Occurrences

Mahābhārata
Daśakumāracarita
Bhāratamañjarī
Mṛgendraṭīkā

Mahābhārata
MBh, 1, 205, 18.2 mukham ācchādya nibiḍam uttarīyeṇa vāsasā /
Daśakumāracarita
DKCar, 2, 6, 95.1 durvārā tu sā naur ananukūlavātanunnā dūramabhipatya kamapi dvīpaṃ nibiḍam āśliṣṭavatī //
Bhāratamañjarī
BhāMañj, 5, 672.2 suhmakrāthakirātacīnayavanā gauḍetraparyantajāḥ kṛcchreṇa kṣitipālalakṣanibiḍaṃ tatrāntaraṃ lebhire //
BhāMañj, 7, 86.1 sa vāhinīṃ pāṇḍavānāṃ praviśya nibiḍaṃ gajaḥ /
BhāMañj, 7, 532.2 tūrṇaṃ viveśa śvetāśvo nibiḍaṃ rājamaṇḍalam //
BhāMañj, 13, 1395.2 muniṃ śītāpadeśena nibiḍaṃ pariṣasvaje //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //