Occurrences

Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Mātṛkābhedatantra
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Tantrasāra
Tantrāloka
Śyainikaśāstra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 22.1 nindāś ca vā anindāś ca yac ca hanteti neti ca /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 23.3 nindā ca me anindā ca me tan me ubhayavratam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 1.1 smṛtaṃ nindā ca vidyā ca śraddhā prajñā ca pañcamī /
Arthaśāstra
ArthaŚ, 2, 10, 23.1 nindā praśaṃsā pṛcchā ca tathākhyānam athārthanā /
ArthaŚ, 2, 10, 25.1 tatrābhijanaśarīrakarmaṇāṃ doṣavacanaṃ nindā //
Mahābhārata
MBh, 1, 69, 10.6 aśaktāstāṃ gatiṃ gantuṃ tato nindāṃ prakurvate //
MBh, 1, 74, 9.5 aśaktāstāṃ gatiṃ gantuṃ tato nindāṃ prakurvate //
MBh, 1, 110, 9.1 na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 2, 41, 15.1 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 2, 41, 15.1 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 2, 57, 2.1 suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti /
MBh, 2, 61, 71.2 eno gacchati kartāraṃ nindārho yatra nindyate //
MBh, 3, 34, 72.1 bhavataśca praśaṃsābhir nindābhir itarasya ca /
MBh, 3, 188, 28.2 nirudvego bṛhadvādī na nindām upalapsyate //
MBh, 3, 198, 47.1 abruvan kasyacin nindām ātmapūjām avarṇayan /
MBh, 3, 247, 42.1 tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ /
MBh, 5, 32, 21.2 icchejjātu tvayi pāpaṃ visṛjya nindā ceyaṃ tava loke 'bhaviṣyat //
MBh, 5, 32, 26.1 priyāpriye sukhaduḥkhe ca rājan nindāpraśaṃse ca bhajeta enam /
MBh, 5, 33, 76.2 ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati //
MBh, 5, 36, 15.2 nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam //
MBh, 5, 38, 6.2 nindāpraśaṃsoparataḥ priyāpriye carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 5, 71, 20.1 kulīnasya ca yā nindā vadhaścāmitrakarśana /
MBh, 5, 71, 20.2 mahāguṇo vadho rājanna tu nindā kujīvikā //
MBh, 5, 111, 13.1 ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmyaham /
MBh, 5, 148, 12.1 nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ /
MBh, 6, BhaGī 12, 19.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
MBh, 6, BhaGī 14, 24.2 tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ //
MBh, 8, 25, 8.2 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 8, 25, 8.2 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 9, 49, 3.1 akrodhano mahārāja tulyanindāpriyāpriyaḥ /
MBh, 12, 9, 14.1 na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 12, 140, 15.1 nindayā paravidyānāṃ svāṃ vidyāṃ khyāpayanti ye /
MBh, 12, 152, 8.1 vāgvego mānaso vego nindāvegastathaiva ca /
MBh, 12, 152, 14.1 dambho drohaśca nindā ca paiśunyaṃ matsarastathā /
MBh, 12, 154, 17.2 janavādo 'mṛṣāvādaḥ stutinindāvivarjanam //
MBh, 12, 154, 21.2 nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate //
MBh, 12, 213, 11.1 janavādamṛṣāvādastutinindāvivarjanam /
MBh, 12, 213, 12.1 avairakṛt sūpacāraḥ samo nindāpraśaṃsayoḥ /
MBh, 12, 215, 5.1 tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam /
MBh, 12, 222, 14.1 nindāpraśaṃse cātyarthaṃ na vadanti parasya ye /
MBh, 12, 222, 14.2 na ca nindāpraśaṃsābhyāṃ vikriyante kadācana //
MBh, 12, 222, 19.2 na me nindāpraśaṃsābhyāṃ hrāsavṛddhī bhaviṣyataḥ //
MBh, 12, 237, 10.2 tūṣṇīm āsīta nindāyāṃ kurvan bheṣajam ātmanaḥ //
MBh, 12, 237, 36.2 apetanindāstutir apriyāpriyaś carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 12, 261, 22.1 caturdvāraṃ puruṣaṃ caturmukhaṃ caturdhā cainam upayāti nindā /
MBh, 12, 269, 15.2 etān vegān vinayed vai tapasvī nindā cāsya hṛdayaṃ nopahanyāt //
MBh, 12, 269, 16.1 madhyastha eva tiṣṭheta praśaṃsānindayoḥ samaḥ /
MBh, 12, 276, 27.1 abruvan kasyacinnindām ātmapūjām avarṇayan /
MBh, 12, 313, 37.1 yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati /
MBh, 13, 33, 17.2 nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ /
MBh, 13, 105, 28.1 nirāśiṣo nirmamā vītarāgā lābhālābhe tulyanindāpraśaṃsāḥ /
MBh, 13, 107, 47.2 gurunindā dahatyāyur manuṣyāṇāṃ na saṃśayaḥ //
MBh, 13, 107, 60.1 nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam /
MBh, 14, 37, 6.2 nindā stutiḥ praśaṃsā ca pratāpaḥ paritarpaṇam //
Manusmṛti
ManuS, 2, 200.1 guror yatra parivādo nindā vāpi pravartate /
ManuS, 4, 163.1 nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam /
ManuS, 5, 161.2 seha nindām avāpnoti paralokācca hīyate //
ManuS, 8, 19.2 eno gacchati kartāraṃ nindārho yatra nindyate //
ManuS, 11, 56.1 brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ /
Nyāyasūtra
NyāSū, 2, 1, 65.0 stutir nindā parakṛtiḥ purākalpaḥ iti arthavādaḥ //
NyāSū, 4, 1, 60.0 pradhānaśabdānupapatter guṇaśabdenānuvādo nindāpraśaṃsopapatteḥ //
Pāśupatasūtra
PāśupSūtra, 4, 13.0 nindā hy eṣānindā tasmāt //
Saundarānanda
SaundĀ, 18, 39.2 staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ //
Amarakośa
AKośa, 1, 189.1 upakrośo jugupsā ca kutsā nindā ca garhaṇe /
AKośa, 1, 190.1 yaḥ saninda upālambhastatra syātparibhāṣaṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 1.4 sādhunindāvadhānyasvaharaṇādyaiśca sevitaiḥ //
AHS, Utt., 4, 7.1 digvāsastvaṃ guror nindā rater avidhisevanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 141.2 duṣṭamaskariṇaṃ dhik tvāṃ sādhunindāviśāradam //
BKŚS, 23, 74.2 dūreṇa hy atinindāyā duḥkhahetur atistutiḥ //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 3, 38.1 upajanaya cāsamānadoṣanindādinā svabhartari dveṣam //
Kāmasūtra
KāSū, 6, 2, 4.13 na nindā samānadoṣasya /
KāSū, 6, 3, 7.10 samānadoṣāṇāṃ nindā /
Kāvyālaṃkāra
KāvyAl, 2, 37.2 nindāpraśaṃsācikhyāsābhedādatrābhidhīyate //
KāvyAl, 3, 31.2 kiṃcid vidhitsoryā nindā vyājastutir asau yathā //
Kūrmapurāṇa
KūPur, 1, 14, 85.1 yatnāt parihareśasya nindāmātmavināśanīm /
KūPur, 1, 14, 91.1 tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ /
KūPur, 1, 26, 16.1 tasmāt sā parihartavyā nindā paśupatau dvijāḥ /
KūPur, 2, 11, 79.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
KūPur, 2, 14, 6.1 guroryatra parīvādo nindā cāpi pravartate /
KūPur, 2, 15, 41.2 na vedadevatānindāṃ kuryāt taiśca na saṃvaset //
KūPur, 2, 16, 16.1 vedanindāratān martyān devanindāratāṃstathā /
KūPur, 2, 16, 16.1 vedanindāratān martyān devanindāratāṃstathā /
KūPur, 2, 16, 16.2 dvijanindāratāṃścaiva manasāpi na cintayet //
KūPur, 2, 16, 37.2 na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet /
KūPur, 2, 16, 37.3 vedanindāṃ devanindāṃ prayatnena vivarjayet //
KūPur, 2, 16, 37.3 vedanindāṃ devanindāṃ prayatnena vivarjayet //
KūPur, 2, 16, 40.1 tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃcid uttaram /
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 21, 44.2 dvijanindārataścaite varjyāḥ śrāddhādikarmasu //
KūPur, 2, 28, 21.1 dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ /
Laṅkāvatārasūtra
LAS, 2, 5.2 praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune //
Liṅgapurāṇa
LiPur, 1, 107, 39.1 tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai /
LiPur, 1, 107, 40.2 bhavāntarakṛtaṃ pāpaṃ śrutā nindā bhavasya tu //
LiPur, 1, 107, 41.1 śrutvā nindāṃ bhavasyātha tatkṣaṇādeva saṃtyajet /
LiPur, 1, 107, 42.1 yo vācotpāṭayejjihvāṃ śivanindāratasya tu /
LiPur, 2, 6, 76.1 viśeṣāddevadevasya viṣṇor nindāratātmanām /
LiPur, 2, 20, 15.2 stutinindādirahitaṃ sadyaḥ pratyayakārakam //
Matsyapurāṇa
MPur, 55, 29.2 prakāśanīyaṃ vratamindumauleryaścāpi nindāmadhikāṃ vidhatte //
MPur, 155, 11.2 anātmajñāsi girije nāhaṃ nindāparastava /
Nāradasmṛti
NāSmṛ, 1, 3, 12.2 eno gacchati kartāraṃ nindārho yatra nindyate //
NāSmṛ, 2, 19, 14.2 teṣāṃ sarvasvam ādāya bhūyo nindāṃ prakalpayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 61.0 tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ //
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 189.0 tatra deśanindā tāvad bhavati //
PABh zu PāśupSūtra, 1, 9, 229.1 guroryatra parīvādo nindā yatra pravartate /
PABh zu PāśupSūtra, 4, 13, 1.0 atrāvamānaparibhavādyā nindā //
PABh zu PāśupSūtra, 4, 13, 3.0 śabdo nindottamotkarṣopakṣepe draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 13, 6.0 avamānaparibhavaparivādādyā nindetyarthaḥ //
PABh zu PāśupSūtra, 4, 13, 10.0 tatra pūrvākāṅkṣāyāṃ tāvat kṛtsnā nindāprakaraṇaguṇavacane //
PABh zu PāśupSūtra, 4, 13, 13.0 nindāyā aninditatvaṃ guṇaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 14, 1.0 atra nindā pūrvoktā //
PABh zu PāśupSūtra, 4, 14, 2.0 nindyamānenaiva nindāyāḥ vartamānakāla ityarthaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇusmṛti
ViSmṛ, 28, 26.1 yatrāsya nindāparivādau syātāṃ na tatra tiṣṭhet //
ViSmṛ, 37, 4.1 vedanindā //
Yājñavalkyasmṛti
YāSmṛ, 1, 155.2 na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet //
YāSmṛ, 3, 228.1 gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 185.2 garhaṇā dhikkriyā nindā kutsākṣepo jugupsanam //
AbhCint, 2, 188.1 yaḥ saninda upālambhastatra syātparibhāṣaṇam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 10.2 saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 15.2 arvāk patantam arhattamanindayāpāddṛṣṭyārdrayā sa bhagavān svakṛtena tuṣyet //
BhāgPur, 4, 14, 34.2 nijaghnurhuṃkṛtairvenaṃ hatamacyutanindayā //
BhāgPur, 4, 21, 47.1 hiraṇyakaśipuścāpi bhagavannindayā tamaḥ /
Bhāratamañjarī
BhāMañj, 7, 523.1 tato bībhatsuravadannindāmukharitānnṛpān /
BhāMañj, 13, 1036.2 prakhyāpayenna saṃsatsu svotkarṣaṃ paranindayā //
BhāMañj, 13, 1670.2 paranindārataḥ śārṅgo matsyo viśvastaghātakaḥ //
Devīkālottarāgama
DevīĀgama, 1, 74.2 samanindāpraśaṃsaśca sarvabhūtasamastathā //
DevīĀgama, 1, 84.1 stutinindākarāstasya puṇyapāpe samāpnuyuḥ /
Garuḍapurāṇa
GarPur, 1, 96, 57.2 na nindātāḍane kuryātsutaṃ śiṣyaṃ ca tāḍayet //
GarPur, 1, 105, 7.1 gurunindā vedanindā brahmahatyāsame hyubhe /
GarPur, 1, 105, 7.1 gurunindā vedanindā brahmahatyāsame hyubhe /
GarPur, 1, 105, 48.2 garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam //
GarPur, 1, 107, 8.1 nirvapetpañca yajñāni krūre nindāṃ ca kārayet /
GarPur, 1, 164, 1.3 sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 24.0 kaśyapādibhiśca tatra nindā kṛteti virodhaḥ //
Hitopadeśa
Hitop, 2, 127.3 tathā cāsmatsannidhāne śrīmaddevapādānāṃ śaktitrayanindāṃ kṛtvā rājyam evābhilaṣati /
Mātṛkābhedatantra
MBhT, 14, 29.1 varaṃ janamukhān nindā varaṃ prāṇān parityajet /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 28.0 avikṣepo deśajātyabhijanavidyākarmanindā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 15.0 asya vacanasya kusīdanindāparatvāt //
Rasendracintāmaṇi
RCint, 3, 211.2 dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
Rasārṇava
RArṇ, 2, 15.3 rasanindākarī yā ca tāṃ nārīṃ parivarjayet //
RArṇ, 18, 122.2 surāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 44.1 rasanindāyāḥ pratyavāyo'pi darśitaḥ /
SDS, Rāseśvaradarśana, 44.2 pramādādrasanindāyāḥ śrutāv enaṃ smaret sudhīḥ /
SDS, Rāseśvaradarśana, 44.3 drāk tyajennindakaṃ nityaṃ nindayā pūritāśubhamiti //
Tantrasāra
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
Tantrāloka
TĀ, 4, 23.2 evaṃcidbhairavāveśanindātatparamānasāḥ //
TĀ, 19, 47.2 śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm //
Śyainikaśāstra
Śyainikaśāstra, 2, 3.2 parokṣanindāhaḥsvapno mṛgayā ceti kāmajaḥ //
Śyainikaśāstra, 2, 29.1 parokṣanindā vyaktārthā sātisaṃdhātumiṣyate //
Haribhaktivilāsa
HBhVil, 1, 21.2 asadgatir vaiṣṇavopahāsanindādiduṣphalam //
HBhVil, 2, 144.1 yaiḥ kṛtā ca guror nindā vibhoḥ śāstrasya nārada /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 33.2 teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ //
ParDhSmṛti, 11, 51.1 teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 68.1 jitakrodhānātmavataḥ paranindāvivarjitān /
SkPur (Rkh), Revākhaṇḍa, 97, 159.1 parokṣavādino duṣṭāngurunindāparāyaṇān /
SkPur (Rkh), Revākhaṇḍa, 178, 12.2 devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 39.1 na saṃjvaranti ye martyā dharmanindāṃ na kurvate /
Sātvatatantra
SātT, 7, 39.1 vedanindā nāmni vādaḥ pāpecchā nāmasāhasāt /