Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Gītagovinda
Kathāsaritsāgara
Rasamañjarī
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 64, 4.3 puṃskokilaninādaiśca jhillīkagaṇanāditam //
MBh, 1, 128, 4.80 tatastūryaninādaśca śaṅkhānāṃ ca mahāsvanaḥ /
MBh, 1, 179, 17.1 tato 'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahān ninādaḥ /
MBh, 1, 199, 14.8 śaṅkhabherīninādaiśca nānāvāditranisvanaiḥ //
MBh, 2, 24, 5.2 hastināṃ ca ninādena kampayan vasudhām imām //
MBh, 2, 29, 3.2 rathanemininādaiśca kampayan vasudhām imām //
MBh, 2, 70, 2.2 tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat //
MBh, 3, 99, 12.1 jñātvā balasthaṃ tridaśādhipaṃ tu nanāda vṛtro mahato ninādān /
MBh, 3, 134, 20.1 tato mahān udatiṣṭhan ninādas tūṣṇīṃbhūtaṃ sūtaputraṃ niśamya /
MBh, 3, 146, 20.1 puṃskokilaninādeṣu ṣaṭpadābhiruteṣu ca /
MBh, 4, 41, 15.2 rathasya ca ninādena mano muhyati me bhṛśam //
MBh, 4, 57, 3.2 bherīśaṅkhaninādaiśca sa śabdastumulo 'bhavat //
MBh, 5, 88, 11.2 rathanemininādaiśca vyabodhyanta sadā gṛhe //
MBh, 5, 88, 12.1 śaṅkhabherīninādena veṇuvīṇānunādinā /
MBh, 5, 88, 16.2 strīṇāṃ gītaninādaiśca madhurair madhusūdana //
MBh, 6, 17, 16.2 rathanemininādaiśca babhūvākulitā mahī //
MBh, 6, 66, 4.2 bherīśaṅkhaninādaiśca tumulaḥ samapadyata //
MBh, 6, 89, 16.2 khuraśabdaninādaiśca kampayanto vasuṃdharām //
MBh, 6, 115, 18.1 bhṛśaṃ tūryaninādeṣu vādyamāneṣu cānagha /
MBh, 7, 1, 19.1 tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ /
MBh, 7, 7, 33.1 tato ninādo bhūtānām ākāśe samajāyata /
MBh, 7, 14, 9.1 tatastūryaninādāśca śaṅkhānāṃ ca sahasraśaḥ /
MBh, 7, 65, 14.2 tena cotkruṣṭaśabdena jyāninādena tena ca /
MBh, 7, 84, 30.1 tato ninādaḥ sumahān samutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān /
MBh, 7, 103, 28.1 vāsudevārjunau śrutvā ninādaṃ tasya śuṣmiṇaḥ /
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 167, 22.1 manye vajradharasyaiṣa ninādo bhairavasvanaḥ /
MBh, 8, 16, 13.2 tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt //
MBh, 8, 33, 43.1 śaṅkhabherīninādaiś ca kārmukāṇāṃ ca nisvanaiḥ /
MBh, 8, 34, 28.1 tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ /
MBh, 8, 35, 53.1 āsīn ninādaḥ sumahān balaughānāṃ parasparam /
MBh, 8, 54, 5.2 ghoro ninādaḥ prababhau narendra vajrāhatānām iva parvatānām //
MBh, 8, 63, 11.2 tūryaśaṅkhaninādena diśaḥ sarvā vyanādayan //
MBh, 8, 68, 53.2 patākinā bhīmaninādaketunā himenduśaṅkhasphaṭikāvabhāsinā /
MBh, 9, 19, 10.1 śrutvā ninādaṃ tvatha kauravāṇāṃ harṣād vimuktaṃ saha śaṅkhaśabdaiḥ /
MBh, 9, 54, 11.1 tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ /
MBh, 10, 1, 27.1 rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ /
MBh, 10, 8, 46.1 tatastena ninādena samprabuddhāḥ prabhadrakāḥ /
MBh, 10, 8, 70.1 tatastena ninādena pratyabudhyanta dhanvinaḥ /
MBh, 12, 322, 10.2 chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ //
MBh, 13, 14, 35.1 dhārāninādair vihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām /
MBh, 13, 110, 26.2 nūpurāṇāṃ ninādena mekhalānāṃ ca nisvanaiḥ //
Rāmāyaṇa
Rām, Ay, 31, 16.1 strīsahasraninādaś ca saṃjajñe rājaveśmani /
Rām, Ay, 70, 21.1 krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve /
Rām, Ki, 15, 1.1 atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ /
Rām, Ki, 15, 11.2 ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam //
Rām, Ki, 37, 13.1 śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ /
Rām, Su, 3, 25.1 śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam /
Rām, Su, 3, 25.3 āsphoṭitaninādāṃśca kṣveḍitāṃśca tatastataḥ //
Rām, Su, 13, 13.2 nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ //
Rām, Su, 16, 16.1 tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam /
Rām, Su, 40, 1.1 tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca /
Rām, Su, 51, 16.1 śaṅkhabherīninādaistair ghoṣayantaḥ svakarmabhiḥ /
Rām, Su, 55, 14.1 tasya bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ /
Rām, Su, 62, 35.1 tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ /
Rām, Yu, 23, 41.1 śīghraṃ bherīninādena sphuṭakoṇāhatena me /
Rām, Yu, 26, 2.1 taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 40, 64.1 tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām /
Rām, Yu, 45, 41.3 parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān //
Rām, Yu, 49, 16.2 śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase //
Rām, Yu, 53, 49.1 te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya /
Rām, Yu, 55, 52.2 śṛṇvanninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām //
Rām, Yu, 80, 12.2 kareṇusaṃghasya yathā ninādaṃ girigahvare //
Rām, Yu, 115, 13.2 śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ //
Amarakośa
AKośa, 1, 200.1 śabde ninādaninadadhvanidhvānaravasvanāḥ /
Daśakumāracarita
DKCar, 1, 4, 25.1 tadākarṇya militā janāḥ samudyadbāṣpā hāhāninādena diśo badhirayantaḥ bālacandrikāmadhiṣṭhitaṃ yakṣaṃ balavantaṃ śṛṇvannapi dāruvarmā madāndhastāmevāyācata /
Kirātārjunīya
Kir, 9, 75.1 nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām /
Kir, 10, 23.1 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde /
Kir, 13, 16.1 pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm /
Kir, 14, 27.2 yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ //
Kir, 14, 46.2 dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ //
Kir, 16, 51.2 vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ //
Kūrmapurāṇa
KūPur, 1, 14, 48.2 vīṇāveṇuninādāḍhyaṃ vedavādābhināditam //
Liṅgapurāṇa
LiPur, 1, 92, 178.2 vāditrairvividhaiścānyairninādairvividhairapi //
Matsyapurāṇa
MPur, 117, 13.1 yatra siṃhaninādena trastānāṃ bhairavaṃ ravam /
MPur, 133, 69.1 karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /
MPur, 137, 30.2 danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ //
MPur, 138, 39.2 bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān //
Tantrākhyāyikā
TAkhy, 1, 256.1 ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 25.1 jvalati pavanavṛddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu /
ṚtuS, Pañcamaḥ sargaḥ, 1.1 prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 19.2 śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ /
BhāgPur, 4, 10, 7.2 asahantastanninādamabhipeturudāyudhāḥ //
Bhāratamañjarī
BhāMañj, 6, 185.2 vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ //
BhāMañj, 7, 156.1 iti rājñāṃ ninādo 'bhūd abhimanyurathaṃ prati /
BhāMañj, 7, 516.2 ninādairiva kaunteyaṃ tāratārairatarjayat //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 19.1 anāhataninādo 'yaṃ pavanāntavinirgataḥ /
Gītagovinda
GītGov, 12, 12.1 śaśimukhi mukharaya maṇiraśanāguṇam anuguṇakaṇṭhaninādam /
Kathāsaritsāgara
KSS, 4, 3, 92.1 tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
KSS, 6, 1, 151.1 saharṣamṛgayugrāmaninādamayam ambaram /
Rasamañjarī
RMañj, 6, 111.2 ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ //
Rasārṇava
RArṇ, 12, 168.1 meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ /
Ānandakanda
ĀK, 1, 13, 6.1 tālair jhallarikāḍhakkāninādaiḥ karatālakaiḥ /
ĀK, 1, 23, 387.2 meghānāṃ tu ninādena saṃjātair upaśobhitam //
Āryāsaptaśatī
Āsapt, 2, 158.2 prāleyāniladīrghaḥ kathayati kāñcīninādo 'yam //
Gheraṇḍasaṃhitā
GherS, 5, 80.1 turībherīmṛdaṅgādininādānakadundubhiḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 91.2 samartho'yaṃ niyamane ninādaniśitāṅkuśaḥ //
Kokilasaṃdeśa
KokSam, 2, 56.1 utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 7.1 mṛgapakṣininādāḍhyaṃ devatāyatanāvṛtam /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 4.1 śaṅkhabherīninādaiśca paṭahānāṃ ca nisvanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 17.1 śaṅkhatūryaninādena jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 31.1 tataḥ śaṅkhaninādena bherīṇāṃ niḥsvanena ca /
SkPur (Rkh), Revākhaṇḍa, 154, 3.1 śaṅkhatūryaninādaiśca mṛdaṅgapaṇavādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 5.1 pramathānāṃ ninādena kalkalena ca bandinām /