Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 4, 21.1 janane 'py evam eva syān nipuṇāṃ śuddhim icchatām //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 8.2 durdarśaṃ nipuṇaṃ yukto yaḥ paśyet sa modeta viṣṭape //
ĀpDhS, 1, 23, 2.1 nipuṇo 'ṇīyān bisorṇāyā yaḥ sarvam āvṛtya tiṣṭhati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 31.0 pūrvasadṛśasamaūnārthakalahanipuṇamiśraślakṣṇaiḥ //
Aṣṭādhyāyī, 2, 3, 43.0 sādhunipuṇābhyām arcāyāṃ saptamy aprateḥ //
Aṣṭādhyāyī, 7, 3, 30.0 nañaḥ śucīśvarakṣetrajñakuśalanipuṇānām //
Carakasaṃhitā
Ca, Sū., 25, 44.1 etanniśamya nipuṇaṃ cikitsāṃ saṃprayojayet /
Mahābhārata
MBh, 1, 2, 131.5 cārāḥ prasthāpitāścātra nipuṇāḥ sarvato diśam /
MBh, 1, 2, 241.6 arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam //
MBh, 1, 122, 23.3 paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 130, 2.9 nipuṇenābhyupāyena nagaraṃ vāraṇāvatam /
MBh, 1, 132, 5.2 nipuṇenābhyupāyena yad bravīmi tathā kuru //
MBh, 1, 179, 3.2 āhuḥ parasparaṃ kecin nipuṇā buddhijīvinaḥ //
MBh, 1, 193, 9.1 athavā kuśalāḥ kecid upāyanipuṇā narāḥ /
MBh, 2, 60, 31.1 dharme sthito dharmasutaśca rājā dharmaśca sūkṣmo nipuṇopalabhyaḥ /
MBh, 3, 142, 9.1 kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām /
MBh, 3, 200, 1.2 dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira /
MBh, 3, 200, 15.1 te cāpi kuśalair vaidyair nipuṇaiḥ saṃbhṛtauṣadhaiḥ /
MBh, 3, 227, 13.2 upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam //
MBh, 3, 292, 3.2 kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe //
MBh, 4, 3, 7.8 nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ /
MBh, 4, 11, 4.2 hayeṣu yukto nṛpa saṃmataḥ sadā tavāśvasūto nipuṇo bhavāmyaham //
MBh, 4, 25, 11.1 vividhaistatparaiḥ samyak tajjñair nipuṇasaṃvṛtaiḥ /
MBh, 4, 25, 11.2 anveṣṭavyāśca nipuṇaṃ pāṇḍavāśchannavāsinaḥ //
MBh, 4, 33, 13.1 iṣvastre nipuṇo yodhaḥ sadā vīraśca me sutaḥ /
MBh, 5, 39, 14.2 niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet //
MBh, 5, 47, 26.1 hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ /
MBh, 5, 47, 43.2 astre kṛtī nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti //
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 65, 5.1 tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ /
MBh, 5, 65, 7.1 tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau /
MBh, 5, 169, 3.1 eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaśca ha /
MBh, 7, 8, 1.3 tathā nipuṇam astreṣu sarvaśastrabhṛtām api //
MBh, 7, 9, 25.2 medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ //
MBh, 7, 87, 20.1 ratheṣvastreṣu nipuṇā nāgeṣu ca viśāṃ pate /
MBh, 8, 5, 7.1 saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ /
MBh, 8, 30, 87.1 paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā /
MBh, 9, 5, 13.1 sarvalakṣaṇasampannaṃ nipuṇaṃ śrutisāgaram /
MBh, 12, 22, 8.2 rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ //
MBh, 12, 34, 1.3 samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam //
MBh, 12, 104, 36.1 ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret /
MBh, 12, 172, 28.2 nipuṇam anuniśāmya tattvabuddhyā vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 251, 5.1 alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajati /
MBh, 12, 254, 49.2 kevalācaritatvāt tu nipuṇānnāvabudhyase //
MBh, 12, 266, 2.2 tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam /
MBh, 12, 318, 31.1 te cāpi nipuṇā vaidyāḥ kuśalāḥ saṃbhṛtauṣadhāḥ /
MBh, 13, 25, 4.2 abravīnnipuṇo dharme niḥsaṃśayam anuttamam //
MBh, 13, 43, 2.3 te tvā jānanti nipuṇa ātmā ca rucir eva ca //
MBh, 13, 57, 6.3 parīkṣya nipuṇaṃ buddhyā yudhiṣṭhiram abhāṣata //
MBh, 13, 136, 11.1 sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ /
Manusmṛti
ManuS, 5, 61.2 janane 'py evam eva syān nipuṇaṃ śuddhim icchatām //
ManuS, 9, 255.2 śilpopacārayuktāś ca nipuṇāḥ paṇyayoṣitaḥ //
ManuS, 9, 263.2 vidyād utsādayec caiva nipuṇaiḥ pūrvataskaraiḥ //
Rāmāyaṇa
Rām, Bā, 1, 46.2 śramaṇīṃ dharmanipuṇām abhigaccheti rāghava /
Rām, Bā, 40, 16.1 visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam /
Rām, Ay, 82, 1.1 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ /
Rām, Ār, 8, 27.2 prāpyate nipuṇair dharmo na sukhāl labhyate sukham //
Rām, Ār, 14, 3.1 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
Rām, Ki, 15, 13.1 prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ /
Rām, Ki, 31, 5.2 bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ //
Rām, Ki, 39, 63.1 mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ /
Rām, Ki, 41, 52.1 tataḥ suṣeṇapramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya /
Rām, Yu, 20, 18.2 vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ //
Rām, Yu, 116, 13.1 tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ /
Rām, Utt, 32, 44.2 nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ //
Saundarānanda
SaundĀ, 15, 68.2 tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca //
Agnipurāṇa
AgniPur, 18, 15.2 tasmāccaiva samutpannau nipuṇau sūtamāgadhau //
Amaruśataka
AmaruŚ, 1, 80.2 dṛṣṭenaiva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 42.1 hīnānāryātinipuṇasevāṃ vigraham uttamaiḥ /
AHS, Sū., 25, 41.1 upāyavit pravibhajed ālocya nipuṇaṃ dhiyā //
AHS, Utt., 35, 65.2 ālocya nipuṇaṃ buddhyā karmānantaram ācaret //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 30.2 tenānyatrāpi dṛśyantāṃ padāni nipuṇair iti //
BKŚS, 13, 46.1 iti nirṇīya nipuṇaṃ kariṇītālukomalau /
BKŚS, 20, 334.2 bahu śrotavyam atrāsti nipuṇaṃ śrūyatām iti //
BKŚS, 24, 28.2 ākhyāta nipuṇaṃ dṛṣṭvā kataro rūpavān iti //
Daśakumāracarita
DKCar, 1, 1, 11.1 ratnodbhavo 'pi vāṇijyanipuṇatayā pārāvārataraṇamakarot //
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 23.2 rājavāhanaḥ sādaram ko bhavān kasyāṃ vidyāyāṃ nipuṇaḥ iti taṃ papraccha /
DKCar, 2, 2, 233.1 bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān //
DKCar, 2, 2, 273.1 na hyalamatinipuṇo 'pi puruṣo niyatilikhitāṃ lekhāmatikramitum //
DKCar, 2, 5, 114.1 so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇam upakrāntavān //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 8, 423.0 yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ tatastvayā nipuṇaṃ praṣṭavyāḥ asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 19, 279.1 śaulkikāḥ kathayanti bhavantaḥ yatheyaṃ ghaṇṭā raṇati nūnaṃ sārtho na nipuṇaṃ śulkitaḥ //
Harivaṃśa
HV, 2, 23.2 tasmāc caiva samutpannau nipuṇau sūtamāgadhau //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 6, 37.2 asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ //
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kir, 10, 51.2 upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce //
Kir, 12, 36.1 surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 48.2 tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.8 pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ iti tṛtīyāsamāsaṃ pratipadaṃ vakṣyati tasyedaṃ grahaṇam /
Liṅgapurāṇa
LiPur, 1, 8, 38.2 cāndrāyaṇādinipuṇastapāṃsi suśubhāni ca //
LiPur, 1, 61, 62.1 parīkṣya nipuṇaṃ buddhyā śraddhātavyaṃ vipaścitā /
Matsyapurāṇa
MPur, 154, 322.2 kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ //
Meghadūta
Megh, Uttarameghaḥ, 8.2 śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti //
Nāradasmṛti
NāSmṛ, 1, 1, 31.2 samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet //
NāSmṛ, 2, 19, 69.2 hanyād upāyair nipuṇair gṛhītān pure ca rāṣṭre nigṛhṇīyāt pāpān //
Suśrutasaṃhitā
Su, Sū., 27, 25.2 matyā nipuṇayā vaidyo yantrayogaiś ca nirharet //
Su, Sū., 35, 17.2 parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu //
Su, Nid., 16, 54.2 marmacchidaṃ dustaram etadāhurbalāsasaṃjñaṃ nipuṇā vikāram //
Su, Śār., 4, 69.1 medhāvī nipuṇamatirvigṛhya vaktā tejasvī samitiṣu durnivāravīryaḥ /
Su, Ka., 1, 5.1 viṣair nihanyurnipuṇaṃ nṛpatiṃ duṣṭacetasaḥ /
Su, Ka., 1, 10.2 paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam //
Su, Ka., 5, 34.2 pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret //
Tantrākhyāyikā
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
TAkhy, 2, 298.1 sarvasya nipuṇaṃ gaṇayāmi //
Viṣṇupurāṇa
ViPur, 2, 13, 99.2 ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva //
ViPur, 5, 13, 53.2 gopī gītastutivyājanipuṇā madhusūdanam //
Viṣṇusmṛti
ViSmṛ, 3, 18.1 nipuṇān arthakāryeṣu //
Śatakatraya
ŚTr, 1, 84.1 nindantu nītinipuṇā yadi vā stuvantu lakṣmīḥ samāviśatu gacchatu vā yatheṣṭam /
ŚTr, 1, 103.1 ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samayacyutir nipuṇatā kā dharmatattve ratiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 37.2 na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ //
BhāgPur, 2, 6, 34.2 āsthāya yogaṃ nipuṇaṃ samāhitastaṃ nādhyagacchaṃ yata ātmasambhavaḥ //
BhāgPur, 3, 25, 14.2 ṛṣīṇāṃ śrotukāmānāṃ yogaṃ sarvāṅganipuṇam //
BhāgPur, 4, 23, 39.2 bhagavati bhavasindhupotapāde sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ //
Bhāratamañjarī
BhāMañj, 9, 47.1 atha bhīmo gadāpāṇirnipuṇaḥ kṣayakarmasu /
BhāMañj, 13, 958.2 asaktaiḥ karmanipuṇairdharmasyāsādyate gatiḥ //
BhāMañj, 13, 1125.2 mokṣadharmārthanipuṇaṃ draṣṭuṃ padbhyāṃ nabhaścaraḥ //
Hitopadeśa
Hitop, 1, 52.2 vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api /
Rasahṛdayatantra
RHT, 6, 13.2 garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //
RHT, 18, 76.2 jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena //
Rasamañjarī
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Rasaprakāśasudhākara
RPSudh, 13, 21.1 śrīmaddurgapurātane 'tinipuṇaḥ śrīpadmanābhātmajaḥ /
Rasaratnasamuccaya
RRS, 1, 86.2 saṃskārastasya bhiṣajā nipuṇena tu rakṣayet //
RRS, 11, 26.1 tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ /
Rasaratnākara
RRĀ, R.kh., 10, 42.2 tasmāccāpi bhiṣagvareṇa nipuṇaistadvedinā bhāvayet kuryādeva tato viṣaṃ nṛpavaro mṛtyuṃjayāya kṣitau //
RRĀ, Ras.kh., 7, 72.5 nipuṇarasikarāmārañjakaṃ mohakaṃ syād gaditamiha samastaṃ bhogināṃ saukhyahetuḥ //
Rasendracintāmaṇi
RCint, 3, 113.3 garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //
RCint, 8, 111.1 tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /
RCint, 8, 129.2 galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 4.1 natvā mataṃgabharatapramukhān sugītasaṃgītaśastranipuṇāñjayadevavācām /
Rasārṇava
RArṇ, 10, 15.1 catuṣṭayī gatistasya nipuṇena tu labhyate /
Rājanighaṇṭu
RājNigh, Pipp., 261.2 teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā //
RājNigh, Rogādivarga, 63.2 abhijño nipuṇo vidvān kṛtakarmā vicakṣaṇaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.2 jānantyete tadapi kuśalāste 'smadukter viśeṣaṃ kecit sāragrahaṇanipuṇāś cetanārājahaṃsāḥ //
Tantrāloka
TĀ, 7, 26.1 anyathā na sa nirvaktuṃ nipuṇairapi pāryate /
Āryāsaptaśatī
Āsapt, 2, 234.2 tudati mama hṛdayanipuṇā rādhācakraṃ kirīṭīva //
Āsapt, 2, 456.1 yatra na dūtī yatra snigdhā na dṛśo 'pi nipuṇayā nihitāḥ /
Āsapt, 2, 522.1 vipaṇitulāsāmānye mā gaṇayainaṃ nirūpaṇe nipuṇa /
Āsapt, 2, 641.1 satyaṃ patir avidagdhaḥ sā tu svadhiyaiva nidhuvane nipuṇā /
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 21.2 tasmāt sūtaviśuddhyarthaṃ sahāyair nipuṇair yutaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.2 nipuṇavihitagartaḥ ṣoḍaśairaṅgulairyo mitasakalavibhāgas tasya madhye nidhāya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.2 nipuṇavihitagartaḥ ṣoḍaśairaṅgulairvā mitasakalavibhāgastasya madhye nidhāya /
Caurapañcaśikā
CauP, 1, 29.1 adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit /
Mugdhāvabodhinī
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 2, 51.1 tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 25.0 kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 253.1 deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 5.3 tatte 'haṃ sampravakṣyāmi pṛcchate nipuṇāya vai //
SkPur (Rkh), Revākhaṇḍa, 209, 79.1 ṛṣayo 'tra vicārārthaṃ niyuktā nipuṇāḥ sthitāḥ /
Sātvatatantra
SātT, 3, 4.1 na varṇayanti nipuṇā jñānino bhagavatparāḥ /