Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 7.1 apagūrya caret kṛcchram atikṛcchraṃ nipātane /
Mahābhārata
MBh, 1, 2, 169.3 ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam //
MBh, 3, 23, 27.1 vadhāya śālvarājasya saubhasya ca nipātane /
MBh, 7, 32, 25.2 yanmāṃ pṛcchasi rājendra saubhadrasya nipātanam /
MBh, 7, 155, 7.2 vayaṃ ca bhṛśam āvignā haiḍimbasya nipātanāt //
MBh, 7, 170, 48.2 samarthau parvatasyāpi śaiśirasya nipātane //
MBh, 8, 46, 43.2 tan me tvayā kaccid amogham adya dhyātaṃ kṛtaṃ karṇanipātanena //
MBh, 12, 59, 69.1 adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam /
MBh, 12, 159, 54.1 uktaḥ paśusamo dharmo rājan prāṇinipātanāt /
MBh, 14, 67, 16.1 garbhasthasyāsya bālasya brahmāstreṇa nipātanam /
Manusmṛti
ManuS, 8, 298.2 māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane //
ManuS, 11, 209.1 avagūrya caret kṛcchram atikṛcchraṃ nipātane /
Agnipurāṇa
AgniPur, 250, 12.1 ubhābhyāmatha hastābhyāṃ kuryāttasya nipātanaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 39.1 tā apyasamyagvamanāt pratataṃ ca nipātanāt /
AHS, Sū., 26, 41.1 lāgayed ghṛtamṛtstanyaraktaśastranipātanaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 74.1 atha visrastahastena dattvā jānunipātanam /
Kūrmapurāṇa
KūPur, 2, 33, 85.1 avagūrya caret kṛcchramatikṛcchraṃ nipātane /
Suśrutasaṃhitā
Su, Sū., 25, 42.2 tasmāt pariharan doṣān kuryācchastranipātanam //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Utt., 41, 27.1 na tatra doṣaliṅgānāṃ samastānāṃ nipātanam /
Viṣṇupurāṇa
ViPur, 1, 16, 12.2 ananyamanaso viṣṇau kaḥ samartho nipātane //
ViPur, 5, 20, 54.2 kṣepaṇairmuṣṭibhiścaiva kīlavajranipātanaiḥ //
Viṣṇusmṛti
ViSmṛ, 54, 30.1 avagūrya caret kṛcchram atikṛcchraṃ nipātane /
Yājñavalkyasmṛti
YāSmṛ, 1, 145.1 saṃdhyāgarjitanirghātabhūkampolkānipātane /
YāSmṛ, 3, 293.1 vipradaṇḍodyame kṛcchras tv atikṛcchro nipātane /
Bhāratamañjarī
BhāMañj, 5, 69.2 acintayatsadā randhraṃ gūḍhaṃ tasya nipātane //
BhāMañj, 8, 134.1 saṃśaptakaiśca vighno 'bhūnmama karṇanipātane /
BhāMañj, 10, 77.2 tasmānna dharmayuddhena bhīmaḥ śakto nipātane //
BhāMañj, 13, 1238.2 nāhaṃ na mṛtyurno sarpaḥ prabhurbālanipātane //
Garuḍapurāṇa
GarPur, 1, 96, 48.1 sandhyāgarjitanirghātabhūkampolkānipātane /
GarPur, 1, 105, 47.1 vipre daṇḍodyame kṛcchramatikṛcchraṃ nipātane /
Rasārṇava
RArṇ, 11, 192.2 kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 41.0 adhyāyanyāyodyāvasaṃhārāś ca itisūtreṇa nipātanād adhyāyapadasiddhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 12.1 gajasya ca turaṅgasya mahiṣoṣṭranipātane /
ParDhSmṛti, 9, 4.1 yoktreṣu pādahīnaṃ syāc caret sarvaṃ nipātane /
ParDhSmṛti, 9, 9.2 prahṛtā vā mṛtā vāpi taddhi hetur nipātane //
ParDhSmṛti, 9, 14.2 tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane //
ParDhSmṛti, 9, 18.2 tripādaṃ caiva karṇe tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 29.2 nāsikye padahīnaṃ tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 43.1 grāmaghāte śaraugheṇa veśmabhaṅgān nipātane /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 43.2, 6.1 koṣṭhīyantre sattvanipātanārhā dhātava udāhṛtāśca rasasāre /
RRSṬīkā zu RRS, 9, 43.2, 7.1 eṣām uparasānāṃ ca koṣṭhe sattvanipātanam /
RRSṬīkā zu RRS, 10, 29.3, 5.0 piṇḍībaddhasya koṣṭhayantrodare mūṣāyāṃ laghubhastrayā dhamanādbhavati sattvanipātanam //
Uḍḍāmareśvaratantra
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //