Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 26, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MPur, 55, 15.2 athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye //
MPur, 57, 11.2 netradvayaṃ padmanibhaṃ tathendorindīvaraśyāmakarāya śaureḥ //
MPur, 113, 38.2 pītaṃ tu dakṣiṇaṃ tasya bhṛṅgipattranibhaṃ param /
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 114, 70.2 padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ //
MPur, 118, 38.1 udayādityasaṃkāśaiḥ sūryacandranibhaistathā /
MPur, 118, 39.1 śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ /
MPur, 119, 34.1 lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ /
MPur, 122, 95.2 tṛtīyaścaiva sauvarṇo bhṛṅgapattranibho giriḥ //
MPur, 124, 111.1 bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param /
MPur, 128, 17.1 sahasrapādastveṣo'gnī raktakumbhanibhastu saḥ /
MPur, 128, 38.2 jalatejomaye śukle vṛttakumbhanibhe śubhe //
MPur, 130, 19.2 gaganāvaraṇābhāni haṃsapaṅktinibhāni ca //
MPur, 131, 21.1 merukūṭanibhe ramya āsane svarṇamaṇḍite /
MPur, 132, 19.1 agnivarṇamajaṃ devamagnikuṇḍanibhekṣaṇam /
MPur, 135, 54.2 vajraṃ vajranibhāṅgasya dānavasya sasarja ha //
MPur, 136, 27.1 tataḥ kṣubdhāmbudhinibhā bherī sā tu bhayaṃkarī /
MPur, 139, 3.1 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ /
MPur, 140, 25.1 ityevaṃvādinaṃ tatra nandinaṃ tannibho bale /
MPur, 140, 55.1 merukailāsakalpāni mandarāgranibhāni ca /
MPur, 149, 14.2 gajāḥ śalanibhāḥ peturdharaṇyāṃ rudhirasravāḥ //
MPur, 152, 19.1 tato vyāvṛtya vadanaṃ mahācalaguhānibham /
MPur, 154, 552.2 prāsādaśikharātphullaraktāmbujanibhadyutiḥ //
MPur, 161, 71.2 divākaranibhe divye divyāstaraṇasaṃstṛte //
MPur, 163, 38.1 sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ /
MPur, 163, 62.2 kamalaprabhavaścaiva śoṇo maṇinibhodakaḥ //
MPur, 172, 21.1 balāhakāñjananibhaṃ balāhakatanūruham /