Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 4, 2.2 cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ //
BCar, 5, 81.1 kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ kamalāniva pravidhya /
Carakasaṃhitā
Ca, Nid., 4, 17.1 śuklaṃ piṣṭanibhaṃ mūtramabhīkṣṇaṃ yaḥ pramehati /
Ca, Nid., 4, 31.1 cāṣapakṣanibhaṃ mūtramamlaṃ mehati yo naraḥ /
Ca, Cik., 1, 3, 57.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 9, 3.2 prāṇān apaharantīva pūrṇacandranibhānanā /
MBh, 1, 9, 3.3 yadi pīnāyataśroṇī padmapattranibhekṣaṇā /
MBh, 1, 9, 11.4 saṃlāpaguṇasampannā pūrṇacandranibhānanā /
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 72, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MBh, 1, 77, 27.2 kumāraṃ devagarbhābhaṃ rājīvanibhalocanam //
MBh, 1, 94, 14.5 gambhīraḥ sattvasampannaḥ pūrṇacandranibhānanaḥ //
MBh, 1, 96, 53.60 śroṇībharālasagamā rākācandranibhānanā /
MBh, 1, 113, 29.1 tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe /
MBh, 1, 125, 3.1 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān /
MBh, 1, 125, 6.2 nivārya vāditragaṇaṃ mahāmeghanibhasvanam //
MBh, 1, 125, 15.1 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ /
MBh, 1, 140, 9.1 paśya bāhū suvṛttau me hastihastanibhāvimau /
MBh, 1, 140, 13.2 sragdāmapūritaśikhaṃ samagrendunibhānanam //
MBh, 1, 141, 23.11 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 142, 5.2 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat /
MBh, 1, 151, 1.43 ācitaṃ vividhair bhojyair annair girinibhair idam /
MBh, 1, 175, 7.2 vedīmadhyāt samutpannā padmapatranibhekṣaṇā //
MBh, 1, 181, 23.6 pāṣāṇasaṃpātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 191, 16.3 padmagandhāḥ padmamukhāḥ padmapatranibhekṣaṇāḥ /
MBh, 1, 191, 16.7 bhṛṅgāliromalatikā hyāvartanibhanābhikāḥ /
MBh, 1, 199, 30.1 pāṇḍurābhraprakāśena himarāśinibhena ca /
MBh, 1, 213, 69.2 meghadundubhinirghoṣaṃ pūrṇacandranibhānanam //
MBh, 2, 10, 6.1 divākaranibhe puṇye divyāstaraṇasaṃvṛte /
MBh, 2, 19, 26.1 śailastambhanibhāsteṣāṃ candanāgurubhūṣitāḥ /
MBh, 2, 21, 15.2 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ //
MBh, 2, 25, 19.1 hayāṃstittirikalmāṣāñ śukapatranibhān api /
MBh, 2, 47, 17.2 tathaivendrāyudhanibhān saṃdhyābhrasadṛśān api //
MBh, 2, 54, 10.1 sarve ca purabhettāro nagameghanibhā gajāḥ /
MBh, 3, 39, 24.2 vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ //
MBh, 3, 43, 5.2 vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ //
MBh, 3, 60, 31.2 sukumārānavadyāṅgīṃ pūrṇacandranibhānanām //
MBh, 3, 61, 29.1 yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam /
MBh, 3, 65, 25.1 ayam āśvāsayāmyenāṃ pūrṇacandranibhānanām /
MBh, 3, 186, 67.1 keciddhāridrasaṃkāśāḥ kākāṇḍakanibhās tathā /
MBh, 3, 186, 87.1 tato mām abravīd bālaḥ sa padmanibhalocanaḥ /
MBh, 3, 187, 50.1 yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ /
MBh, 3, 192, 24.1 yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ /
MBh, 3, 194, 16.2 dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam //
MBh, 3, 210, 4.1 samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā /
MBh, 3, 213, 43.1 rukmavedinibhās tās tu candralekhā ivāmalāḥ /
MBh, 3, 222, 21.1 sūryavaiśvānaranibhān somakalpān mahārathān /
MBh, 3, 264, 16.1 sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ /
MBh, 3, 267, 11.1 girikūṭanibhāḥ kecit kecinmahiṣasaṃnibhāḥ /
MBh, 3, 267, 22.1 dvitīyasāgaranibhaṃ tad balaṃ bahuladhvajam /
MBh, 4, 5, 21.10 suvarṇavikṛtaṃ sāram indrāyudhanibhaṃ varam /
MBh, 4, 8, 12.2 kambugrīvā gūḍhasirā pūrṇacandranibhānanā //
MBh, 4, 61, 6.1 sa tānyanīkāni nivartamānāny ālokya pūrṇaughanibhāni pārthaḥ /
MBh, 4, 64, 20.2 sa cātiṣṭhad rathopasthe vajrahastanibho yuvā //
MBh, 4, 64, 26.1 sa nivṛtto naravyāghro muñcan vajranibhāñ śarān /
MBh, 5, 9, 22.2 atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham /
MBh, 5, 59, 14.1 mahāmeghanibhaś cāpi nirghoṣaḥ śrūyate janaiḥ /
MBh, 5, 101, 3.1 śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ /
MBh, 5, 150, 20.1 uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ /
MBh, 6, 8, 16.1 candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ /
MBh, 6, 9, 12.1 padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ /
MBh, 6, 13, 4.2 parvataḥ paścimaḥ kṛṣṇo nārāyaṇanibho nṛpa //
MBh, 6, 41, 104.2 śaṅkhāṃśca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ //
MBh, 6, 68, 17.2 nistriṃśānāṃ ca pītānāṃ nīlotpalanibhāḥ prabhāḥ //
MBh, 6, 76, 19.2 babhūva sainyaṃ ripusainyahantṛ yugāntameghaughanibhaṃ tadānīm //
MBh, 6, 93, 21.1 bhāṇḍīpuṣpanikāśena tapanīyanibhena ca /
MBh, 6, 98, 34.2 phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani //
MBh, 6, 104, 35.2 saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat //
MBh, 7, 22, 13.1 āmapātranibhākārāḥ pāñcālyam amitaujasam /
MBh, 7, 22, 23.1 nākuliṃ tu śatānīkaṃ śālapuṣpanibhā hayāḥ /
MBh, 7, 22, 25.2 ūhuḥ pārthasamaṃ yuddhe cāṣapatranibhā hayāḥ //
MBh, 7, 22, 46.1 śūrāśca bhadrakāścaiva śarakāṇḍanibhā hayāḥ /
MBh, 7, 28, 7.1 so 'rkaraśminibhāṃstīkṣṇāṃstomarān vai caturdaśa /
MBh, 7, 30, 22.1 taṃ padmanikarākāraṃ padmapatranibhekṣaṇam /
MBh, 7, 30, 26.1 sampūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ /
MBh, 7, 48, 41.2 kuśeśayāpīḍanibhe divākare vilambamāne 'stam upetya parvatam //
MBh, 7, 87, 17.2 nāgā meghanibhā rājan kṣaranta iva toyadāḥ //
MBh, 7, 96, 22.1 meghajālanibhaṃ sainyaṃ tava putrasya māriṣa /
MBh, 7, 106, 47.2 tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane //
MBh, 7, 112, 24.2 tebhyo vyasṛjad āyastaḥ sūryaraśminibhān prabhuḥ //
MBh, 7, 131, 26.2 yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ //
MBh, 7, 143, 18.1 tapanīyanibhau citrau kalpavṛkṣāvivādbhutau /
MBh, 7, 144, 20.2 kālarātrinibhā hyāsīd ghorarūpā bhayāvahā //
MBh, 7, 150, 88.1 yuktaṃ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ /
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 17, 6.2 dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ /
MBh, 8, 19, 28.1 sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca /
MBh, 8, 21, 12.1 tam udadhinibham ādravad balī tvaritataraiḥ samabhidrutaṃ paraiḥ /
MBh, 8, 32, 50.1 kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam /
MBh, 8, 36, 17.1 kecid abhyāhatā nāgā nāgair naganibhā bhuvi /
MBh, 8, 40, 12.1 tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe /
MBh, 8, 43, 72.2 paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān /
MBh, 8, 47, 3.1 dṛṣṭvā rathaṃ meghanibhaṃ mamemam ambaṣṭhasenā maraṇe vyatiṣṭhat /
MBh, 8, 49, 89.1 tam āha kṛṣṇaḥ kim idaṃ punar bhavān vikośam ākāśanibhaṃ karoty asim /
MBh, 8, 63, 65.1 karṇasyāśīviṣanibhā ratnasāravatī dṛḍhā /
MBh, 9, 8, 19.2 tapanīyanibhaiḥ kāle nalinair iva bhārata //
MBh, 9, 13, 36.2 jvalanāśīviṣanibhaiḥ śaraiścainam avākirat //
MBh, 9, 25, 22.1 tayostatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ /
MBh, 9, 41, 17.1 sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā /
MBh, 9, 43, 26.2 krauñcapārāvatanibhair vadanai rāṅkavair api //
MBh, 9, 44, 95.2 vāraṇendranibhāścānye bhīmā rājan sahasraśaḥ //
MBh, 9, 44, 100.1 vṛkodaranibhāścaiva kecid añjanasaṃnibhāḥ /
MBh, 9, 44, 101.1 cāmarāpīḍakanibhāḥ śvetalohitarājayaḥ /
MBh, 9, 51, 5.1 subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā /
MBh, 10, 6, 16.1 tataḥ sa kupito drauṇir indraketunibhāṃ gadām /
MBh, 11, 16, 13.1 rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ /
MBh, 11, 16, 45.1 etānyādityavarṇāni tapanīyanibhāni ca /
MBh, 11, 17, 23.2 rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram //
MBh, 11, 17, 29.1 puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā /
MBh, 12, 117, 16.2 tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ /
MBh, 12, 120, 16.1 sadā barhinibhaḥ kāmaṃ prasaktikṛtam ācaret /
MBh, 12, 247, 2.1 dīptānalanibhaḥ prāha bhagavān dhūmravarcase /
MBh, 12, 290, 58.1 tamaḥ śvabhranibhaṃ dṛṣṭvā varṣabudbudasaṃnibham /
MBh, 12, 326, 5.1 nīlavaiḍūryasadṛśa indranīlanibhaḥ kvacit /
MBh, 12, 326, 5.2 mayūragrīvavarṇābho muktāhāranibhaḥ kvacit //
MBh, 12, 328, 15.2 prasādāt prādurabhavat padmaṃ padmanibhekṣaṇa /
MBh, 12, 335, 19.1 padme 'niruddhāt sambhūtastadā padmanibhekṣaṇaḥ /
MBh, 13, 35, 16.1 santi cāśīviṣanibhāḥ santi mandāstathāpare /
MBh, 13, 41, 4.2 padmapatraviśālākṣīṃ sampūrṇendunibhānanām //
MBh, 13, 51, 44.1 tato jagrāha dharme sa sthitim indranibho nṛpaḥ /
MBh, 13, 110, 34.2 padmavarṇanibhaṃ caiva vimānam adhirohati //
MBh, 13, 110, 42.2 nīlotpalanibhair varṇai raktotpalanibhaistathā //
MBh, 13, 110, 42.2 nīlotpalanibhair varṇai raktotpalanibhaistathā //
MBh, 13, 127, 47.2 kena kaṇṭhaśca te nīlo barhibarhanibhaḥ kṛtaḥ //
MBh, 13, 135, 50.2 anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ //
MBh, 14, 55, 12.1 tato gurusutā tasya padmapatranibhekṣaṇā /
MBh, 14, 60, 34.2 mā śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe //
MBh, 14, 69, 16.2 śuśubhe tat puraṃ cāpi samudraughanibhasvanam //
MBh, 14, 76, 32.1 meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ /
MBh, 16, 8, 35.1 kuñjaraiśca gajārohā yayuḥ śailanibhaistathā /
Rāmāyaṇa
Rām, Ay, 23, 9.1 na te śataśalākena jalaphenanibhena ca /
Rām, Ay, 23, 10.1 vyajanābhyāṃ ca mukhyābhyāṃ śatapattranibhekṣaṇam /
Rām, Ay, 54, 10.1 bāleva ramate sītā bālacandranibhānanā /
Rām, Ay, 58, 52.2 dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham //
Rām, Ay, 85, 30.1 sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
Rām, Ay, 87, 4.1 sāgaraughanibhā senā bharatasya mahātmanaḥ /
Rām, Ay, 87, 8.2 etat prakāśate dūrān nīlameghanibhaṃ vanam //
Rām, Ay, 88, 22.1 kecit kṣayanibhā deśāḥ kecid udyānasaṃnibhāḥ /
Rām, Ay, 89, 2.1 abravīc ca varārohāṃ cārucandranibhānanām /
Rām, Ay, 93, 26.1 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam /
Rām, Ay, 95, 18.2 uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām //
Rām, Ay, 111, 16.1 tatas tāṃ śarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ /
Rām, Ār, 16, 6.1 siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam /
Rām, Ār, 32, 6.1 śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam /
Rām, Ār, 32, 19.1 tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām /
Rām, Ār, 40, 14.1 kiṃcid abhyunnatagrīva indranīlanibhodaraḥ /
Rām, Ār, 40, 14.2 madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ //
Rām, Ār, 41, 27.1 masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ /
Rām, Ār, 43, 23.1 katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam /
Rām, Ār, 44, 11.1 śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām /
Rām, Ār, 49, 1.2 kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ //
Rām, Ār, 49, 8.2 mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā //
Rām, Ār, 58, 22.1 śārdūla yadi sā dṛṣṭā priyā candranibhānanā /
Rām, Ār, 60, 21.2 yadi nākhyāti me sītām adya candranibhānanām //
Rām, Ār, 65, 16.2 nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam //
Rām, Ki, 1, 45.2 śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām //
Rām, Ki, 3, 7.2 śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ //
Rām, Ki, 11, 45.2 vīryotsekān nirastasya girikūṭanibho mahān //
Rām, Ki, 16, 1.1 tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām /
Rām, Ki, 24, 36.1 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ /
Rām, Ki, 25, 3.1 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ /
Rām, Ki, 26, 3.2 megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam //
Rām, Ki, 30, 35.1 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam /
Rām, Ki, 34, 1.2 abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā //
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 38, 16.1 padmakesarasaṃkāśas taruṇārkanibhānanaḥ /
Rām, Ki, 38, 20.1 mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ /
Rām, Ki, 39, 20.1 sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam /
Rām, Ki, 39, 36.1 tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ /
Rām, Su, 3, 35.1 triviṣṭapanibhaṃ divyaṃ divyanādavināditam /
Rām, Su, 10, 21.1 nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ /
Rām, Su, 11, 13.1 sampūrṇacandrapratimaṃ padmapatranibhekṣaṇam /
Rām, Su, 12, 50.1 yadi jīvati sā devī tārādhipanibhānanā /
Rām, Su, 13, 10.1 śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ /
Rām, Su, 13, 10.2 nīlāñjananibhāḥ kecit tatrāśokāḥ sahasraśaḥ //
Rām, Su, 14, 16.2 padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ //
Rām, Su, 14, 28.1 imām asitakeśāntāṃ śatapatranibhekṣaṇām /
Rām, Su, 15, 3.1 sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām /
Rām, Su, 15, 28.2 tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām //
Rām, Su, 22, 5.1 rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā /
Rām, Su, 28, 7.1 aham āśvāsayāmyenāṃ pūrṇacandranibhānanām /
Rām, Su, 28, 10.1 mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ /
Rām, Su, 29, 5.1 tasya putraḥ priyo jyeṣṭhastārādhipanibhānanaḥ /
Rām, Su, 32, 13.1 taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā /
Rām, Su, 35, 1.1 sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā /
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 55, 18.1 tatastu vegavāṃstasya girer girinibhaḥ kapiḥ /
Rām, Yu, 4, 11.1 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ /
Rām, Yu, 4, 35.1 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat /
Rām, Yu, 8, 1.1 tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ /
Rām, Yu, 15, 2.2 raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ //
Rām, Yu, 19, 18.1 yaścaiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ /
Rām, Yu, 38, 12.1 mama varṇo maṇinibho mṛdūnyaṅgaruhāṇi ca /
Rām, Yu, 61, 13.1 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam /
Rām, Yu, 70, 6.2 nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata //
Rām, Yu, 78, 34.2 tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam //
Rām, Yu, 88, 17.1 nīlameghanibhāṃścāsya sadaśvān parvatopamān /
Rām, Yu, 91, 10.2 śailaśṛṅganibhaiḥ kūṭaiścitaṃ dṛṣṭibhayāvaham //
Rām, Yu, 101, 12.1 evam uktā samutpatya sītā śaśinibhānanā /
Rām, Yu, 102, 36.2 vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt //
Rām, Yu, 109, 3.1 alaṃkāravidaścemā nāryaḥ padmanibhekṣaṇāḥ /
Rām, Yu, 111, 2.2 abravīnmaithilīṃ sītāṃ rāmaḥ śaśinibhānanām //
Rām, Yu, 115, 3.2 abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham //
Rām, Utt, 5, 28.2 kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ //
Rām, Utt, 5, 33.1 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā /
Rām, Utt, 7, 6.1 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ /
Rām, Utt, 7, 38.2 kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat //
Rām, Utt, 7, 44.2 viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva //
Rām, Utt, 9, 12.1 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām /
Rām, Utt, 23, 20.1 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā /
Rām, Utt, 24, 4.1 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ /
Rām, Utt, 26, 9.2 sarvāpsarovarā rambhā pūrṇacandranibhānanā //
Rām, Utt, 26, 11.1 yasyā vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe /
Rām, Utt, 26, 11.1 yasyā vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe /
Rām, Utt, 26, 15.1 svarṇakumbhanibhau pīnau śubhau bhīru nirantarau /
Rām, Utt, 27, 39.1 tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām /
Rām, Utt, 33, 14.1 rājendrāmalapadmākṣapūrṇacandranibhānana /
Rām, Utt, 34, 11.1 tatra hemagiriprakhyaṃ taruṇārkanibhānanam /
Rām, Utt, 35, 53.1 ūcuḥ prāñjalayo devā darodaranibhodarāḥ /
Rām, Utt, 41, 6.1 śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ /
Rām, Utt, 41, 6.2 nīlāñjananibhāścānye bhānti tatra sma pādapāḥ //
Rām, Utt, 61, 7.1 adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ /
Saundarānanda
SaundĀ, 5, 23.1 sādhāraṇāt svapnanibhādasārāllolaṃ manaḥ kāmasukhānniyaccha /
SaundĀ, 5, 51.2 vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ //
Saṅghabhedavastu
SBhedaV, 1, 32.1 teṣāṃ yāsau śubhā varṇanibhā sāntarhitā //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 17.2 snāyusūtrakacachede kartarī kartarīnibhā //
AHS, Śār., 5, 9.2 ūrdhvaṃ dvitīyaḥ syātāṃ vā pakvajambūnibhāvubhau //
AHS, Nidānasthāna, 5, 33.2 pittāt kṣārodakanibhaṃ dhūmraṃ haritapītakam //
AHS, Nidānasthāna, 10, 14.2 nīlamehena nīlābhaṃ kālamehī maṣīnibham //
AHS, Nidānasthāna, 14, 47.2 pṛthubradhnanibhāḥ kecit kecid gaṇḍūpadopamāḥ //
AHS, Cikitsitasthāna, 16, 17.2 maṇḍūraṃ cāñjananibhaṃ sarvato 'ṣṭaguṇe 'tha tat //
AHS, Cikitsitasthāna, 16, 45.1 tilapiṣṭanibhaṃ yas tu kāmalāvān sṛjen malam /
AHS, Utt., 9, 9.2 samaṃ nakhanibhaṃ śophakaṇḍūgharṣādyapīḍitam //
AHS, Utt., 10, 23.2 pakvajambūnibhaṃ kiṃcin nimnaṃ ca kṣataśukrakam //
AHS, Utt., 11, 13.2 raktaṃ dadhinibhaṃ yacca śukravat tasya bheṣajam //
AHS, Utt., 14, 2.1 so 'saṃjāto hi viṣamo dadhimastunibhastanuḥ /
AHS, Utt., 15, 14.1 rāgeṇa bandhūkanibhaṃ tāmyati sparśanākṣamam /
AHS, Utt., 17, 18.1 kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati /
AHS, Utt., 21, 23.2 dantayostriṣu vā śopho badarāsthinibho ghanaḥ //
AHS, Utt., 21, 37.1 tālumūle kaphāt sāsrān matsyavastinibho mṛduḥ /
AHS, Utt., 21, 44.2 taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ //
AHS, Utt., 21, 52.1 pūtipūyanibhasrāvī śvayathur galavidradhiḥ /
AHS, Utt., 23, 23.1 kaṅgusiddhārthakanibhāḥ piṭikāḥ syurarūṃṣikāḥ /
AHS, Utt., 25, 6.1 śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi vā /
AHS, Utt., 30, 31.3 vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ //
AHS, Utt., 33, 13.2 kumbhīkā raktapittotthā jāmbavāsthinibhāśujā //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 113.1 te te putrā bhaviṣyanti putri candranibhānanāḥ /
BKŚS, 5, 314.2 karaṇotkhātakopasya navanītanibhaṃ manaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Kirātārjunīya
Kir, 5, 41.2 gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti //
Kir, 6, 11.1 bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam /
Kir, 6, 23.1 śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ /
Kir, 9, 2.1 madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau /
Kir, 9, 19.1 nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ /
Kir, 12, 50.2 vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam //
Kir, 13, 24.1 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ /
Kir, 16, 45.1 manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām /
Kir, 17, 63.2 gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 446.1 ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam /
KātySmṛ, 1, 448.1 vatsanābhanibhaṃ pītaṃ varṇajñānena niścayaḥ /
Kāvyādarśa
KāvĀ, 1, 56.2 indranīlanibhaṃ lakṣma saṃdadhāty anilaḥ śriyam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 57.1 ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ /
Kāvyālaṃkāra
KāvyAl, 6, 43.1 ibhakumbhanibhau bālā dadhuṣī kantuke stanau /
Kūrmapurāṇa
KūPur, 1, 11, 157.2 padmānanā padmanibhā nityatuṣṭāmṛtodbhavā //
KūPur, 2, 37, 7.1 cāmīkaravapuḥ śrīmān pūrṇacandranibhānanaḥ /
KūPur, 2, 43, 33.3 ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate //
KūPur, 2, 43, 36.1 kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
KūPur, 2, 43, 36.2 śaṅkhakundanibhāścānye jātyañjananibhāḥ pare //
KūPur, 2, 43, 36.2 śaṅkhakundanibhāścānye jātyañjananibhāḥ pare //
KūPur, 2, 43, 37.2 indragopanibhāḥ keciddharitālanibhāstathā /
KūPur, 2, 43, 37.2 indragopanibhāḥ keciddharitālanibhāstathā /
KūPur, 2, 43, 37.3 indracāpanibhāḥ keciduttiṣṭhanti ghanā divi //
KūPur, 2, 43, 38.2 kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ /
Laṅkāvatārasūtra
LAS, 2, 82.2 māyāsvapnanibhāḥ kena mṛgatṛṣṇopamāḥ katham //
Liṅgapurāṇa
LiPur, 1, 8, 99.1 vidyutkoṭinibhe sthāne cintayetparameśvaram /
LiPur, 1, 8, 100.1 vajrakoṭiprabhe sthāne padmarāganibhe 'pi vā /
LiPur, 1, 21, 42.2 namo namaḥ suvarṇāya tapanīyanibhāya ca //
LiPur, 1, 52, 39.1 padmaprabhāḥ padmamukhāḥ padmapattranibhekṣaṇāḥ /
LiPur, 1, 59, 22.1 sahasrapādasau vahnirvṛttakumbhanibhaḥ smṛtaḥ /
LiPur, 1, 61, 6.2 jalatejomaye śukle vṛttakuṃbhanibhe śubhe //
LiPur, 1, 64, 19.1 vyomāṅgaṇastho'tha hariḥ puṇḍarīkanibhekṣaṇaḥ /
LiPur, 1, 82, 21.2 ekānekasthitā loke indīvaranibhekṣaṇā //
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
LiPur, 2, 5, 24.1 śuddhajāṃbūnadanibhaṃ brahmaviṣṇuśivātmakam /
LiPur, 2, 25, 59.1 oṃ kanakāyai kanakanibhāyai ramyāyai aindrajihvāyai svāhā //
Matsyapurāṇa
MPur, 26, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MPur, 55, 15.2 athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye //
MPur, 57, 11.2 netradvayaṃ padmanibhaṃ tathendorindīvaraśyāmakarāya śaureḥ //
MPur, 113, 38.2 pītaṃ tu dakṣiṇaṃ tasya bhṛṅgipattranibhaṃ param /
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 114, 70.2 padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ //
MPur, 118, 38.1 udayādityasaṃkāśaiḥ sūryacandranibhaistathā /
MPur, 118, 39.1 śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ /
MPur, 119, 34.1 lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ /
MPur, 122, 95.2 tṛtīyaścaiva sauvarṇo bhṛṅgapattranibho giriḥ //
MPur, 124, 111.1 bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param /
MPur, 128, 17.1 sahasrapādastveṣo'gnī raktakumbhanibhastu saḥ /
MPur, 128, 38.2 jalatejomaye śukle vṛttakumbhanibhe śubhe //
MPur, 130, 19.2 gaganāvaraṇābhāni haṃsapaṅktinibhāni ca //
MPur, 131, 21.1 merukūṭanibhe ramya āsane svarṇamaṇḍite /
MPur, 132, 19.1 agnivarṇamajaṃ devamagnikuṇḍanibhekṣaṇam /
MPur, 135, 54.2 vajraṃ vajranibhāṅgasya dānavasya sasarja ha //
MPur, 136, 27.1 tataḥ kṣubdhāmbudhinibhā bherī sā tu bhayaṃkarī /
MPur, 139, 3.1 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ /
MPur, 140, 25.1 ityevaṃvādinaṃ tatra nandinaṃ tannibho bale /
MPur, 140, 55.1 merukailāsakalpāni mandarāgranibhāni ca /
MPur, 149, 14.2 gajāḥ śalanibhāḥ peturdharaṇyāṃ rudhirasravāḥ //
MPur, 152, 19.1 tato vyāvṛtya vadanaṃ mahācalaguhānibham /
MPur, 154, 552.2 prāsādaśikharātphullaraktāmbujanibhadyutiḥ //
MPur, 161, 71.2 divākaranibhe divye divyāstaraṇasaṃstṛte //
MPur, 163, 38.1 sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ /
MPur, 163, 62.2 kamalaprabhavaścaiva śoṇo maṇinibhodakaḥ //
MPur, 172, 21.1 balāhakāñjananibhaṃ balāhakatanūruham /
Meghadūta
Megh, Uttarameghaḥ, 21.2 arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim //
Suśrutasaṃhitā
Su, Sū., 22, 9.3 kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan //
Su, Sū., 22, 10.1 āmāśayāt kalāyāmbhonibhaś ca trikasaṃdhijaḥ /
Su, Nid., 2, 6.1 śaṅkhāvartanibhāś cāpi uparyupari saṃsthitāḥ /
Su, Nid., 2, 6.2 gajatālunibhāś cāpi varṇataḥ saṃprakīrtitāḥ /
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 13, 19.1 agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ /
Su, Nid., 13, 27.1 granthiṃ kurvanti bhinno 'sau madhusarpirvasānibham /
Su, Nid., 14, 6.2 kumbhīkā raktapittotthā jāmbavāsthinibhāśubhā //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 12.1 śukramicchanti kecit tu tailakṣaudranibhaṃ tathā /
Su, Cik., 18, 25.2 vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt //
Su, Cik., 25, 5.2 kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭakaḥ //
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Ka., 4, 27.1 kṛṣṇā vajranibhā ye ca lohitā varṇatastathā /
Su, Ka., 8, 109.1 raktamaṇḍanibhe daṃśe piḍakāḥ sarṣapā iva /
Su, Utt., 4, 7.1 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ /
Su, Utt., 4, 8.1 utsannaḥ salilanibho 'tha piṣṭaśuklo binduryo bhavati sa piṣṭakaḥ suvṛttaḥ /
Su, Utt., 5, 7.1 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram /
Su, Utt., 5, 9.2 saṃchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu //
Su, Utt., 6, 18.2 raktāsrāvaṃ sanistodaṃ paśyatyagninibhā diśaḥ //
Su, Utt., 13, 10.1 samaṃ nakhanibhaṃ vartma likhitaṃ samyagiṣyate /
Su, Utt., 15, 17.1 arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpi vā /
Su, Utt., 39, 278.1 pralambabimbapracaladbimbīphalanibhādharāḥ /
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Viṣṇupurāṇa
ViPur, 2, 12, 23.2 palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ //
ViPur, 6, 3, 33.1 kecid rāsabhavarṇābhā lākṣārasanibhās tathā /
ViPur, 6, 3, 33.2 kecid vaiḍūryasaṃkāśā indranīlanibhāḥ kvacit //
ViPur, 6, 3, 34.1 śaṅkhakundanibhāś cānye jātyañjananibhās tathā /
ViPur, 6, 3, 34.1 śaṅkhakundanibhāś cānye jātyañjananibhās tathā /
ViPur, 6, 3, 34.2 indragopanibhāḥ kecin manaḥśilanibhās tathā //
ViPur, 6, 3, 34.2 indragopanibhāḥ kecin manaḥśilanibhās tathā //
ViPur, 6, 3, 35.1 cāṣapatranibhāḥ kecid uttiṣṭhanti ghanā ghanāḥ /
ViPur, 6, 3, 36.1 kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ /
ViPur, 6, 3, 36.1 kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ /
Viṣṇusmṛti
ViSmṛ, 1, 22.1 nīlapaṅkajapatrākṣīṃ śāradendunibhānanām /
ViSmṛ, 1, 25.2 rukmastambhanibhāv ūrū gūḍhe śliṣṭe ca jānunī //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 5.1 prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ /
ṚtuS, Caturthaḥ sargaḥ, 2.1 manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 6.2 dhāryāddhvajāstrapāṇyaṅkamaulibhūṣaṇabhṛnnibhāḥ //
AbhCint, 1, 8.1 patyuḥ kāntāpriyatamāvadhūpraṇayinīnibhāḥ /
Amaraughaśāsana
AmarŚās, 1, 62.1 ūrṇātantunibhākārā gatā sā nābhimaṇḍalam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 108.1 śarekṣukusumau bāṇaḥ sa kāṇḍekṣunibhāṅghrikaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 16.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 9, 61.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
Bhāratamañjarī
BhāMañj, 1, 391.1 mahātithistu tāṃ dṛṣṭvā rambhāgarbhanibhaprabhām /
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
BhāMañj, 7, 234.2 manye taṃ manyate kāntaṃ tārāpatinibhānanam //
BhāMañj, 7, 352.1 śarairvivarmaṇāṃ teṣāṃ padmagarbhanibhāni saḥ /
BhāMañj, 7, 388.2 cicheda jalasaṃdhasya śakrāyudhanibhaṃ dhanuḥ //
BhāMañj, 13, 1067.2 nistaraṅgodadhinibhā yuktāḥ paśyanti nirbhayāḥ //
Garuḍapurāṇa
GarPur, 1, 11, 42.1 pūrṇacandranibhaḥ śaṅkhaḥ kaustubhastvaruṇadyutiḥ /
GarPur, 1, 11, 43.1 pañcavarṇanibhā mālā hyananto meghasannibhaḥ /
GarPur, 1, 15, 4.2 bālacandranibho bālo balabhadro balādhipaḥ //
GarPur, 1, 15, 44.1 nīlameghanibhaḥ śuddhaḥ sālameghanibhastathā /
GarPur, 1, 15, 44.1 nīlameghanibhaḥ śuddhaḥ sālameghanibhastathā /
GarPur, 1, 22, 11.2 āgneyyāṃ kārayet kuṇḍam ardhacandranibhaṃ śubham //
GarPur, 1, 39, 13.1 rāhuṃ vāyavyadeśe tu nandyāvartanibhaṃ hara /
GarPur, 1, 58, 31.1 palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ /
GarPur, 1, 65, 48.2 vajrākārāśca dhanināṃ matsyapucchanibhā budhe //
GarPur, 1, 65, 101.2 nīlotpalanibhaṃ cakṣurnāsālagnaṃ na lambakam //
GarPur, 1, 65, 102.1 na pṛthū bālendunibhe bhruvau cātha lalāṭakam /
GarPur, 1, 76, 2.1 śuklāḥ śaṅkhābjanibhāḥ syonākasannibhā prabhāvantaḥ /
GarPur, 1, 76, 2.2 prabhavanti tatastaruṇā vajranibhā bhīṣmapāṣāṇāḥ //
GarPur, 1, 80, 2.1 tatra pradhānaṃ śaśalohitābhaṃ guñjājapāpuṣpanibhaṃ pradiṣṭam /
GarPur, 1, 153, 7.1 pittātkṣārodakanibhaṃ dhūmraṃ haritapītakam /
GarPur, 1, 159, 26.2 nīlamehena nīlābhaṃ kālamehī masīnibham //
GarPur, 1, 165, 5.2 pṛthubradhnanibhāḥ kecitkecidgaṇḍūpadopamāḥ //
Kathāsaritsāgara
KSS, 3, 4, 88.2 jaṅgamādrinibhaṃ tuṅgaṃ sa śrīvṛkṣaṃ samekhalam //
KSS, 4, 1, 41.2 duḥkhadainyanibhāvaṅke bibhratī bālakāvubhau //
KSS, 4, 1, 148.2 vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ //
KSS, 5, 1, 140.2 viśeṣecchānibhāttaṃ taṃ śraddadhe na sa mādhavaḥ //
KSS, 5, 3, 8.1 gacchaṃśca tatra sa dvīpanibhanakre 'dbhutālaye /
KSS, 5, 3, 146.1 bālārkabimbanibhayā bhagavati mūrtyā tvayā paritrātam /
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā yā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 17.2 narasiṃho hṛṣīkeśaḥ puṇḍarīkanibhekṣaṇaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 16.1 śoṇācchinnā guḍanibhā kiṃcidamlā kaṣāyiṇī /
Rasahṛdayatantra
RHT, 4, 10.2 atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham //
RHT, 4, 13.1 yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /
RHT, 8, 11.2 cāraṇajāraṇamātrātkurute rasamindragopanibham //
RHT, 8, 17.2 paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //
RHT, 8, 18.2 drutahemanibhaḥ sūto rañjati lohāni sarvāṇi //
RHT, 10, 11.2 abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham //
RHT, 15, 3.2 drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //
RHT, 18, 52.1 tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /
Rasamañjarī
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
Rasaprakāśasudhākara
RPSudh, 2, 99.1 baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham /
RPSudh, 5, 84.2 yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ //
RPSudh, 6, 33.1 lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /
RPSudh, 7, 63.1 varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /
RPSudh, 11, 8.3 jalena dhautaṃ tāvacca yāvaddhemanibhaṃ bhavet //
RPSudh, 11, 10.1 manaḥśilā padmanibhā raktā caiva suśobhanā /
RPSudh, 11, 26.2 indragopanibhaṃ grāhyaṃ tāpyasatvaṃ suśobhanam //
RPSudh, 11, 56.3 japāpuṣpanibhaṃ svarṇaṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 70.2 bhastrayā dhmāpayetsamyak lohaṃ rasanibhaṃ bhavet //
RPSudh, 11, 114.0 śuddhaśaṅkhanibhaṃ rūpyaṃ niṣkamātraṃ hi niḥsaret //
Rasaratnasamuccaya
RRS, 2, 83.3 mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu //
RRS, 2, 104.1 svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /
RRS, 3, 13.1 sa cāpi trividho devi śukacañcunibho varaḥ /
RRS, 8, 59.1 drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
Rasaratnākara
RRĀ, R.kh., 9, 20.2 ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //
RRĀ, R.kh., 10, 63.2 madhuraṃ ca satiktaṃ ca japāpuṣpanibhaṃ ca yat //
RRĀ, Ras.kh., 8, 170.1 tathā pathyānibhāścaiva sarve te sparśavedhakāḥ /
RRĀ, V.kh., 5, 27.1 evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /
RRĀ, V.kh., 10, 12.2 tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet //
RRĀ, V.kh., 13, 24.0 aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //
RRĀ, V.kh., 13, 25.3 pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet //
RRĀ, V.kh., 13, 27.0 mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //
RRĀ, V.kh., 13, 30.2 vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet //
RRĀ, V.kh., 13, 36.2 pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //
RRĀ, V.kh., 13, 37.2 tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet /
RRĀ, V.kh., 13, 70.3 pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet //
RRĀ, V.kh., 14, 49.1 kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ /
RRĀ, V.kh., 15, 30.1 ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
RRĀ, V.kh., 15, 91.2 anena kramayogena bhavellākṣānibho rasaḥ //
RRĀ, V.kh., 16, 95.1 suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /
RRĀ, V.kh., 16, 98.1 suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /
Rasendracintāmaṇi
RCint, 3, 116.3 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RCint, 4, 3.1 yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 8, 220.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
Rasendracūḍāmaṇi
RCūM, 4, 80.1 drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
RCūM, 10, 97.2 svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //
Rasādhyāya
RAdhy, 1, 311.1 vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /
RAdhy, 1, 319.1 dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet /
RAdhy, 1, 361.1 taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /
Rasārṇava
RArṇ, 4, 49.2 śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //
RArṇ, 7, 10.3 mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu //
RArṇ, 7, 67.1 sa cāpi trividho devi śukacañcunibho varaḥ /
RArṇ, 8, 48.1 indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /
RArṇ, 8, 48.2 drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //
RArṇ, 8, 61.2 gorocanānibhaṃ dhāma bhāskare tārasaṃnibham //
RArṇ, 11, 138.2 puṭena mārayedetadindragopanibhaṃ bhavet //
RArṇ, 11, 205.1 kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /
RArṇ, 11, 206.1 kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca /
RArṇ, 12, 93.2 mārayet pannagaṃ devi śakragopanibhaṃ bhavet //
RArṇ, 12, 113.2 tatpattrāṇi ca deveśi śukapicchanibhāni ca /
RArṇ, 15, 54.1 tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /
RArṇ, 15, 59.1 tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /
RArṇ, 16, 87.2 taptahemanibhākāro bālārkasadṛśaprabhaḥ //
RArṇ, 17, 63.2 dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet //
Ratnadīpikā
Ratnadīpikā, 3, 5.2 śoṇapadmanibhākāraṃ raktāṅgārasamaprabham //
Ratnadīpikā, 3, 6.1 pikanetrāruṇaṃ vāpi sārasākṣanibhaṃ bhavet /
Rājanighaṇṭu
RājNigh, 2, 11.1 śātakumbhanibhabhūmibhāsvaraṃ svarṇareṇunicitaṃ vidhānavat /
RājNigh, 2, 25.2 narapatimatilohiteṣu vaiśyaṃ kanakanibheṣu sitetareṣu śūdram //
Skandapurāṇa
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 9.0 uttarīyasyeva tviḍ yasya taduttarīyatviṭ tasminnaṃśukanibhe timire //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Ānandakanda
ĀK, 1, 3, 38.2 kālāmbudanibhaṃ nāgabhūṣaṇaṃ kiṅkiṇīsrajam //
ĀK, 1, 4, 296.2 tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham //
ĀK, 1, 4, 462.1 ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
ĀK, 1, 5, 46.2 puṭena mārayedetadindragopanibhaṃ bhavet //
ĀK, 1, 7, 62.1 ciñcāpatranibhaṃ svarṇaṃ patraṃ śuddhaṃ ca pāradam /
ĀK, 1, 12, 185.2 kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ //
ĀK, 1, 15, 534.2 śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā //
ĀK, 1, 15, 560.1 sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ /
ĀK, 1, 15, 561.2 bhuñjīta nakharāstasya śukacañcunibhojjvalāḥ //
ĀK, 1, 20, 166.1 vidyunmālānibhe cakre'nāhate hṛdayasthale /
ĀK, 1, 23, 323.1 mārayetpannagaṃ devi śakragopanibhaṃ bhavet /
ĀK, 1, 23, 342.1 tatpatrāṇi ca deveśi śukapiñchanibhāni ca /
ĀK, 1, 24, 44.2 tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet //
ĀK, 1, 25, 79.2 drāvyadravyanibhā jvālā dṛśyate dhamane yadā //
ĀK, 1, 26, 120.2 susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām //
ĀK, 1, 26, 200.1 śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate /
ĀK, 2, 1, 87.2 tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet //
ĀK, 2, 1, 114.2 andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet //
ĀK, 2, 1, 117.2 mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet //
ĀK, 2, 1, 119.1 ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham /
ĀK, 2, 1, 121.1 vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet /
ĀK, 2, 1, 122.2 pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet //
ĀK, 2, 1, 209.2 svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru //
ĀK, 2, 1, 239.1 ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ /
ĀK, 2, 1, 249.1 bhaved ayastāmranibham etanmāyūratutthakam /
ĀK, 2, 1, 252.1 indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /
ĀK, 2, 5, 32.1 ciñcāpatranibhaṃ kuryātkāntaṃ tīkṣṇaṃ ca muṇḍakam /
ĀK, 2, 8, 51.2 peṇṇānadītaṭodbhavam āhur vajraṃ sudhāṃśunibham //
ĀK, 2, 8, 144.1 mayūrakaṇṭhasacchāyā śambhoḥ kaṇṭhanibhā tathā /
ĀK, 2, 8, 188.1 pūrvavaddhamanātsatvamindragopanibhaṃ bhavet /
ĀK, 2, 9, 33.2 tatpatrāṇi ca deveśi śukapicchanibhāni ca //
Āryāsaptaśatī
Āsapt, 1, 10.2 jaghanam ivekṣitum āgatam abjanibhaṃ nābhisuṣireṇa //
Āsapt, 1, 21.2 yasyāś candraśikhaḥ smarabhallanibho jayati sā caṇḍī //
Āsapt, 2, 130.2 śoṇaṃ somārdhanibhaṃ vadhūstane vyādhim upajātam //
Āsapt, 2, 135.2 atinimnamadhyasaṅkramadārunibhas taruṇi tava hāraḥ //
Āsapt, 2, 136.2 kusumāyudhavidhṛtadhanurnirgatamakarandabindunibhāḥ //
Āsapt, 2, 428.2 sakhi lohakaṇṭakanibhas tathā madanaviśikho 'pi //
Āsapt, 2, 574.1 smarasamarasamayapūritakambhunibho dviguṇapīnagalanālaḥ /
Āsapt, 2, 644.2 maulimaṇidīpakalikā vartinibhā bhogino 'dhvānam //
Śāktavijñāna
ŚāktaVij, 1, 6.2 śṛṅgāṭakanibhaṃ cakraṃ ṣaḍaraṃ cāparaṃ dhruvam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 29.1 sarve bhānunibhā dīptā doṣāḥ paṭalavarjitāḥ /
Bhāvaprakāśa
BhPr, 6, 2, 128.1 śuklārdrakanibhaḥ kando latājātaḥ supāṇḍuraḥ /
Gorakṣaśataka
GorŚ, 1, 49.1 prasphuradbhujagākārā padmatantunibhā śubhā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.2 bhadrameraṇḍabījābhaṃ snuhīpatranibhaṃ tathā //
Haribhaktivilāsa
HBhVil, 5, 205.8 pītāmbaradharaṃ kṛṣṇaṃ puṇḍarīkanibhekṣaṇam //
HBhVil, 5, 327.3 indranīlanibhaṃ sthūlaṃ trirekhālāñchitaṃ śubham //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 34.1 snuhīpattranibhaṃ śastraṃ sutīkṣṇaṃ snigdhanirmalam /
Kokilasaṃdeśa
KokSam, 2, 29.2 madviśleṣaḥ śaraduḍunibhāṃ tyājayan hāramālāṃ manye bhīto vitarati tayoraśrudhārābhiranyām //
KokSam, 2, 32.1 ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 16.2 jalaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet //
MuA zu RHT, 4, 10.2, 4.0 etatpiṇḍaṃ lohanibhaṃ muṇḍaprabhaṃ sattvaṃ pātayati pūrvasaṃbadhāt ghanasya ityadhyāhāraḥ //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 10, 5.2, 5.0 sphuliṅgakākāraṃ vahnikaṇanibhaṃ satvaṃ sāraṃ muñcati //
MuA zu RHT, 10, 11.2, 5.0 abhraketyādi abhrakaṃ pratītaṃ vaikrāntaṃ rasavaikrāntaṃ kāntaṃ cumbakaṃ itiprabhṛtīnām ityādīnāṃ tattvaṃ patrasatvapātanayoge lohanibhaṃ muṇḍavarṇam ityarthaḥ //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 18, 14.2, 3.0 sindūravannibhā yasyeti samāsaḥ //
MuA zu RHT, 18, 16.2, 3.0 punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 36.1 tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā //
Rasakāmadhenu
RKDh, 1, 2, 14.2 śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //
RKDh, 1, 2, 25.1 śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /
RKDh, 1, 5, 37.2 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RKDh, 1, 5, 40.1 indragopanibhaṃ yāvatsarvaṃ dviguṇajāraṇāt /
RKDh, 1, 5, 40.2 drutahemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //
RKDh, 1, 5, 63.1 gorocananibhaṃ hemaṃ bhāskaraṃ tārasaṃnibham /
Rasasaṃketakalikā
RSK, 1, 18.2 jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //
RSK, 2, 44.1 ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /
Rasataraṅgiṇī
RTar, 4, 57.2 gharṣaḥ sūryasamāṃgulaḥ suviśado lohādibhirnirmitaḥ khalvo'yaṃ rasasiddhikṛnnigadito droṇīnibho'tyuttamaḥ //
Rasārṇavakalpa
RAK, 1, 74.1 yadā ca paśyed aruṇānibhāṃ śubhāṃ prabhātabālāruṇatārkakāntim /
RAK, 1, 167.2 tatpatrāṇi tu deveśi śukapakṣanibhāni ca //
RAK, 1, 245.1 mukhaṃ trisaptāhenaiva śatapatranibhaprabham /
RAK, 1, 417.1 tasyāḥ puṣpaṃ bhavedraktaṃ śukatuṇḍanibhaprabham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.2 keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā //
SkPur (Rkh), Revākhaṇḍa, 14, 34.2 vidyujjvālākulā raudrā vidyudagninibhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 15, 36.2 netreṇa sūryodayasannibhena pravālakāṅkūranibhodareṇa //
SkPur (Rkh), Revākhaṇḍa, 18, 3.1 nīlotpalābhāḥ kvacidaṃjanābhā gokṣīrakundendunibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 18, 4.2 kecidgajendrākṛtayaḥ surūpāḥ kecinmahākūṭanibhāḥ payodāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 5.1 calattaraṅgormisamānarūpā mahāpurodhānanibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 19, 18.1 evamuktastayāhaṃ tu indrāyudhanibhaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 19, 61.2 vimalaśaśinibhābhiḥ sarva evāpsarobhiḥ saha vividhavilāsaiḥ svargasaukhyaṃ labhante //
SkPur (Rkh), Revākhaṇḍa, 21, 73.1 sahitānucarībhistu indrāyudhanibhaṃ bhṛśam /
SkPur (Rkh), Revākhaṇḍa, 28, 47.1 girikūṭanibhāstatra prāsādā ratnaśobhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 7.1 kasyeyaṃ padmapatrākṣī pūrṇacandranibhānanā /
SkPur (Rkh), Revākhaṇḍa, 83, 64.2 bhūpakanyā tvahaṃ jātā pūrṇacandranibhānanā //
SkPur (Rkh), Revākhaṇḍa, 103, 9.3 vidyāvinayasampanne padmapatranibhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 10.1 pūrṇacandranibhākāre pṛthuśroṇibharālase /
SkPur (Rkh), Revākhaṇḍa, 146, 54.2 sthitā brahmaśilā tatra gajakumbhanibhā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 146, 56.1 vyāpya sā tiṣṭhate tīrthaṃ gajakumbhanibhā śilā /
SkPur (Rkh), Revākhaṇḍa, 146, 106.2 sūryatejonibhairyānairviṣṇuloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 155, 75.1 agnipuṃjanibhākārā viśālā śālmalī parā /
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 200, 4.1 padmānanā padmavarṇā padmapatranibhekṣaṇā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 30.1 padmanābhaḥ padmagarbhaḥ padmī padmanibhekṣaṇaḥ /