Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Bhāgavatapurāṇa
Kathāsaritsāgara
Vātūlanāthasūtravṛtti

Mahābhārata
MBh, 1, 165, 23.3 balāni teṣāṃ nirdhūya chittvā pāśanibandhanam /
MBh, 1, 199, 25.19 kaṭibandhaṃ ca sūtraṃ ca tathodaranibandhanam /
MBh, 13, 46, 10.2 prītyarthaṃ lokayātrā ca paśyata strīnibandhanam //
Rāmāyaṇa
Rām, Yu, 61, 54.1 vajrālayaṃ vaiśravaṇālayaṃ ca sūryaprabhaṃ sūryanibandhanaṃ ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 19.1 tasmād asyām aniṣṭasya saṃkalpasya nibandhanam /
Kāmasūtra
KāSū, 1, 1, 5.1 prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 15.1 yad anudhyāsinā yuktāḥ karmagranthinibandhanam /
Kathāsaritsāgara
KSS, 1, 5, 105.1 tato viraktahṛdayastyaktvā sarvaṃ nibandhanam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //