Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 1, 108.1 jīvanīyaṃ śramaharaṃ śvāsakāsanibarhaṇam /
Ca, Sū., 11, 24.2 yuktiyuktā catuṣpādasaṃpad vyādhinibarhaṇī //
Ca, Sū., 27, 72.2 kaṣāyaviśadāḥ śītā raktapittanibarhaṇāḥ //
Ca, Sū., 27, 113.2 sṛṣṭamūtrapurīṣaṃ ca sarvadoṣanibarhaṇam //
Ca, Cik., 4, 65.2 madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ //
Ca, Cik., 4, 81.2 samṛtprasādaṃ saha yaṣṭikāmbunā saśarkaraṃ raktanibarhaṇaṃ param //
Ca, Cik., 5, 20.2 pravakṣyāmyata ūrdhvaṃ ca yogān gulmanibarhaṇān //
Ca, Cik., 5, 65.1 siddhānataḥ pravakṣyāmi yogān gulmanibarhaṇān /
Ca, Cik., 1, 3, 47.2 bhavatyāyuḥpradā dhanyā jarāroganibarhaṇī //
Ca, Cik., 1, 4, 37.1 yogā hy āyuḥprakarṣārthā jarāroganibarhaṇāḥ /
Mahābhārata
MBh, 1, 94, 84.2 nāsti tasyānyathā bhāvastvatto ripunibarhaṇaḥ /
MBh, 1, 104, 19.9 icchāmi bhagavaddattāṃ śaktiṃ śatrunibarhaṇīm /
MBh, 1, 137, 16.52 martyadharmam anuprāptau yamāvarinibarhaṇau /
MBh, 1, 216, 23.3 bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe /
MBh, 3, 23, 30.2 abhimantryāham atulaṃ dviṣatāṃ ca nibarhaṇam //
MBh, 3, 43, 1.2 gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ /
MBh, 3, 77, 12.3 diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa //
MBh, 3, 223, 12.1 etad yaśasyaṃ bhagavedanaṃ ca svargyaṃ tathā śatrunibarhaṇaṃ ca /
MBh, 4, 32, 38.2 manasaścāpyabhipretaṃ yad vaḥ śatrunibarhaṇāḥ //
MBh, 4, 32, 43.1 manasaścāpyabhipretaṃ yat te śatrunibarhaṇa /
MBh, 4, 38, 36.2 yanmāṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam /
MBh, 5, 125, 13.2 utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa //
MBh, 5, 127, 35.1 ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ /
MBh, 5, 185, 10.2 saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam //
MBh, 6, 46, 39.2 vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ //
MBh, 6, 93, 27.2 hastihastopamaṃ śaikṣaṃ sarvaśatrunibarhaṇam //
MBh, 6, 96, 3.1 tena muktā raṇe rājañ śarāḥ śatrunibarhaṇāḥ /
MBh, 6, 104, 4.1 kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam /
MBh, 8, 24, 161.2 vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam //
MBh, 9, 13, 29.2 cicheda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ //
MBh, 9, 14, 39.1 tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ /
MBh, 9, 34, 3.1 evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ /
MBh, 11, 19, 19.2 nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ //
MBh, 13, 4, 9.2 daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ //
MBh, 14, 67, 17.1 sā tvā prasādya śirasā yāce śatrunibarhaṇa /
MBh, 17, 3, 35.1 tair vinā notsahe vastum iha daityanibarhaṇa /
Rāmāyaṇa
Rām, Bā, 1, 9.1 buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ /
Rām, Bā, 4, 22.2 pūjayāmāsa pūjārhau rāmaḥ śatrunibarhaṇaḥ //
Rām, Ay, 2, 33.1 rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam /
Rām, Ār, 27, 18.1 tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ /
Rām, Ār, 36, 16.1 tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ /
Rām, Ār, 37, 11.1 tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ /
Rām, Ki, 10, 5.1 mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa /
Rām, Ki, 12, 32.2 notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam //
Rām, Ki, 26, 20.1 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa /
Rām, Ki, 38, 19.1 ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ /
Rām, Su, 24, 43.2 rāmād akliṣṭacāritrācchūrācchatrunibarhaṇāt //
Rām, Su, 37, 33.2 kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ //
Rām, Yu, 1, 16.1 ityuktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 4, 28.2 bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ //
Rām, Yu, 24, 11.2 na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ //
Rām, Yu, 31, 3.2 nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām //
Rām, Yu, 32, 22.1 ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ /
Rām, Yu, 53, 12.1 ādade niśitaṃ śūlaṃ vegācchatrunibarhaṇaḥ /
Rām, Yu, 90, 9.2 dattastava mahāsattva śrīmāñ śatrunibarhaṇaḥ //
Rām, Yu, 91, 10.1 vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam /
Rām, Yu, 92, 23.1 ityevaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ /
Rām, Utt, 74, 5.1 iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ /
Rām, Utt, 76, 1.1 lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 20.2 pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ //
AHS, Sū., 15, 36.2 medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau //
AHS, Sū., 15, 42.2 medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ //
AHS, Sū., 23, 1.2 ruktodakaṇḍugharṣāśrudāharāganibarhaṇam //
AHS, Cikitsitasthāna, 19, 51.2 nityaṃ kuṣṭhanibarhaṇam etat prāyogikaṃ khādan //
AHS, Cikitsitasthāna, 21, 31.1 avapīḍaiḥ pradhamanais tīkṣṇaiḥ śleṣmanibarhaṇaiḥ /
AHS, Cikitsitasthāna, 22, 29.2 lepo rugdāhavīsarparāgaśophanibarhaṇaḥ //
AHS, Kalpasiddhisthāna, 2, 60.2 ete niṣparihārāḥ syuḥ sarvavyādhinibarhaṇāḥ //
AHS, Utt., 1, 43.1 āyuṣyaṃ pāpmarakṣoghnaṃ bhūtonmādanibarhaṇam /
Harivaṃśa
HV, 6, 25.2 āyasaṃ pātram ādāya māyāḥ śatrunibarhaṇīḥ //
Kirātārjunīya
Kir, 2, 43.2 anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam //
Kūrmapurāṇa
KūPur, 2, 14, 52.2 mahāvyāhṛtayas tisraḥ sarvāśubhanibarhaṇāḥ //
Liṅgapurāṇa
LiPur, 1, 82, 37.1 caturbhistanubhir nityaṃ sarvāsuranibarhaṇaḥ /
LiPur, 1, 92, 133.3 avimuktaṃ kṣetravaraṃ mahāpāpanibarhaṇam //
Nāṭyaśāstra
NāṭŚ, 1, 92.1 jarjare tu vinikṣiptaṃ vajraṃ daityanibarhaṇam /
NāṭŚ, 3, 13.2 nirmitaḥ sarvadevaiśca sarvavighnanibarhaṇaḥ //
Suśrutasaṃhitā
Su, Sū., 38, 42.1 añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ /
Su, Sū., 44, 51.2 ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam //
Su, Sū., 44, 63.1 yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam /
Su, Sū., 44, 70.2 vibhītakamanuṣṇaṃ tu kaphapittanibarhaṇam //
Su, Sū., 46, 17.1 kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ /
Su, Sū., 46, 47.1 jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca /
Su, Sū., 46, 172.2 tadeva pakvaṃ madhuraṃ vātapittanibarhaṇam //
Su, Sū., 46, 387.2 drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ //
Su, Utt., 17, 92.3 sasaindhavaiḥ śṛtaṃ kṣīraṃ rujārāganibarhaṇam //
Su, Utt., 17, 93.2 sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam //
Su, Utt., 21, 22.2 matimān dīpikātailaṃ karṇaśūlanibarhaṇam //
Su, Utt., 42, 130.1 snehabastīnnirūhāṃśca kuryāddoṣanibarhaṇān /
Viṣṇupurāṇa
ViPur, 6, 8, 41.2 duḥsvapnanāśanaṃ nṝṇāṃ sarvaduṣṭanibarhaṇam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 80.2 pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ //
AṣṭNigh, 1, 170.2 medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ //
Bhāratamañjarī
BhāMañj, 7, 313.2 badhnāmi brahmasūtreṇa tava śatrunibarhaṇam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 142.1 sā ca visphoṭakaṇḍvartivraṇadoṣanibarhaṇī /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 187.3 nibandhādhmānajananaṃ raktapittanibarhaṇam //
MPālNigh, Abhayādivarga, 299.2 pravāhikāmavātāsrakaphadāhanibarhaṇaḥ //
Rasaprakāśasudhākara
RPSudh, 3, 47.2 daśamūlaśṛtenāpi vātajvaranibarhaṇī //
RPSudh, 4, 116.2 netrarogapraśamanaṃ galaroganibarhaṇam //
Rasaratnasamuccaya
RRS, 5, 114.2 yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam /
RRS, 5, 114.3 nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /
RRS, 16, 138.1 kuryāddīpanamuddhataṃ ca pacanaṃ duṣṭāmasaṃśoṣaṇaṃ tundasthaulyanibarhaṇaṃ garaharaṃ mūlārtiśūlāpaham /
Rasendracūḍāmaṇi
RCūM, 13, 57.2 tattadbhaiṣajyayogena tattadroganibarhaṇam //
Rasārṇava
RArṇ, 14, 46.2 tadbhasmasūtakaṃ devi sarvaroganibarhaṇam //
Rājanighaṇṭu
RājNigh, Śat., 107.2 vraṇakīṭādidoṣaghnī rasadoṣanibarhaṇī //
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Śālm., 148.2 tiktoṣṇā śvayathughnī ca vraṇadoṣanibarhaṇī //
RājNigh, Kar., 25.2 dīpanaḥ kaphavātaghno mūtrakṛcchranibarhaṇaḥ //
RājNigh, Āmr, 249.2 vidāhapittāsravikopanī ca viṣṭambhadā vātanibarhaṇī ca //
RājNigh, Kṣīrādivarga, 78.1 sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam /
Ānandakanda
ĀK, 1, 20, 55.2 etatpadmāsanaṃ khyātaṃ sarvaroganibarhaṇam //
ĀK, 1, 23, 6.1 rasādisaṃskāravidhiṃ sarvaroganibarhaṇam /
ĀK, 1, 23, 637.1 tadbhasma sūtakaṃ devi sarvaroganibarhaṇam /
ĀK, 2, 1, 51.2 vātaśleṣmapramehādikaram āyurnibarhaṇam //
ĀK, 2, 7, 9.2 rītikā kaṭutiktoṣṇā plīhānāhanibarhaṇī //
ĀK, 2, 7, 95.1 mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam /
ĀK, 2, 7, 99.1 yadyadrogaharair yogais tattadroganibarhaṇam /
ĀK, 2, 8, 147.2 indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam //
Rasasaṃketakalikā
RSK, 4, 76.1 kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 63, 3.1 devasainyādhipo jātaḥ sarvaśatrunibarhaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 13.2 vasiṣyanti bhṛgukṣetre rogaduḥkhanibarhaṇāḥ //