Occurrences

Gopathabrāhmaṇa
Nirukta
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṛtusaṃhāra
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gopathabrāhmaṇa
GB, 1, 1, 24, 9.0 kaḥ svara upasargo nipātaḥ //
GB, 1, 1, 26, 7.0 pratyayasya nāma sampadyate nipāteṣu cainaṃ vaiyākaraṇā udāttaṃ samāmananti tad avyayībhūtam //
Nirukta
N, 1, 1, 8.0 tad yāni catvāri padajātāni nāmākhyāte copasarganipātāśca tāni imāni bhavanti //
N, 1, 4, 1.0 atha nipātā uccāvaceṣvartheṣu nipatanti //
Ṛgvedakhilāni
ṚVKh, 2, 1, 2.2 garuᄆapakṣanipātena bhūmiṃ gaccha mahāyaśāḥ //
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
Arthaśāstra
ArthaŚ, 2, 10, 15.1 taccaturvidhaṃ nāmākhyātopasarganipātāśceti //
ArthaŚ, 2, 10, 19.1 avyayāścādayo nipātāḥ //
Aṣṭasāhasrikā
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 14.1 nipāta ekāj anāṅ //
Aṣṭādhyāyī, 1, 1, 37.1 svarādinipātam avyayam //
Aṣṭādhyāyī, 1, 2, 44.0 ekavibhakti ca apūrvanipāte //
Aṣṭādhyāyī, 1, 4, 56.0 prāgrīśvarān nipātāḥ //
Aṣṭādhyāyī, 3, 3, 4.0 yāvatpurānipātayor laṭ //
Aṣṭādhyāyī, 6, 3, 136.0 nipātasya ca //
Aṣṭādhyāyī, 8, 1, 30.0 nipātair yadyadihantakuvinnecceccaṇkaccidyatrayutam //
Buddhacarita
BCar, 2, 54.1 evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaśca siddham /
Carakasaṃhitā
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 26, 66.1 raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā /
Ca, Sū., 26, 66.2 vīryaṃ yāvad adhīvāsān nipātāccopalabhyate //
Ca, Sū., 26, 77.1 saṃvejayedyo rasānāṃ nipāte tudatīva ca /
Ca, Sū., 26, 78.1 pratihanti nipāte yo rasanaṃ svadate na ca /
Mahābhārata
MBh, 1, 29, 20.4 na hi vajranipātena rujā me 'sti kadācana /
MBh, 1, 219, 1.2 tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ /
MBh, 3, 10, 5.1 indro 'py aśrunipātena surabhyā pratibodhitaḥ /
MBh, 3, 82, 7.2 ṣaṭsu śamyānipāteṣu valmīkād iti niścayaḥ //
MBh, 3, 167, 9.2 mama bāṇanipātaiś ca hatās te śataśo 'surāḥ //
MBh, 3, 168, 6.1 dhārāṇāṃ ca nipātena vāyor visphūrjitena ca /
MBh, 5, 120, 9.1 saṃgareṣu nipāteṣu tathāpadvyasaneṣu ca /
MBh, 5, 149, 26.1 yamadūtasamān vege nipāte pāvakopamān /
MBh, 6, 43, 5.1 tottrāṅkuśanipātāśca āyudhānāṃ ca nisvanāḥ /
MBh, 6, 55, 117.2 gajāśca nārācanipātataptā mahāpatākāḥ śubharukmakakṣyāḥ //
MBh, 7, 13, 63.1 saṃpāteṣvabhipāteṣu nipāteṣvasicarmaṇoḥ /
MBh, 7, 13, 64.2 bāhyāntaranipātaśca nirviśeṣam adṛśyata //
MBh, 7, 26, 6.1 sahaḥ śastranipātānām agnisparśasya cānagha /
MBh, 7, 129, 17.2 khuraśabdanipātaiśca tumulaḥ sarvato 'bhavat //
MBh, 7, 152, 43.2 gadānipātasaṃhrādair bhuvaṃ kampayator bhṛśam //
MBh, 7, 153, 17.1 tato vajranipātāśca sāśanistanayitnavaḥ /
MBh, 7, 154, 10.1 tato 'tulair vajranipātakalpaiḥ śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ /
MBh, 7, 154, 17.2 samākulaṃ śastranipātaghoraṃ divīva rāhvaṃśumatoḥ prataptam //
MBh, 8, 13, 15.2 papāta rugṇaḥ saniyantṛkas tathā yathā girir vajranipātacūrṇitaḥ //
MBh, 8, 24, 153.2 nipātāt tava śastrāṇāṃ śarīre yābhavad rujā //
MBh, 8, 26, 58.1 patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam /
MBh, 8, 66, 28.1 tato vṛṣo bāṇanipātakopito mahorago daṇḍavighaṭṭito yathā /
MBh, 9, 11, 18.2 gadānipātasaṃhrādo vajrayor iva nisvanaḥ //
MBh, 9, 56, 45.2 gadānipātaṃ prajñāya bhīmasenam avañcayat //
MBh, 9, 56, 63.2 bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam //
MBh, 9, 57, 29.2 gadānipātai rājendra takṣator vai parasparam //
MBh, 12, 15, 26.2 pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ //
MBh, 12, 59, 46.1 utpātāśca nipātāśca suyuddhaṃ supalāyanam /
MBh, 12, 308, 116.2 yāsām eva nipātena kalalaṃ nāma jāyate //
MBh, 13, 126, 20.2 saumyair dṛṣṭinipātaistat punaḥ prakṛtim ānayat //
Manusmṛti
ManuS, 3, 241.2 śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ //
ManuS, 6, 31.2 ā nipātāc charīrasya yukto vāryanilāśanaḥ //
ManuS, 11, 105.2 nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ //
Rāmāyaṇa
Rām, Ār, 15, 20.1 avaśyāyanipātena kiṃcit praklinnaśādvalā /
Rām, Ār, 30, 10.1 viṣṇucakranipātaiś ca śataśo devasaṃyuge /
Rām, Ki, 27, 26.1 dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ /
Rām, Ki, 65, 26.1 vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca /
Rām, Su, 46, 26.2 mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān //
Rām, Yu, 55, 40.2 sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa //
Rām, Yu, 57, 49.2 śailaśṛṅganipātaiśca muṣṭibhir vāntalocanāḥ /
Rām, Yu, 57, 88.2 narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ //
Rām, Yu, 59, 74.2 sādhu bāṇanipātena ślāghanīyo 'si me ripuḥ //
Rām, Yu, 60, 42.1 sa bāṇavarṣair abhivarṣyamāṇo dhārānipātān iva tān vicintya /
Rām, Yu, 65, 12.1 adya śūlanipātaiśca vānarāṇāṃ mahācamūm /
Rām, Yu, 66, 3.1 vṛkṣaśūlanipātaiśca śilāparighapātanaiḥ /
Rām, Yu, 86, 22.1 tena tasya nipātena rākṣasasya mahāmṛdhe /
Saundarānanda
SaundĀ, 12, 10.2 triṣu kāleṣu sarveṣu nipāto 'stiriva smṛtaḥ //
SaundĀ, 18, 31.2 bhraṣṭasya dharmāt pitṛbhirnipātād aślāghanīyo hi kulāpadeśaḥ //
Bodhicaryāvatāra
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
Divyāvadāna
Divyāv, 19, 124.1 nirgranthā nipātamadamānā na ca prabhāvāḥ saṃvṛttāḥ //
Kirātārjunīya
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 9, 45.2 yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ //
Kir, 9, 46.1 śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya /
Kir, 9, 49.1 ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ /
Kir, 10, 20.2 viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ //
Kir, 13, 31.1 sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā /
Kir, 16, 56.2 kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire //
Kumārasaṃbhava
KumSaṃ, 3, 15.2 sa ca tvadekeṣunipātasādhyo brahmāṅgabhūr brahmaṇi yojitātmā //
KumSaṃ, 5, 24.1 sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.7 nipātaḥ iti kim cakārātra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 15.1, 1.3 odanto yo nipātaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.1 svarādīni śabdarūpāṇi nipātāśca avyayasañjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.14 nipātā vakṣyante prāgrīśvarān nipātāḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.14 nipātā vakṣyante prāgrīśvarān nipātāḥ iti /
Kūrmapurāṇa
KūPur, 2, 32, 13.2 ātiṣṭhed dakṣiṇām āśām ā nipātād ajihmagaḥ //
Liṅgapurāṇa
LiPur, 1, 20, 63.1 padbhyāṃ talanipātena yasya vikramato'rṇave /
LiPur, 1, 65, 146.1 ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit /
LiPur, 1, 71, 4.2 ekeneṣunipātena divyenāpi tadā katham //
Matsyapurāṇa
MPur, 23, 44.1 tayornipātena samudrabhūmyorathāntarikṣasya ca bhītirāsīt /
MPur, 133, 70.2 vrajati rathavaro 'tibhāsvaro hyaśaninipātapayodaniḥsvanaḥ //
MPur, 150, 137.2 mahāhimanipātena śastraiścandrapracoditaiḥ //
MPur, 153, 67.1 gajo gadānipātena sa tena parimūrchitaḥ /
MPur, 153, 94.2 tenopalanipātena gatāni tilaśastataḥ //
MPur, 154, 572.0 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
Suśrutasaṃhitā
Su, Sū., 5, 42.1 yā vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ /
Su, Nid., 16, 51.2 kharaḥ sthiraḥ śastranipātasādhyastaṃ kaṇṭhaśālūkamiti bruvanti //
Su, Śār., 8, 11.1 samyakśastranipātena dhārayā yā sravedasṛk /
Su, Cik., 2, 96.1 upasargair nipātaiś ca tattu paṇḍitamāninaḥ /
Su, Ka., 3, 43.1 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu /
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Viṣṇupurāṇa
ViPur, 5, 7, 46.2 daṇḍapātanipātena vavāma rudhiraṃ bahu //
ViPur, 5, 7, 72.2 nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā //
ViPur, 5, 34, 20.2 gadācakranipātaiśca sūdayāmāsa tadbalam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 4.1 tuṣārasaṃghātanipātaśītalāḥ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ /
Amaraughaśāsana
AmarŚās, 1, 1.0 ūrdhvaśaktinipātaḥ kandacatuṣṭayena jñāyate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 11.1 rasaṃ vidyān nipātena tenādhivasanena ca /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 29.1 sa vajrakūṭāṅganipātavegaviśīrṇakukṣiḥ stanayann udanvān /
Bhāratamañjarī
BhāMañj, 10, 84.1 nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
BhāMañj, 13, 677.2 yasya dhārānipātena punarjanma na dehinām //
Garuḍapurāṇa
GarPur, 1, 20, 20.2 ūrdhvaśaktinipātena adhaḥ śaktiṃ nikuñcayet //
GarPur, 1, 71, 3.1 tataḥ pakṣanipātena saṃharanniva rodasī /
Hitopadeśa
Hitop, 2, 10.2 jalabindunipātena kramaśaḥ pūryate ghaṭaḥ /
Kathāsaritsāgara
KSS, 5, 2, 125.1 tatastatra mahāmallanipātotthitaśabdayā /
KSS, 6, 1, 44.2 tailabindunipātaśca rakṣaṇīyastvayā suta //
Kṛṣiparāśara
KṛṣiPar, 1, 43.3 adhamatamādhamamadhyamamahadatimahāmbhasāṃ nipātaḥ //
KṛṣiPar, 1, 147.2 nipāte karṣakasyāpi kaṣṭaṃ syādrājamandire //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.3 tīvraśaktinipātena guruṇā dīkṣito yadā //
Rasaratnasamuccaya
RRS, 9, 43.2 dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //
Rasārṇava
RArṇ, 4, 56.2 dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 1.0 api ceti nipātasamudāyo yuktisamuccaye //
SarvSund zu AHS, Sū., 16, 3.1, 7.0 anuśabdo 'tra sahārthe anekārthatvān nipātānām //
Skandapurāṇa
SkPur, 14, 10.1 bhaganetranipātāya pūṣṇo dantaharāya ca /
Tantrasāra
TantraS, 1, 3.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
Tantrāloka
TĀ, 1, 21.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 66.2, 1.0 rasādīnāmekadravyaniviṣṭānāṃ bhedena nārthaṃ lakṣaṇamāha raso nipāta ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 2.0 nipāta iti rasanāyoge //
ĀVDīp zu Ca, Sū., 26, 66.2, 4.0 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Cik., 2, 3.4, 5.0 evaṃjātīyaś ca pūrvanipātāniyamo 'pratibandhena carake'sti sa mayūravyaṃsakādipāṭhād draṣṭavyaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 28.2 nipātānantarānveṣe sutarāṃ manda iṣyate //
Rasakāmadhenu
RKDh, 1, 1, 166.2 dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //
RKDh, 1, 2, 7.3 dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 43.2, 3.0 viśiṣṭadhātūnāṃ tāpyagairikavimalādīnām anudgamaśālināṃ mṛdūnāṃ ca sattvasya nipātārtham etadyantraṃ vidyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 81.1 pūṣṇo dantanipātāya gaṇanāthāya te namaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 36.2 tasya dṛṣṭinipātena dvipadaś ca catuṣpadaḥ //
UḍḍT, 13, 16.4 nipātakāmaḥ kaṭutailayuktaṃ mayūramāṃsaṃ hunet kūṭena maraṇaṃ bhavati /