nidhirvaiśravaṇālaye /
MPur, 25, 59.1 nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam /
MPur, 25, 59.1 nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam /
MPur, 25, 64.2 itīdamuktvā sa mahāprabhāvas taponidhīnāṃ nidhir aprameyaḥ /
MPur, 67, 15.1 yo'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ /
MPur, 70, 35.2 meḍhraṃ kandarpanidhaye kīṭaṃ prītimate namaḥ //
MPur, 81, 10.1 nāsāmaśokanidhaye vāsudevāya cākṣiṇī /
MPur, 120, 45.2 dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim //
MPur, 136, 24.2 durgatāvanayagrastaṃ bhokṣyāmo'dya mahānidhim //
MPur, 138, 50.1 yamavaruṇamahendrarudravīryastava yaśaso nidhirdhīra tārakākhyaḥ /
MPur, 142, 63.1 cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā /
MPur, 146, 72.3 evamuktastadotthāya daityendraratapasāṃ nidhiḥ /
MPur, 154, 309.1 nirāhārā śataṃ sābhūtsamānāṃ tapasāṃ nidhiḥ /
MPur, 154, 336.1 devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt /
MPur, 174, 16.2 yuktaśca śaṅkhapadmābhyāṃ nidhīnāmadhipaḥ prabhuḥ //
Meghadūta
Megh, Uttarameghaḥ, 10.1 akṣayyāntarbhavananidhayaḥ pratyahaṃ raktakaṇṭhair udgāyadbhir dhanapatiyaśaḥ kiṃnarair yatra sārdham /
Nāradasmṛti
NāSmṛ, 2, 7, 6.1 pareṇa nihitaṃ labdhvā rājany upaharen nidhim /
NāSmṛ, 2, 7, 6.2 rājagāmī nidhiḥ sarvaḥ sarveṣāṃ brāhmaṇād ṛte //
NāSmṛ, 2, 7, 7.1 brāhmaṇo 'pi nidhiṃ labdhvā kṣipraṃ rājñe nivedayet /
Saṃvitsiddhi
SaṃSi, 1, 22.1 jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ /
Suśrutasaṃhitā
Su, Ka., 3, 19.1 tasya kruddhasya vai vaktrādbrahmaṇastejaso nidheḥ /
Tantrākhyāyikā
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 1, 592.1 kiṃtvasmāt sthānād ekānte 'vasthānaṃ kurudhvam yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi //
Viṣṇupurāṇa
ViPur, 4, 2, 63.1 tataśca paramarṣiṇā saubhariṇājñaptasteṣu gṛheṣvanapāyī nandanāmā mahānidhir āsāṃcakre //
ViPur, 5, 7, 77.3 praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim //
ViPur, 5, 18, 28.1 aho gopījanasyāsya darśayitvā mahānidhim /
Viṣṇusmṛti
ViSmṛ, 1, 34.1 sā dadarśāmṛtanidhiṃ candraraśmimanoharam /
ViSmṛ, 3, 56.1 nidhiṃ labdhvā tadardhaṃ brāhmaṇebhyo dadyāt //
ViSmṛ, 3, 58.1 nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 316.2 akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam //
YāSmṛ, 2, 34.1 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
YāSmṛ, 2, 35.1 itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet /
Śatakatraya
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
ŚTr, 3, 3.1 utkhātaṃ nidhiśaṅkayā kṣititalaṃ dhmātā girer dhātavo nistīrṇaḥ saritāṃ patir nṛpatayo yatnena saṃtoṣitāḥ /
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 104.1 kailāsaukā yakṣadhananidhikiṃpuruṣeśvarāḥ /
AbhCint, 2, 106.2 hiraṇyārtho nidhānaṃ tu kunābhiḥ śevadhirnidhiḥ //
AbhCint, 2, 107.2 mukundakundanīlāśca kharvaśca nidhayo nava //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 9.1 natāśeṣanṛpaśreṇiḥ śreṇikaḥ śreyasāṃ nidhiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 26.2 avatārā hy asaṃkhyeyā hareḥ sattvanidherdvijāḥ //
BhāgPur, 2, 1, 39.2 taṃ satyam ānandanidhiṃ bhajeta nānyatra sajedyata ātmapātaḥ //
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 3, 28, 24.1 ūrū suparṇabhujayor adhi śobhamānāv ojonidhī atasikākusumāvabhāsau /
BhāgPur, 4, 13, 21.2 tasya śīlanidheḥ sādhorbrahmaṇyasya mahātmanaḥ /
Bhāratamañjarī
BhāMañj, 1, 125.3 vrajannavāpa janakaṃ kaśyapaṃ tejasāṃ nidhim //
BhāMañj, 1, 482.1 athāndhamambikāsūta dhṛtarāṣṭraṃ dhiyā nidhim /
BhāMañj, 1, 592.2 vijane jananīṃ prāha satyāṃ satyanidhiḥ svayam //
BhāMañj, 1, 653.1 aśvatthāmnā sa vibabhau sahitastejasāṃ nidhiḥ /
BhāMañj, 1, 666.1 dvitīya iva tigmāṃśurmahatāṃ mahasāṃ nidhiḥ /
BhāMañj, 1, 899.2 astraṃ prāduścakārogramāgneyaṃ tejasāṃ nidhiḥ //
BhāMañj, 1, 940.1 tato mantrigirā rājā vaśiṣṭhaṃ śreyasāṃ nidhim /
BhāMañj, 1, 1016.2 pārāśaryaṃ munivaraṃ dadṛśuḥ śreyasāṃ nidhim //
BhāMañj, 1, 1230.2 brāhmaṇāya dadau pārtho godhanaṃ yaśasāṃ nidhiḥ //
BhāMañj, 1, 1384.1 taṃ pārthaḥ śaraṇaṃ yātaṃ rarakṣa karuṇānidhiḥ /
BhāMañj, 5, 39.1 ityuktvā drupado rājā virarāma dhiyā nidhiḥ /
BhāMañj, 5, 422.2 visṛjya vāsarasyānte praviśatyambhasāṃ nidhim //
BhāMañj, 5, 537.1 yudhi dhairyanidhirvaktuṃ dhaureyaḥ sarvadhanvinām /
BhāMañj, 5, 613.1 etadgurorniśamyāhaṃ vacanaṃ karuṇānidheḥ /
BhāMañj, 6, 33.3 matvā jagāda govindaṃ viṣaṇṇaḥ karuṇānidhiḥ //
BhāMañj, 6, 319.2 prādurbhūtaṃ svayaṃ viṣṇuṃ tuṣṭāva sahasāṃ nidhim //
BhāMañj, 6, 320.1 jaya viśveśa viśvātmanviśvaksena sudhānidhe /
BhāMañj, 6, 479.1 aspṛṣṭabhūmir viśikhaiḥ papāta mahasāṃ nidhiḥ /
BhāMañj, 6, 484.2 sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ //
BhāMañj, 7, 120.2 pratyudyayau dhairyanidhir drauṇireko dhanurdharaḥ //
BhāMañj, 7, 527.1 khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
BhāMañj, 7, 625.1 taṃ karṇaṃ sāyakāneva kirantaṃ tejasāṃ nidhim /
BhāMañj, 7, 699.2 dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ //
BhāMañj, 8, 4.1 abhiṣikto maṇimayaiḥ kalaśairyaśasāṃ nidhiḥ /
BhāMañj, 9, 63.2 śaineye bhagavānvyāso rarakṣa karuṇānidhiḥ //
BhāMañj, 13, 33.1 jitvā samastabhūpālāñjarāsaṃdhaṃ yaśonidhiḥ /
BhāMañj, 13, 63.2 vidhūya vighnasaṃmardamāsthāya sa cirānnidhim //
BhāMañj, 13, 106.2 tapaḥsamucitāṃllokānavāpa yaśasāṃ nidhiḥ //
BhāMañj, 13, 151.2 taṃ sahasrāyuṣaṃ cakre jīvayitvā kṛpānidhiḥ //
BhāMañj, 13, 220.1 tadehi sarve gacchāmastaṃ draṣṭuṃ tejasāṃ nidhim /
BhāMañj, 13, 230.1 satyāya dharmanidhaye kṣetrajñāyāmṛtātmane /
BhāMañj, 13, 231.1 ghorāya māyānidhaye sahasraśirase namaḥ /
BhāMañj, 13, 446.1 pāhi pāhīti tenoktaḥ sa muniḥ karuṇānidhiḥ /
BhāMañj, 13, 803.1 sa taṃ jāpakamabhyetya babhāṣe tejasāṃ nidhim /
BhāMañj, 13, 1504.1 tato darśanavātsalyāccyavanaḥ karuṇānidhiḥ /
BhāMañj, 13, 1508.1 purā bhāvikathābhijñaścyavanastejasāṃ nidhiḥ /
BhāMañj, 13, 1525.2 ajāyata kule śrīmānviśvāmitrastaponidhiḥ //
BhāMañj, 13, 1548.2 ajīvayanmantranidhiḥ kāruṇyātsāśrulocanaḥ //
BhāMañj, 13, 1703.2 bhuktvā prahṛṣṭaḥ provāca kathānte tapasāṃ nidhiḥ //
BhāMañj, 13, 1792.1 aho nu tvayi kālena yāte 'staṃ yaśasāṃ nidhau /
BhāMañj, 14, 14.2 mahīyasi manorvaṃśe mahatāṃ yaśasāṃ nidhiḥ //
BhāMañj, 14, 23.2 saṃvartākhyo nidhirdhāmnāmanujo 'sti bṛhaspateḥ //
BhāMañj, 14, 100.2 jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim //
BhāMañj, 14, 113.1 evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ /
BhāMañj, 14, 120.2 lebhe pāṇḍusutaḥ śrīmānmaruttanihitaṃ nidhim //
BhāMañj, 14, 128.1 tataḥ kuntī subhadrā ca sametya karuṇānidhim /
BhāMañj, 14, 208.2 cakāra stabdhamanasā dhyānayajñaṃ taponidhiḥ //
BhāMañj, 16, 68.1 tamabravījjñānanidhirmunirāśvāsya mūrchitam /
BhāMañj, 18, 31.3 dharmasūnurnidhirdhāmnāṃ hariścandrocitaṃ padam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
Garuḍapurāṇa
GarPur, 1, 1, 34.1 avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ /
GarPur, 1, 15, 8.1 padmanābhaḥ padmanidhiḥ padmahasto gadādharaḥ /
GarPur, 1, 28, 2.1 śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā /
GarPur, 1, 34, 18.1 yamunāṃ ca mahādevīṃ śaṅkhapadmanidhī tathā /
GarPur, 1, 53, 1.2 evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā /
GarPur, 1, 53, 2.1 mukundakundau nīlaśca śaṅkhaścaivāparo nidhiḥ /
GarPur, 1, 53, 5.1 nidhī padmamahāpadmau sāttvikau puruṣau smṛtī /
GarPur, 1, 53, 7.1 makaraḥ kacchapaścaiva tāmasau tu nidhī smṛtau /
GarPur, 1, 53, 8.1 nidhānamurvyāṃ kurute nidhiḥ so 'pyekapūruṣaḥ /
GarPur, 1, 53, 12.1 tripūruṣo nidhiścaiva āmrārāmādi kārayet /
GarPur, 1, 53, 12.2 ekasya syānnidhiḥ śaṅkhaḥ svayaṃ bhuṅkte dhanādikam //
GarPur, 1, 53, 14.2 nidhīnāṃ rūpamuktaṃ tu hariṇāpi harādike /
GarPur, 1, 65, 49.2 kumbhāṅkuśapatākābhā mṛṇālābhā nidhīśvare //
Gītagovinda
GītGov, 4, 12.2 tvayi vimukhe mayi sapadi sudhānidhiḥ api tanute tanudāham //
GītGov, 5, 23.2 kisalayaśayane paṅkajanayane nidhim iva harṣanidānam //
Hitopadeśa
Hitop, 0, 35.1 kākatālīyavat prāptaṃ dṛṣṭvāpi nidhim agrataḥ /
Hitop, 2, 9.2 labdhasyāpy arakṣitasya nidher api svayaṃ vināśaḥ /
Hitop, 3, 107.3 hatvā bhikṣuṃ yato mohān nidhyarthī nāpito hataḥ //
Hitop, 3, 108.9 tatra kṣaurakaraṇāyānītena nāpitena tat sarvam ālokya cintitamaye nidhiprāpter ayam upāyaḥ /
Kathāsaritsāgara
KSS, 1, 6, 26.1 yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ /
KSS, 3, 4, 43.2 yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ //
KSS, 3, 5, 15.1 tathā ca cirabhūmiṣṭho nidhiḥ pūrvajasaṃbhṛtaḥ /
KSS, 3, 5, 38.2 tutoṣa tasyai manvāno nidhiṃ labdham ayatnataḥ //
KSS, 3, 5, 41.2 tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ //
KSS, 3, 5, 44.2 alabdhanidhir abhyetya devadāsam uvāca tam //
KSS, 3, 5, 49.2 anyāṃ ca pariṇīyātra tasthau labdhanidhiḥ sukham //
KSS, 4, 2, 91.2 maitrīdānadayādhairyanidhinā kaṅkaṇī karaḥ //
KSS, 4, 2, 219.1 gate tasmin sa kāruṇyanidhir jīmūtavāhanaḥ /
KSS, 4, 3, 40.2 tanmūlāt khanyamānāt tvaṃ svairaṃ nidhim avāpsyasi //
KSS, 5, 1, 116.1 tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe /
Mātṛkābhedatantra
MBhT, 1, 4.1 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 5.1 nityavyāpakacicchaktinidhir apyarthasiddhaye /
Narmamālā
KṣNarm, 2, 67.2 nidhiṃ hastagataṃ daivānmanyamānaḥ samāyayau //
KṣNarm, 2, 113.2 aśaucanidhayo yena guravo nopasevitāḥ //
Rasamañjarī
RMañj, 1, 3.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Rasaratnasamuccaya
RRS, 7, 30.0 nigrahamantrajñāste yojyā nidhisādhane //
RRS, 16, 75.1 nāmato nandinā proktaḥ karmataśca sudhānidhiḥ /
Rasaratnākara
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
RRĀ, Ras.kh., 8, 49.2 tābhyāmañjitanetro yo nidhiṃ paśyati bhūgatam //
Rasendracintāmaṇi
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Rasendracūḍāmaṇi
RCūM, 3, 29.1 bhūtavigrahamantrajñāste yojyā nidhisādhane /
Rasārṇava
RArṇ, 2, 9.2 karairadhiṣṭhitā devi yojyās te nidhisādhane //
Rājanighaṇṭu
RājNigh, Gr., 6.2 tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ //
RājNigh, 12, 56.1 śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, Pānīyādivarga, 7.1 yādonāthasamudrasindhujaladākūpārapāthodhayaḥ pārāvārapayodhisāgarasarinnāthāśca vārāṃ nidhiḥ /
Tantrāloka
TĀ, 8, 181.1 śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ /
TĀ, 8, 439.1 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
Ānandakanda
ĀK, 1, 10, 117.1 mahātejaḥprajananī bilanidhyādidarśinī /
ĀK, 1, 12, 59.2 nidhiṃ paśyati bhūmisthaṃ nātra kāryā vicāraṇā //
ĀK, 1, 15, 77.1 dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam /
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
ĀK, 1, 17, 4.1 yogyaṃ rasāyanārhāṇāṃ brūhi deva kṛpānidhe /
ĀK, 1, 22, 25.1 añjane netrayugale nidhiṃ paśyati niścitam /
Āryāsaptaśatī
Āsapt, 2, 7.2 na punar anantargarbhitanidhini dharāmaṇḍale keliḥ //
Āsapt, 2, 330.1 nidhinikṣepasthānasyopari cihnārtham iva latā nihitā /
Āsapt, 2, 550.1 śrutvākasmikamaraṇaṃ śukasūnoḥ sakalakautukaikanidheḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 7.0 nidhaya iva nidhayo 'kṣayasthānatvena //
ĀVDīp zu Ca, Sū., 1, 15.1, 7.0 nidhaya iva nidhayo 'kṣayasthānatvena //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.1 nirāgasaṃ bhedayituṃ nocitaṃ te kṛpānidhe /
GokPurS, 1, 51.2 taṃ gatvā vibudhaśreṣṭhā yāciṣyāmaḥ kṛpānidhim //
GokPurS, 5, 66.1 paiśācīṃ yonim āpannas taduddhara kṛpānidhe /
GokPurS, 6, 35.2 tataḥ śivaḥ prasannātmā sūryaṃ prāha kṛpānidhiḥ //
GokPurS, 9, 42.1 tatsarvaṃ tvatprasādena labheya karuṇānidhe /
GokPurS, 9, 53.2 kṛtvā kāmo viśuddhātmā varaṃ vavre kṛpānidhim //
GokPurS, 9, 64.1 prasādyovāca vipraḥ saḥ durvāsās tu taponidhiḥ /
GokPurS, 9, 85.1 alakākhyāṃ purīṃ ramyāṃ nidhīn aṣṭau śriyaṃ tathā /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 265.0 tenaiva nidhau pratitiṣṭhate //
KaṭhĀ, 3, 4, 274.0 etāni vā etasyāniruktāni nāmadheyāni bhuvo nṛmṇo nidhis svar jyotiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 21.1 yāvadvedanidhirayaṃ nopatiṣṭhetsanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 18.2 sahasrāṃśuṃ nidhiṃ dhāmnāṃ jagāmākāśamavyayam //
SkPur (Rkh), Revākhaṇḍa, 198, 88.2 aśvatthe vandinīkā tu nidhirvaiśravaṇālaye //
SkPur (Rkh), Revākhaṇḍa, 226, 4.1 yatra vedanidhirvipro mahattaptvā tapaḥ purā /
SkPur (Rkh), Revākhaṇḍa, 228, 1.3 kiyanmātraṃ muniśreṣṭha tanme brūhi kṛpānidhe //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 217.1 vaiśyo mahānidhiṃ śūdro vāñchitāṃ siddhim āpnuyāt /
SātT, 9, 13.2 sadāptakāmāya mahārthahetave vijñānavidyānidhaye svayambhuve //
Uḍḍāmareśvaratantra
UḍḍT, 9, 52.1 prayacchaty añjanaṃ haṃsī yena paśyati bhūnidhim /
UḍḍT, 9, 58.4 kṣīrājyahomaiḥ saṃsiddhā siddhiṃ yacchati bhūnidhim //
UḍḍT, 9, 74.3 māsam ekaṃ tato devī nidhiṃ darśayati dhruvam //
UḍḍT, 9, 82.1 tenāñjito naro 'dṛśyaṃ nidhiṃ paśyati bhūgatam /
UḍḍT, 9, 85.1 yatprabhāvāntare sarvaṃ paśyen nidhim aśaṅkitaḥ /
Yogaratnākara
YRā, Dh., 344.1 dakṣiṇāvartaśaṅkhastu tridoṣaghnaḥ śucirnidhiḥ /