Occurrences

Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Saṃvitsiddhi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaratnākara
Rājanighaṇṭu
Āryāsaptaśatī

Mahābhārata
MBh, 13, 14, 193.1 tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ /
Amarakośa
AKośa, 1, 82.2 nidhirnā śevadhir bhedāḥ padmaśaṅkhādayo nidheḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 34.2 padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ //
Daśakumāracarita
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
Kirātārjunīya
Kir, 16, 13.2 nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ //
Saṃvitsiddhi
SaṃSi, 1, 22.1 jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 26.2 avatārā hy asaṃkhyeyā hareḥ sattvanidherdvijāḥ //
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 4, 13, 21.2 tasya śīlanidheḥ sādhorbrahmaṇyasya mahātmanaḥ /
Bhāratamañjarī
BhāMañj, 5, 613.1 etadgurorniśamyāhaṃ vacanaṃ karuṇānidheḥ /
BhāMañj, 7, 527.1 khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
Garuḍapurāṇa
GarPur, 1, 1, 34.1 avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ /
Hitopadeśa
Hitop, 2, 9.2 labdhasyāpy arakṣitasya nidher api svayaṃ vināśaḥ /
Rasaratnākara
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
Rājanighaṇṭu
RājNigh, Gr., 6.2 tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ //
Āryāsaptaśatī
Āsapt, 2, 550.1 śrutvākasmikamaraṇaṃ śukasūnoḥ sakalakautukaikanidheḥ /