Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Caurapañcaśikā

Carakasaṃhitā
Ca, Sū., 25, 44.1 etanniśamya nipuṇaṃ cikitsāṃ saṃprayojayet /
Mahābhārata
MBh, 4, 3, 7.8 nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ /
MBh, 4, 25, 11.2 anveṣṭavyāśca nipuṇaṃ pāṇḍavāśchannavāsinaḥ //
MBh, 8, 5, 7.1 saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ /
MBh, 12, 34, 1.3 samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam //
MBh, 12, 104, 36.1 ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret /
Manusmṛti
ManuS, 5, 61.2 janane 'py evam eva syān nipuṇaṃ śuddhim icchatām //
Rāmāyaṇa
Rām, Ay, 82, 1.1 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ /
Rām, Ki, 31, 5.2 bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ //
Rām, Ki, 41, 52.1 tataḥ suṣeṇapramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya /
Rām, Yu, 20, 18.2 vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ //
Rām, Utt, 32, 44.2 nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ //
Saundarānanda
SaundĀ, 15, 68.2 tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 41.1 upāyavit pravibhajed ālocya nipuṇaṃ dhiyā //
AHS, Utt., 35, 65.2 ālocya nipuṇaṃ buddhyā karmānantaram ācaret //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 46.1 iti nirṇīya nipuṇaṃ kariṇītālukomalau /
BKŚS, 20, 334.2 bahu śrotavyam atrāsti nipuṇaṃ śrūyatām iti //
BKŚS, 24, 28.2 ākhyāta nipuṇaṃ dṛṣṭvā kataro rūpavān iti //
Daśakumāracarita
DKCar, 2, 2, 233.1 bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān //
DKCar, 2, 5, 114.1 so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇam upakrāntavān //
Divyāvadāna
Divyāv, 8, 423.0 yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ tatastvayā nipuṇaṃ praṣṭavyāḥ asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 19, 279.1 śaulkikāḥ kathayanti bhavantaḥ yatheyaṃ ghaṇṭā raṇati nūnaṃ sārtho na nipuṇaṃ śulkitaḥ //
Liṅgapurāṇa
LiPur, 1, 61, 62.1 parīkṣya nipuṇaṃ buddhyā śraddhātavyaṃ vipaścitā /
Nāradasmṛti
NāSmṛ, 1, 1, 31.2 samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet //
Suśrutasaṃhitā
Su, Ka., 5, 34.2 pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret //
Tantrākhyāyikā
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
TAkhy, 2, 298.1 sarvasya nipuṇaṃ gaṇayāmi //
Caurapañcaśikā
CauP, 1, 29.1 adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit /