Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Śukasaptati
Gheraṇḍasaṃhitā
Rasakāmadhenu

Carakasaṃhitā
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 1, 122, 6.2 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam //
MBh, 1, 122, 35.10 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam /
MBh, 1, 145, 28.3 na bhojanaṃ viruddhaṃ syān na strī deśo nibandhanam /
MBh, 1, 165, 23.3 balāni teṣāṃ nirdhūya chittvā pāśanibandhanam /
MBh, 1, 199, 25.19 kaṭibandhaṃ ca sūtraṃ ca tathodaranibandhanam /
MBh, 3, 135, 34.1 taṃ dadarśa yavakrīs tu yatnavantaṃ nibandhane /
MBh, 3, 200, 24.2 jīvaḥ saṃkramate 'nyatra karmabandhanibandhanaḥ //
MBh, 3, 200, 34.2 jīvāḥ samparivartante karmabandhanibandhanāḥ //
MBh, 12, 221, 26.1 asureṣvavasaṃ pūrvaṃ satyadharmanibandhanā /
MBh, 12, 261, 41.1 naur nāvīva nibaddhā hi srotasā sanibandhanā /
MBh, 13, 46, 10.2 prītyarthaṃ lokayātrā ca paśyata strīnibandhanam //
Manusmṛti
ManuS, 9, 27.2 pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam //
Rāmāyaṇa
Rām, Ki, 8, 38.2 sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam //
Rām, Yu, 61, 54.1 vajrālayaṃ vaiśravaṇālayaṃ ca sūryaprabhaṃ sūryanibandhanaṃ ca /
Amarakośa
AKośa, 1, 211.2 kolambakastu kāyo 'syā upanāho nibandhanam //
AKośa, 2, 556.2 tsaruḥ khaḍgādimuṣṭau syānmekhalā tannibandhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 2.2 yogakṣemau tadāyattau dharmādyā yannibandhanāḥ //
AHS, Sū., 11, 37.2 hṛdayastham api vyāpi dehasthitinibandhanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 1.1 snigdhair dāraiḥ suhṛdbhiś ca maitrīmātranibandhanaiḥ /
BKŚS, 25, 19.1 tasmād asyām aniṣṭasya saṃkalpasya nibandhanam /
Kumārasaṃbhava
KumSaṃ, 7, 90.2 saṃskārapūtena varaṃ vareṇyaṃ vadhūṃ sukhagrāhyanibandhanena //
KumSaṃ, 8, 70.2 muktaṣaṭpadavirāvam añjasā bhidyate kumudam ā nibandhanāt //
Kāmasūtra
KāSū, 1, 1, 5.1 prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca //
KāSū, 1, 4, 7.1 ghaṭānibandhanam goṣṭhīsamavāyaḥ samāpānakam udyānagamanam samasyāḥ krīḍāśca pravartayet /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 2.2 prītiṃ karoti kīrtiṃ ca sādhukāvyanibandhanam //
KāvyAl, 4, 4.2 nirākākṣaṃ ca tadvākyamekavastunibandhanam //
KāvyAl, 5, 61.1 padamekaṃ paraṃ sādhu nārvācīnaṃ nibandhanam /
Kūrmapurāṇa
KūPur, 2, 2, 20.2 rāgadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ //
Liṅgapurāṇa
LiPur, 1, 86, 81.2 bhāsvatī nāḍayaścaitāścaturdaśanibandhanāḥ //
LiPur, 2, 9, 27.1 kīrtyante viṣayāśceti pāśā jīvanibandhanāt /
Matsyapurāṇa
MPur, 120, 14.1 kāntāmbutāḍanākṛṣṭakeśapāśanibandhanā /
Saṃvitsiddhi
SaṃSi, 1, 157.2 kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām //
SaṃSi, 1, 193.1 sajātīyavijātīyavyavacchedanibandhanaiḥ /
Suśrutasaṃhitā
Su, Sū., 46, 190.1 vasiraṃ śītapākyaṃ ca sāruṣkaranibandhanam /
Su, Nid., 8, 8.1 evaṃ kālaprakarṣeṇa mukto nāḍīnibandhanāt /
Su, Nid., 9, 30.1 na nibandho 'sti gulmānāṃ vidradhiḥ sanibandhanaḥ /
Su, Śār., 5, 14.1 mahatyo māṃsarajjavaś catasraḥ pṛṣṭhavaṃśam ubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.12 mānasaṃ kāmakrodhalobhamohabhayerṣyāviṣayaviśeṣadarśananibandhanam /
STKau zu SāṃKār, 1.2, 1.17 ādhidaivikaṃ yakṣarākṣasavināyakagrahādyāveśanibandhanam /
Viṣṇupurāṇa
ViPur, 3, 7, 4.2 na santi prāṇino yatra karmabandhanibandhanāḥ //
ViPur, 6, 5, 13.2 āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ //
Viṣṇusmṛti
ViSmṛ, 9, 16.1 anyatrāgāmikālasamayanibandhanakriyātaḥ //
ViSmṛ, 20, 50.2 gṛhṇātyevaṃ navaṃ dehī dehaṃ karmanibandhanam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.2 vastuśūnyatve 'pi śabdajñānamāhātmyanibandhano vyavahāro dṛśyate /
YSBhā zu YS, 2, 52.1, 4.1 tad asya prakāśāvaraṇaṃ karma saṃskāranibandhanaṃ prāṇāyāmābhyāsād durbalaṃ bhavati pratikṣaṇaṃ ca kṣīyate //
Abhidhānacintāmaṇi
AbhCint, 2, 204.2 kāyaḥ kolambakastasyā upanāho nibandhanam /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 15.1 yad anudhyāsinā yuktāḥ karmagranthinibandhanam /
BhāgPur, 3, 21, 54.1 tadaiva setavaḥ sarve varṇāśramanibandhanāḥ /
BhāgPur, 3, 31, 15.1 yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa /
Bhāratamañjarī
BhāMañj, 12, 13.2 eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam //
BhāMañj, 13, 484.2 yātaṃ vittaṃ ca tanmūlaṃ balaṃ caitannibandhanam //
Hitopadeśa
Hitop, 3, 80.3 gauravaṃ lāghavaṃ vāpi dhanādhananibandhanam //
Kathāsaritsāgara
KSS, 1, 1, 26.1 tatastaccāṭubuddhyaiva tatprabhāvanibandhanām /
KSS, 1, 4, 13.1 athāgatya samākhyātaṃ tatsakhyā mannibandhanam /
KSS, 1, 5, 105.1 tato viraktahṛdayastyaktvā sarvaṃ nibandhanam /
KSS, 1, 6, 31.1 tatra tasyāśca jāto 'haṃ sādhvyā vṛttinibandhanam /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 10.2 yebhyaḥ sarvamidaṃ yeṣāṃ śaktiḥ karmanibandhanā //
MṛgT, Vidyāpāda, 10, 16.1 bhogo 'rthaḥ sarvatattvānāṃ so 'pi karmanibandhanaḥ /
MṛgT, Vidyāpāda, 10, 18.1 puṃstattvaṃ tata evābhūt puṃspratyayanibandhanam /
MṛgT, Vidyāpāda, 10, 21.2 ekaikaśrutir eteṣāṃ vṛttyādhikyanibandhanā //
MṛgT, Vidyāpāda, 11, 5.1 tuṣṭir mithyāsvarūpatvāt tamoguṇanibandhanā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 4.0 pramāṇanibandhano hi niścayas tattatprameyavyavasthāpanasamartho bhavati nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 663.0 deśanibandhanatvād ācāraprāmāṇyasyetyarthaḥ //
Rasendracintāmaṇi
RCint, 3, 122.1 pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam /
Tantrasāra
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
Tantrāloka
TĀ, 4, 245.2 yadi vā vastudharmo 'pi mātrapekṣānibandhanaḥ //
TĀ, 17, 91.2 na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
Śukasaptati
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Gheraṇḍasaṃhitā
GherS, 3, 43.2 etaiḥ pāpair na lipyate yonimudrānibandhanāt //
GherS, 3, 44.2 tāni sarvāṇi naśyanti yonimudrānibandhanāt /
Rasakāmadhenu
RKDh, 1, 1, 114.1 etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane /