Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 8.0 ūrustambhādibhir yāvanmadyaiś ca pīḍitā na snehyāḥ //
SarvSund zu AHS, Sū., 16, 15.1, 13.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
SarvSund zu AHS, Sū., 16, 20.1, 1.0 bṛṃhaṇaḥ sneho rasamadyādyaiḥ saha śasyate //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //