Occurrences

Chāndogyopaniṣad
Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Matsyapurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Ānandakanda
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
Mahābhārata
MBh, 1, 192, 7.127 utkṛṣṭabherīninade sampravṛtte mahārave /
MBh, 3, 22, 3.2 dvidhā tridhā cāchinamāśu muktais tato 'ntarikṣe ninado babhūva //
MBh, 3, 98, 13.2 ṣaṭpadodgītaninadair vighuṣṭaṃ sāmagair iva /
MBh, 3, 108, 11.3 kvacit sā toyaninadair nadantī nādam uttamam //
MBh, 3, 146, 61.1 tasya lāṅgūlaninadaṃ parvataḥ sa guhāmukhaiḥ /
MBh, 3, 214, 22.1 tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam /
MBh, 3, 214, 27.3 sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ //
MBh, 3, 214, 28.1 tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ /
MBh, 3, 220, 26.2 hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān //
MBh, 4, 41, 13.3 kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām //
MBh, 5, 50, 60.2 śroṣyāmi ninadaṃ strīṇāṃ kathaṃ māṃ maraṇaṃ spṛśet //
MBh, 5, 81, 56.1 tasya taṃ ninadaṃ śrutvā samprāvepanta dhanvinaḥ /
MBh, 5, 88, 15.1 te nūnaṃ ninadaṃ śrutvā śvāpadānāṃ mahāvane /
MBh, 5, 88, 16.1 bherīmṛdaṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ /
MBh, 5, 92, 29.2 śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam //
MBh, 6, 42, 11.1 taṃ śrutvā ninadaṃ tasya sainyāstava vitatrasuḥ /
MBh, 6, 43, 6.2 babhūva rathanirghoṣaḥ parjanyaninadopamaḥ //
MBh, 6, 44, 10.2 krauñcavanninadaṃ muktvā prādravanta tatastataḥ //
MBh, 6, 48, 32.1 teṣāṃ tu ninadaṃ śrutvā prahṛṣṭānāṃ prahṛṣṭavat /
MBh, 6, 50, 97.1 tataḥ śāṃtanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe /
MBh, 6, 54, 44.1 pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat /
MBh, 6, 60, 66.1 tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃśca yudhyataḥ /
MBh, 6, 82, 32.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau /
MBh, 6, 88, 16.1 taṃ śrutvā ninadaṃ ghoraṃ tasya bhīṣmasya rakṣasaḥ /
MBh, 6, 88, 17.1 yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ /
MBh, 6, 91, 51.2 śrutvā sa ninadaṃ ghoram amarṣād gatasādhvasaḥ /
MBh, 6, 96, 20.2 cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam //
MBh, 6, 96, 21.1 taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya māriṣa /
MBh, 6, 107, 48.1 droṇasya rathanirghoṣaṃ parjanyaninadopamam /
MBh, 7, 35, 17.1 nānāvāditraninadaiḥ kṣveḍitotkruṣṭagarjitaiḥ /
MBh, 7, 38, 30.2 ninadam atibhṛśaṃ narāḥ pracakrur lavaṇajalodbhavasiṃhanādamiśram //
MBh, 7, 58, 29.1 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca /
MBh, 7, 65, 8.1 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca /
MBh, 7, 65, 8.2 jyākṣepaninadaiścaiva virāveṇa ca dantinām //
MBh, 7, 65, 14.3 devadattasya ghoṣeṇa gāṇḍīvaninadena ca //
MBh, 7, 78, 25.2 cakrur vāditraninadān siṃhanādaravāṃstathā //
MBh, 7, 78, 42.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ samutthitam /
MBh, 7, 83, 32.2 vāditraninadaścograḥ sumahāṃl lomaharṣaṇaḥ //
MBh, 7, 83, 33.1 taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya pāṇḍavaḥ /
MBh, 7, 85, 13.1 taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam /
MBh, 7, 85, 68.1 sumahānninadaścaiva śrūyate vijayaṃ prati /
MBh, 7, 91, 3.1 śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave /
MBh, 7, 102, 58.1 taṃ śrutvā ninadaṃ ghoraṃ trailokyatrāsanaṃ mahat /
MBh, 7, 103, 30.1 viśokaścābhavad rājā śrutvā taṃ ninadaṃ mahat /
MBh, 7, 104, 12.1 bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire /
MBh, 7, 104, 29.2 nanāda sumahānādaṃ parjanyaninadopamam //
MBh, 7, 104, 30.1 tasya taṃ ninadaṃ śrutvā prahṛṣṭo 'bhūd yudhiṣṭhiraḥ /
MBh, 7, 104, 31.1 samantācchaṅkhaninadaṃ pāṇḍusenākarot tadā /
MBh, 7, 104, 32.1 tam antardhāya ninadaṃ dhvanir bhīmasya nardataḥ /
MBh, 7, 141, 58.1 teṣāṃ tu ninadaṃ śrutvā trastānāṃ sarvayodhinām /
MBh, 7, 145, 46.2 pauravāṃśca maheṣvāsān gāṇḍīvaninado mahān //
MBh, 7, 145, 50.2 viddhānāṃ śataśo rājañ śrūyate ninado mahān /
MBh, 7, 154, 51.2 mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ //
MBh, 7, 166, 59.1 taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam /
MBh, 8, 21, 14.1 jaladaninadanisvanaṃ rathaṃ pavanavidhūtapatākaketanam /
MBh, 8, 26, 32.1 tato dundubhighoṣeṇa bherīṇāṃ ninadena ca /
MBh, 8, 30, 17.1 mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ /
MBh, 8, 31, 2.2 vāditrāṇāṃ ca ninadaiḥ kampayann iva medinīm //
MBh, 8, 37, 9.1 kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī /
MBh, 8, 43, 74.1 na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā /
MBh, 8, 45, 20.2 tato 'bhūn ninado bhūyas tava sainyasya bhārata //
MBh, 8, 51, 94.2 śrūyate ninado ghoras tvadbandhūnāṃ paraṃtapa //
MBh, 8, 53, 1.3 garjanti bherīninadonmukhāni meghair yathā meghagaṇās tapānte //
MBh, 8, 53, 10.2 tasyottamāṅgaṃ nipapāta bhūmau ninādayad gāṃ ninadena khaṃ ca //
MBh, 8, 56, 12.1 tato rathasya ninadaḥ prādurāsīn mahāraṇe /
MBh, 8, 64, 2.1 nānadyamānaṃ ninadair manojñair vāditragītastutibhiś ca nṛttaiḥ /
MBh, 8, 65, 1.2 tau śaṅkhabherīninade samṛddhe samīyatuḥ śvetahayau narāgryau /
MBh, 9, 3, 4.2 balānāṃ mathyamānānāṃ śrutvā ninadam uttamam //
MBh, 9, 7, 4.1 vāditrāṇāṃ ca ninadaḥ prādurāsīd viśāṃ pate /
MBh, 9, 15, 30.1 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca /
MBh, 9, 23, 5.1 yatraiṣa śabdastumulaḥ parjanyaninadopamaḥ /
MBh, 9, 31, 48.1 sa meghaninado harṣānnadann iva ca govṛṣaḥ /
MBh, 9, 37, 6.1 puṇyāhaghoṣair vimalair vedānāṃ ninadaistathā /
MBh, 9, 55, 6.2 sa meghaninado harṣād vinadann iva govṛṣaḥ /
MBh, 9, 56, 54.1 teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ /
MBh, 9, 56, 64.1 tato 'ntarikṣe ninado mahān abhūd divaukasām apsarasāṃ ca neduṣām /
MBh, 10, 1, 4.2 śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām //
MBh, 12, 31, 35.1 dhātryāstu ninadaṃ śrutvā rudatyāḥ paramārtavat /
MBh, 13, 145, 9.1 ghoraṃ ca ninadaṃ tasya parjanyaninadopamam /
MBh, 13, 145, 9.1 ghoraṃ ca ninadaṃ tasya parjanyaninadopamam /
MBh, 15, 20, 12.1 savastraphenaratnaugho mṛdaṅganinadasvanaḥ /
MBh, 15, 44, 51.1 tataḥ prajajñe ninadaḥ sūtānāṃ yujyatām iti /
MBh, 16, 5, 10.1 tato mahānninadaḥ prādurāsīt sastrīkumārasya purasya tasya /
Rāmāyaṇa
Rām, Bā, 38, 20.1 rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat /
Rām, Ay, 25, 6.2 siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam //
Rām, Ki, 12, 16.1 taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ /
Rām, Ki, 14, 3.1 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat /
Rām, Ki, 15, 2.1 śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam /
Rām, Su, 3, 21.1 hasitodghuṣṭaninadais tūryaghoṣapuraḥsaraiḥ /
Rām, Su, 3, 25.2 sopānaninadāṃścaiva bhavaneṣu mahātmanām /
Rām, Su, 5, 41.1 nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca /
Rām, Su, 43, 11.1 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm /
Rām, Su, 44, 24.2 cakāra ninadaṃ bhūyo vyavardhata ca vegavān //
Rām, Su, 54, 21.2 siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve //
Rām, Yu, 34, 24.1 rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ /
Rām, Yu, 41, 2.1 snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam /
Rām, Yu, 45, 28.1 tato dundubhinirghoṣaḥ parjanyaninadopamaḥ /
Rām, Yu, 47, 17.1 yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam /
Rām, Yu, 48, 32.1 yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ /
Rām, Yu, 53, 49.1 te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya /
Rām, Yu, 57, 38.1 kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī /
Rām, Yu, 60, 12.1 sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ /
Rām, Yu, 61, 43.1 tasya nānadyamānasya śrutvā ninadam adbhutam /
Amarakośa
AKośa, 1, 200.1 śabde ninādaninadadhvanidhvānaravasvanāḥ /
Kirātārjunīya
Kir, 5, 27.1 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum /
Kir, 12, 44.2 bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire //
Matsyapurāṇa
MPur, 140, 3.2 yayuḥ siṃharavair ghorairvāditraninadairapi //
Śatakatraya
ŚTr, 2, 95.1 ito vidyudvallīvilasitam itaḥ ketakitaroḥ sphuran gandhaḥ prodyajjaladaninadasphūrjitam itaḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.1 nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 3.1 tam upaśrutya ninadaṃ jagadbhayabhayāvaham /
Garuḍapurāṇa
GarPur, 1, 73, 5.1 tasyaiva dānavapater ninadānurūpāḥ prāvṛṭpayodavaradarśitacārurūpāḥ /
Gītagovinda
GītGov, 11, 32.1 madhuratarapikanikaraninadamukhare /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 3.1 tasmin sītāgatim anugate taddukūlāṅkamūrtau tanmañjīrapratimaninade nyastaniṣpandadṛṣṭiḥ /
Kathāsaritsāgara
KSS, 4, 1, 5.1 devīkākaligītasya tadvīṇāninadasya ca /
KSS, 4, 3, 77.1 babhramustūryaninadā nabhasto mandirodgatāḥ /
Rasendracūḍāmaṇi
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
Ānandakanda
ĀK, 2, 8, 158.2 tatra daityendraninadaṃ prati meghasugarjitaiḥ //
Haṃsadūta
Haṃsadūta, 1, 80.2 iti vyagrairasyāṃ gurubhir abhito veṇuninadaśravād vibhraṣṭāyāṃ murahara vikalpā vidadhire //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 13.1 saṅgrāmabherīninadaiḥ khurareṇurnabhogatā /