Occurrences

Mahābhārata
Manusmṛti
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasārṇava
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 110, 9.1 na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 2, 57, 2.1 suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti /
MBh, 2, 61, 71.2 eno gacchati kartāraṃ nindārho yatra nindyate //
MBh, 3, 247, 42.1 tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ /
MBh, 5, 32, 26.1 priyāpriye sukhaduḥkhe ca rājan nindāpraśaṃse ca bhajeta enam /
MBh, 5, 36, 15.2 nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam //
MBh, 5, 38, 6.2 nindāpraśaṃsoparataḥ priyāpriye carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 6, BhaGī 12, 19.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
MBh, 6, BhaGī 14, 24.2 tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ //
MBh, 9, 49, 3.1 akrodhano mahārāja tulyanindāpriyāpriyaḥ /
MBh, 12, 9, 14.1 na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 12, 152, 8.1 vāgvego mānaso vego nindāvegastathaiva ca /
MBh, 12, 154, 17.2 janavādo 'mṛṣāvādaḥ stutinindāvivarjanam //
MBh, 12, 213, 11.1 janavādamṛṣāvādastutinindāvivarjanam /
MBh, 12, 213, 12.1 avairakṛt sūpacāraḥ samo nindāpraśaṃsayoḥ /
MBh, 12, 215, 5.1 tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam /
MBh, 12, 222, 14.1 nindāpraśaṃse cātyarthaṃ na vadanti parasya ye /
MBh, 12, 222, 14.2 na ca nindāpraśaṃsābhyāṃ vikriyante kadācana //
MBh, 12, 222, 19.2 na me nindāpraśaṃsābhyāṃ hrāsavṛddhī bhaviṣyataḥ //
MBh, 12, 237, 36.2 apetanindāstutir apriyāpriyaś carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 13, 33, 17.2 nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ /
MBh, 13, 105, 28.1 nirāśiṣo nirmamā vītarāgā lābhālābhe tulyanindāpraśaṃsāḥ /
Manusmṛti
ManuS, 8, 19.2 eno gacchati kartāraṃ nindārho yatra nindyate //
Nyāyasūtra
NyāSū, 4, 1, 60.0 pradhānaśabdānupapatter guṇaśabdenānuvādo nindāpraśaṃsopapatteḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 1.4 sādhunindāvadhānyasvaharaṇādyaiśca sevitaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 141.2 duṣṭamaskariṇaṃ dhik tvāṃ sādhunindāviśāradam //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 3, 38.1 upajanaya cāsamānadoṣanindādinā svabhartari dveṣam //
Kāvyālaṃkāra
KāvyAl, 2, 37.2 nindāpraśaṃsācikhyāsābhedādatrābhidhīyate //
Kūrmapurāṇa
KūPur, 2, 11, 79.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
KūPur, 2, 16, 16.1 vedanindāratān martyān devanindāratāṃstathā /
KūPur, 2, 16, 16.1 vedanindāratān martyān devanindāratāṃstathā /
KūPur, 2, 16, 16.2 dvijanindāratāṃścaiva manasāpi na cintayet //
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 21, 44.2 dvijanindārataścaite varjyāḥ śrāddhādikarmasu //
KūPur, 2, 28, 21.1 dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ /
Liṅgapurāṇa
LiPur, 1, 107, 39.1 tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai /
LiPur, 1, 107, 42.1 yo vācotpāṭayejjihvāṃ śivanindāratasya tu /
LiPur, 2, 6, 76.1 viśeṣāddevadevasya viṣṇor nindāratātmanām /
LiPur, 2, 20, 15.2 stutinindādirahitaṃ sadyaḥ pratyayakārakam //
Matsyapurāṇa
MPur, 155, 11.2 anātmajñāsi girije nāhaṃ nindāparastava /
Nāradasmṛti
NāSmṛ, 1, 3, 12.2 eno gacchati kartāraṃ nindārho yatra nindyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 61.0 tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ //
PABh zu PāśupSūtra, 4, 13, 3.0 śabdo nindottamotkarṣopakṣepe draṣṭavyaḥ //
PABh zu PāśupSūtra, 4, 13, 10.0 tatra pūrvākāṅkṣāyāṃ tāvat kṛtsnā nindāprakaraṇaguṇavacane //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇusmṛti
ViSmṛ, 28, 26.1 yatrāsya nindāparivādau syātāṃ na tatra tiṣṭhet //
Yājñavalkyasmṛti
YāSmṛ, 1, 155.2 na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet //
Bhāratamañjarī
BhāMañj, 7, 523.1 tato bībhatsuravadannindāmukharitānnṛpān /
BhāMañj, 13, 1670.2 paranindārataḥ śārṅgo matsyo viśvastaghātakaḥ //
Devīkālottarāgama
DevīĀgama, 1, 74.2 samanindāpraśaṃsaśca sarvabhūtasamastathā //
DevīĀgama, 1, 84.1 stutinindākarāstasya puṇyapāpe samāpnuyuḥ /
Garuḍapurāṇa
GarPur, 1, 96, 57.2 na nindātāḍane kuryātsutaṃ śiṣyaṃ ca tāḍayet //
GarPur, 1, 164, 1.3 sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 15.0 asya vacanasya kusīdanindāparatvāt //
Rasārṇava
RArṇ, 2, 15.3 rasanindākarī yā ca tāṃ nārīṃ parivarjayet //
Tantrāloka
TĀ, 4, 23.2 evaṃcidbhairavāveśanindātatparamānasāḥ //
Haribhaktivilāsa
HBhVil, 1, 21.2 asadgatir vaiṣṇavopahāsanindādiduṣphalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 68.1 jitakrodhānātmavataḥ paranindāvivarjitān /
SkPur (Rkh), Revākhaṇḍa, 97, 159.1 parokṣavādino duṣṭāngurunindāparāyaṇān /
SkPur (Rkh), Revākhaṇḍa, 178, 12.2 devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ //