Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 6, 104.2 suptir madyāsavau tāmracūḍaśca jalajāmiṣam //
ĀK, 1, 11, 18.2 tarpayenmadyamāṃsaiśca vastrabhūṣaṇakāñcanaiḥ //
ĀK, 1, 15, 352.2 puṣpite phalite madyamāṃsāmbu ca niṣecayet //
ĀK, 1, 15, 354.1 śeṣaṃ madyena vā vārā vardhanīyā mahauṣadhiḥ /
ĀK, 1, 15, 356.2 madyamāṃsopahāreṇa raktapītasitāsitaiḥ //
ĀK, 1, 19, 63.2 guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram //
ĀK, 1, 19, 63.2 guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram //
ĀK, 1, 19, 68.2 madyapānamadonmattā vastrasraggandhaśobhitāḥ //
ĀK, 1, 19, 80.1 madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param /
ĀK, 1, 19, 108.2 atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ //
ĀK, 1, 19, 108.2 atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ //
ĀK, 1, 19, 109.2 svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham //
ĀK, 1, 19, 174.2 tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt //
ĀK, 1, 22, 55.1 sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte /
ĀK, 1, 23, 32.1 tilatailair māhiṣikair mūtrair madyāmlakena ca /
ĀK, 2, 1, 29.1 gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ /
ĀK, 2, 5, 13.2 pūritaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //