Occurrences

Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Amaruśataka
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rājanighaṇṭu
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 23, 2.1 nipuṇo 'ṇīyān bisorṇāyā yaḥ sarvam āvṛtya tiṣṭhati /
Mahābhārata
MBh, 4, 11, 4.2 hayeṣu yukto nṛpa saṃmataḥ sadā tavāśvasūto nipuṇo bhavāmyaham //
MBh, 4, 33, 13.1 iṣvastre nipuṇo yodhaḥ sadā vīraśca me sutaḥ /
MBh, 5, 47, 26.1 hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ /
MBh, 5, 47, 43.2 astre kṛtī nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti //
MBh, 5, 65, 5.1 tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ /
MBh, 5, 169, 3.1 eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaśca ha /
MBh, 7, 9, 25.2 medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ //
MBh, 8, 30, 87.1 paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā /
MBh, 12, 22, 8.2 rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ //
MBh, 13, 25, 4.2 abravīnnipuṇo dharme niḥsaṃśayam anuttamam //
MBh, 13, 43, 2.3 te tvā jānanti nipuṇa ātmā ca rucir eva ca //
Rāmāyaṇa
Rām, Ār, 14, 3.1 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
Rām, Ki, 15, 13.1 prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ /
Amaruśataka
AmaruŚ, 1, 80.2 dṛṣṭenaiva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām //
Daśakumāracarita
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 23.2 rājavāhanaḥ sādaram ko bhavān kasyāṃ vidyāyāṃ nipuṇaḥ iti taṃ papraccha /
DKCar, 2, 2, 273.1 na hyalamatinipuṇo 'pi puruṣo niyatilikhitāṃ lekhāmatikramitum //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Kirātārjunīya
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 48.2 tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati //
Liṅgapurāṇa
LiPur, 1, 8, 38.2 cāndrāyaṇādinipuṇastapāṃsi suśubhāni ca //
Suśrutasaṃhitā
Su, Sū., 35, 17.2 parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu //
Viṣṇupurāṇa
ViPur, 2, 13, 99.2 ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva //
Bhāratamañjarī
BhāMañj, 9, 47.1 atha bhīmo gadāpāṇirnipuṇaḥ kṣayakarmasu /
Rasahṛdayatantra
RHT, 6, 13.2 garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //
Rasamañjarī
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Rasaprakāśasudhākara
RPSudh, 13, 21.1 śrīmaddurgapurātane 'tinipuṇaḥ śrīpadmanābhātmajaḥ /
Rasendracintāmaṇi
RCint, 3, 113.3 garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //
RCint, 8, 129.2 galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 63.2 abhijño nipuṇo vidvān kṛtakarmā vicakṣaṇaḥ //
Mugdhāvabodhinī
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 253.1 deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām //