Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 4, 11, 20.0 tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām //
Atharvaveda (Śaunaka)
AVŚ, 7, 58, 1.1 indrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratau /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 7.1 saṃvatsaraṃ pretapatnī madhumāṃsamadyalavaṇāni varjayed adhaḥ śayīta //
Gautamadharmasūtra
GautDhS, 1, 2, 20.1 madyaṃ nityaṃ brāhmaṇaḥ //
GautDhS, 2, 3, 39.1 prātibhāvyavaṇikśulkamadyadyūtadaṇḍāḥ putrānnābhyābhaveyuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 59.1 madyair mūtraiḥ purīṣair vā śleṣmapūyāśruśoṇitaiḥ /
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 21.0 sarvaṃ madyam apeyam //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
Ṛgveda
ṚV, 7, 68, 2.1 pra vām andhāṃsi madyāny asthur araṃ gantaṃ haviṣo vītaye me /
Arthaśāstra
ArthaŚ, 1, 17, 28.1 sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti //
ArthaŚ, 1, 17, 36.1 madyakāmaṃ yogapānenodvejayeyuḥ //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Carakasaṃhitā
Ca, Sū., 5, 43.2 na madyadugdhe pītvā ca na snehaṃ na ca mākṣikam //
Ca, Sū., 6, 29.1 madyamalpaṃ na vā peyamathavā subahūdakam /
Ca, Sū., 7, 22.2 bāṣpanigrahaṇāttatra svapno madyaṃ priyāḥ kathāḥ //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 13, 24.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
Ca, Sū., 13, 52.2 vyāyāmamadyastrīnityāḥ snehyāḥ syurye ca cintakāḥ //
Ca, Sū., 13, 67.2 madyaṃ vā taruṇaṃ pītvā mṛdukoṣṭho viricyate //
Ca, Sū., 13, 82.2 kleśāsahā madyanityāsteṣāmiṣṭā vicāraṇā //
Ca, Sū., 14, 16.1 kaṣāyamadyanityānāṃ garbhiṇyā raktapittinām /
Ca, Sū., 14, 17.1 vidagdhabhraṣṭabradhnānāṃ viṣamadyavikāriṇām /
Ca, Sū., 17, 22.1 kaṭvamlalavaṇakṣāramadyakrodhātapānalaiḥ /
Ca, Sū., 17, 32.2 madyakrodhātapaiścāśu hṛdi pittaṃ prakupyati //
Ca, Sū., 17, 92.1 vyāpannabahumadyatvādvegasaṃdhāraṇācchramāt /
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 21, 30.1 navānnāni navam madyaṃ grāmyānūpaudakā rasāḥ /
Ca, Sū., 21, 39.1 gītādhyayanamadyastrīkarmabhārādhvakarśitāḥ /
Ca, Sū., 21, 52.2 śālyannaṃ sadadhi kṣīraṃ sneho madyaṃ manaḥsukham //
Ca, Sū., 22, 26.2 strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ //
Ca, Sū., 23, 3.2 navānnairnavamadyaiśca māṃsaiścānūpavārijaiḥ //
Ca, Sū., 23, 38.2 parūṣakaiḥ sāmalakairyukto madyavikāranut //
Ca, Sū., 24, 5.1 praduṣṭabahutīkṣṇoṣṇairmadyairanyaiśca tadvidhaiḥ /
Ca, Sū., 24, 33.2 jāyate śāmyati kṣipraṃ mado madyamadākṛtiḥ //
Ca, Sū., 24, 34.1 yaśca madyakṛtaḥ prokto viṣajo raudhiraśca yaḥ /
Ca, Sū., 24, 48.1 saṃmūrchitāni tīkṣṇāni madyāni vividhāni ca /
Ca, Sū., 24, 49.2 tadvatsauvarcalaṃ dadyādyuktaṃ madyāmlakāñjikaiḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 6.2 vargān haritamadyāmbugorasekṣuvikārikān //
Ca, Sū., 27, 153.1 śūle 'rucau vibandhe ca mande 'gnau madyaviplave /
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Indr., 5, 9.1 pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā /
Ca, Cik., 1, 35.1 ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 144.1 madyotthe paittike cātha śītalaṃ tiktakaiḥ śṛtam /
Ca, Cik., 3, 154.1 jvarānupacareddhīmānṛte madyasamutthitāt /
Ca, Cik., 3, 154.2 madātyaye madyanitye grīṣme pittakaphādhike //
Ca, Cik., 3, 160.1 mastvikṣurasamadyādyair yathāhāram avāpnuyāt /
Ca, Cik., 3, 195.1 madyaṃ vā madyasātmyāya yathādoṣaṃ yathābalam /
Ca, Cik., 3, 195.1 madyaṃ vā madyasātmyāya yathādoṣaṃ yathābalam /
Ca, Cik., 3, 229.2 jvare pracchardanaṃ śastaṃ madyairvā tarpaṇena vā //
Ca, Cik., 3, 301.2 sānnaṃ madyaṃ prabhūtaṃ vā pītvā svapyājjvarāgame //
Ca, Cik., 3, 319.1 raktāvasekairmadyaiśca sātmyairmāṃsarasaudanaiḥ /
Ca, Cik., 3, 319.2 sānāho madyasātmyānāṃ madirārasabhojanaiḥ //
Ca, Cik., 5, 12.1 kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā /
Ca, Cik., 5, 59.2 mande 'gnāvarucau sātmye madye sasnehamaśnatām //
Ca, Cik., 5, 81.2 prāgbhaktamathavā peyaṃ madyenoṣṇodakena vā //
Ca, Cik., 22, 4.1 kṣobhādbhayācchramād api śokāt krodhād vilaṅghanānmadyāt /
Ca, Cik., 1, 4, 30.1 satyavādinamakrodhaṃ nivṛttaṃ madyamaithunāt /
Lalitavistara
LalVis, 7, 33.15 madyamadamattānāṃ ca sattvānāṃ madāpagamaḥ saṃvṛttaḥ /
Mahābhārata
MBh, 5, 33, 89.2 dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva //
MBh, 8, 27, 85.1 vāsāṃsy utsṛjya nṛtyanti striyo yā madyamohitāḥ /
MBh, 8, 28, 2.1 yathaiva matto madyena tvaṃ tathā na ca vā tathā /
MBh, 12, 94, 17.1 tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam /
MBh, 12, 111, 21.2 janmaprabhṛti madyaṃ ca durgāṇyatitaranti te //
MBh, 12, 159, 33.2 viharanmadyapānaṃ cāpyagamyāgamanaṃ tathā //
MBh, 12, 254, 8.1 rasāṃśca tāṃstān viprarṣe madyavarjān ahaṃ bahūn /
MBh, 12, 283, 4.2 madyamāṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ //
MBh, 12, 318, 39.1 aiśvaryamadamattāṃśca mattānmadyamadena ca /
MBh, 13, 24, 87.2 nivṛttāścaiva madyebhyaste narāḥ svargagāminaḥ //
MBh, 13, 116, 73.2 janmaprabhṛti madyaṃ ca sarve te munayaḥ smṛtāḥ /
MBh, 14, 25, 10.1 abhakṣyabhakṣaṇaṃ caiva madyapānaṃ ca hanti tam /
MBh, 16, 4, 7.2 bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśaḥ //
Manusmṛti
ManuS, 5, 56.1 na māṃsabhakṣaṇe doṣo na madye na ca maithune /
ManuS, 5, 123.1 madyair mūtraiḥ purīṣair vā ṣṭhīvanaiḥ pūyaśoṇitaiḥ /
ManuS, 8, 329.1 anyeṣāṃ caivamādīnāṃ madyānām odanasya ca /
ManuS, 9, 83.1 pratiṣiddhāpi ced yā tu madyam abhyudayeṣv api /
ManuS, 10, 89.2 madyaṃ nīlīṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā //
ManuS, 11, 67.1 brāhmaṇasya rujaḥ kṛtvā ghrātir aghreyamadyayoḥ /
ManuS, 11, 70.1 kṛmikīṭavayohatyā madyānugatabhojanam /
ManuS, 11, 95.1 yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam /
ManuS, 11, 97.1 yasya kāyagataṃ brahma madyenāplāvyate sakṛt /
ManuS, 11, 148.1 apaḥ surābhājanasthā madyabhāṇḍasthitās tathā /
Rāmāyaṇa
Rām, Yu, 48, 26.1 tataḥ śoṇitakumbhāṃśca madyāni vividhāni ca /
Rām, Yu, 48, 54.2 medaḥkumbhaṃ ca madyaṃ ca papau śakraripustadā //
Rām, Yu, 48, 81.2 madyaṃ bhakṣyāṃśca vividhān kṣipram evopahārayan //
Agnipurāṇa
AgniPur, 10, 11.2 madyasya mahiṣādīnāṃ bhakṣayitvāha rāvaṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 40.1 madyavikrayasaṃdhānadānādānāni nācaret /
AHS, Sū., 2, 44.2 madyātisaktiṃ viśrambhasvātantrye strīṣu ca tyajet //
AHS, Sū., 3, 29.1 madyaṃ na peyaṃ peyaṃ vā svalpaṃ subahuvāri vā /
AHS, Sū., 3, 55.1 tīkṣṇamadyadivāsvapnapurovātān parityajet /
AHS, Sū., 4, 16.2 sagulmā bāṣpatas tatra svapno madyaṃ priyāḥ kathāḥ //
AHS, Sū., 5, 62.2 dīpanaṃ rocanaṃ madyaṃ tīkṣṇoṣṇaṃ tuṣṭipuṣṭidam //
AHS, Sū., 5, 70.2 yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ //
AHS, Sū., 5, 77.2 guḍekṣumadyamārdvīkaśuktaṃ laghu yathottaram //
AHS, Sū., 5, 84.1 toyakṣīrekṣutailānāṃ vargair madyasya ca kramāt /
AHS, Sū., 7, 8.2 kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā //
AHS, Sū., 7, 57.2 muktvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ //
AHS, Sū., 7, 68.1 śīlayen mandanidras tu kṣīramadyarasān dadhi /
AHS, Sū., 8, 48.1 dadhni madye viṣe kṣaudre koṣṇaṃ piṣṭamayeṣu tu /
AHS, Sū., 8, 49.2 śoṣe māṃsaraso madyaṃ māṃse svalpe ca pāvake //
AHS, Sū., 11, 33.2 vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān //
AHS, Sū., 13, 2.1 veṣṭanaṃ trāsanaṃ seko madyaṃ paiṣṭikagauḍikam /
AHS, Sū., 13, 11.1 dīrghakālasthitaṃ madyaṃ ratiprītiḥ prajāgaraḥ /
AHS, Sū., 14, 8.1 bṛṃhayed vyādhibhaiṣajyamadyastrīśokakarśitān /
AHS, Sū., 16, 5.1 svedyasaṃśodhyamadyastrīvyāyāmāsaktacintakāḥ /
AHS, Sū., 16, 7.2 mūrcchāchardyaruciśleṣmatṛṣṇāmadyaiś ca pīḍitāḥ //
AHS, Sū., 16, 20.1 bṛṃhaṇo rasamadyādyaiḥ sabhakto'lpaḥ hitaḥ sa ca /
AHS, Sū., 16, 20.2 bālavṛddhapipāsārtasnehadviṇmadyaśīliṣu //
AHS, Sū., 17, 22.1 stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ /
AHS, Sū., 18, 14.2 ākaṇṭhaṃ pāyitān madyaṃ kṣīram ikṣurasaṃ rasam //
AHS, Sū., 20, 11.2 toyamadyagarasnehapītānāṃ pātum icchatām //
AHS, Sū., 20, 27.1 madyapīte 'balaśrotre kṛmidūṣitamūrdhani /
AHS, Sū., 21, 3.2 matsyamadyadadhikṣīrakṣaudrasnehaviṣāśiṣu //
AHS, Sū., 22, 4.1 śuktaṃ madyaṃ raso mūtraṃ dhānyāmlaṃ ca yathāyatham /
AHS, Sū., 23, 24.1 adṛṣṭe 'rke śiraḥsnāte pītayor dhūmamadyayoḥ /
AHS, Sū., 29, 15.1 pānapaṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanākṣamaḥ /
AHS, Sū., 29, 39.1 navaṃ dhānyaṃ tilān māṣān madyaṃ māṃsam ajāṅgalam /
AHS, Sū., 29, 41.1 madyaṃ tīkṣṇoṣṇarūkṣāmlam āśu vyāpādayed vraṇam /
AHS, Śār., 1, 46.1 raktaṃ nivasanaṃ śvabhrakūpekṣāṃ madyam āmiṣam /
AHS, Śār., 2, 9.2 garbhe nipatite tīkṣṇaṃ madyaṃ sāmarthyataḥ pibet //
AHS, Śār., 3, 94.2 krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni //
AHS, Śār., 6, 40.2 svapne madyaṃ saha pretair yaḥ piban kṛṣyate śunā //
AHS, Śār., 6, 53.1 pakvānnasnehamadyāśaḥ pracchardanavirecane /
AHS, Nidānasthāna, 1, 20.1 vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
AHS, Nidānasthāna, 5, 10.2 strīmadyamāṃsapriyatā ghṛṇitvaṃ mūrdhaguṇṭhanam //
AHS, Nidānasthāna, 6, 1.4 vikāṣi viśadaṃ madyam ojaso 'smād viparyayaḥ //
AHS, Nidānasthāna, 6, 3.1 tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān /
AHS, Nidānasthāna, 6, 9.1 madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃśritāḥ /
AHS, Nidānasthāna, 6, 11.1 madyaṃ trivargadhīdhairyalajjāderapi nāśanam /
AHS, Nidānasthāna, 6, 12.1 snigdhāḥ sattvavayoyuktā madyanityās tadanvayāḥ /
AHS, Nidānasthāna, 6, 13.2 madyena cāmlarūkṣeṇa sājīrṇe bahunāti ca //
AHS, Nidānasthāna, 6, 20.2 sarvaje sarvaliṅgatvaṃ muktvā madyaṃ pibet tu yaḥ //
AHS, Nidānasthāna, 6, 23.2 nivṛtto yas tu madyebhyo jitātmā buddhipūrvakṛt //
AHS, Nidānasthāna, 6, 26.1 mado 'tra doṣaiḥ sarvaiśca raktamadyaviṣairapi /
AHS, Nidānasthāna, 6, 29.1 pittaliṅgaṃ ca madyena vikṛtehāsvarāṅgatā /
AHS, Nidānasthāna, 6, 40.2 yuktāyuktaṃ ca samaṃ yuktiviyuktena madyena //
AHS, Nidānasthāna, 8, 2.2 madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt //
AHS, Cikitsitasthāna, 1, 8.1 tarpaṇena rasenekṣor madyaiḥ kalpoditāni vā /
AHS, Cikitsitasthāna, 1, 15.1 viṣamadyotthite grīṣme kṣatakṣīṇe 'srapittini /
AHS, Cikitsitasthāna, 1, 35.1 madyodbhave madyanitye pittasthānagate kaphe /
AHS, Cikitsitasthāna, 1, 35.1 madyodbhave madyanitye pittasthānagate kaphe /
AHS, Cikitsitasthāna, 1, 79.1 tāni kvathitaśītaṃ ca vāri madyaṃ ca sātmyataḥ /
AHS, Cikitsitasthāna, 1, 99.1 pakve tu śithile doṣe jvare vā viṣamadyaje /
AHS, Cikitsitasthāna, 1, 145.2 madyaṃ satryūṣaṇaṃ takraṃ kulatthavrīhikodravān //
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 3, 44.2 daśamūlāmbu gharmāmbu madyaṃ madhvambu vā pibet //
AHS, Cikitsitasthāna, 3, 105.2 dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ //
AHS, Cikitsitasthāna, 4, 43.1 pibed rasāmbumadyāmlair lehauṣadharajāṃsi vā /
AHS, Cikitsitasthāna, 5, 12.1 pibecca sutarāṃ madyaṃ jīrṇaṃ srotoviśodhanam /
AHS, Cikitsitasthāna, 5, 83.2 vastayaḥ kṣīrasarpīṃṣi madyamāṃsasuśīlatā /
AHS, Cikitsitasthāna, 6, 2.2 tato virekaṃ kramaśo hṛdyaṃ madyaiḥ phalāmbubhiḥ //
AHS, Cikitsitasthāna, 6, 50.1 kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ /
AHS, Cikitsitasthāna, 6, 78.1 śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā /
AHS, Cikitsitasthāna, 6, 78.2 madyād ardhajalaṃ madyaṃ snāto 'mlalavaṇair yutam //
AHS, Cikitsitasthāna, 6, 78.2 madyād ardhajalaṃ madyaṃ snāto 'mlalavaṇair yutam //
AHS, Cikitsitasthāna, 7, 3.1 samapītena tenaiva sa madyenopaśāmyati /
AHS, Cikitsitasthāna, 7, 3.2 madyasya viṣasādṛśyād viṣaṃ tūtkarṣavṛttibhiḥ //
AHS, Cikitsitasthāna, 7, 5.1 madyenānnarasakledo vidagdhaḥ kṣāratāṃ gataḥ /
AHS, Cikitsitasthāna, 7, 6.1 madyotkliṣṭena doṣeṇa ruddhaḥ srotaḥsu mārutaḥ /
AHS, Cikitsitasthāna, 7, 7.1 jīrṇāmamadyadoṣasya prakāṅkṣālāghave sati /
AHS, Cikitsitasthāna, 7, 7.2 yaugikaṃ vidhivad yuktaṃ madyam eva nihanti tān //
AHS, Cikitsitasthāna, 7, 8.2 madyam amleṣu ca śreṣṭhaṃ doṣaviṣyandanād alam //
AHS, Cikitsitasthāna, 7, 12.1 tatra vātolbaṇe madyaṃ dadyāt piṣṭakṛtaṃ yutam /
AHS, Cikitsitasthāna, 7, 21.1 svāduvargakaṣāyair vā yuktaṃ madyaṃ samākṣikam /
AHS, Cikitsitasthāna, 7, 23.1 pītvāmbu śītaṃ madyaṃ vā bhūrīkṣurasasaṃyutam /
AHS, Cikitsitasthāna, 7, 28.1 tṛṣyalpaśaḥ piben madyaṃ madaṃ rakṣan bahūdakam /
AHS, Cikitsitasthāna, 7, 29.2 madyātipānād abdhātau kṣīṇe tejasi coddhate //
AHS, Cikitsitasthāna, 7, 46.2 nāvikṣobhya mano madyaṃ śarīram avihanya vā //
AHS, Cikitsitasthāna, 7, 48.2 tasya madyavidagdhasya vātapittādhikasya ca //
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 7, 50.1 ojas tulyaṃ guṇaiḥ sarvair viparītaṃ ca madyataḥ /
AHS, Cikitsitasthāna, 7, 51.1 kṣīraprayogaṃ madyaṃ ca krameṇālpālpam ācaret /
AHS, Cikitsitasthāna, 7, 53.1 yuktamadyasya madyottho na vyādhirupajāyate /
AHS, Cikitsitasthāna, 7, 53.1 yuktamadyasya madyottho na vyādhirupajāyate /
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Cikitsitasthāna, 7, 69.2 anyatra madyān nigadād vividhauṣadhasaṃskṛtāt //
AHS, Cikitsitasthāna, 7, 70.2 madyaṃ sahāyam aprāpya samyak pariṇamet katham //
AHS, Cikitsitasthāna, 7, 71.2 madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ //
AHS, Cikitsitasthāna, 7, 72.2 pītamadyo viṣahate sukhaṃ vaidyavikatthanām //
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
AHS, Cikitsitasthāna, 7, 89.1 itthaṃ yuktyā piban madyaṃ na trivargād vihīyate /
AHS, Cikitsitasthāna, 7, 93.2 yathopapatti tair madyaṃ pātavyaṃ mātrayā hitam //
AHS, Cikitsitasthāna, 7, 94.2 tāvad eva virantavyaṃ madyād ātmavatā sadā //
AHS, Cikitsitasthāna, 7, 96.2 paittiko bhāvitaścānnaiḥ piban madyaṃ na sīdati //
AHS, Cikitsitasthāna, 7, 97.2 ślaiṣmiko dhanvajair māṃsair madyaṃ māricikaiḥ saha //
AHS, Cikitsitasthāna, 7, 98.1 tatra vāte hitaṃ madyaṃ prāyaḥ paiṣṭikagauḍikam /
AHS, Cikitsitasthāna, 7, 99.1 prāk pibecchlaiṣmiko madyaṃ bhuktasyopari paittikaḥ /
AHS, Cikitsitasthāna, 10, 18.1 madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ /
AHS, Cikitsitasthāna, 10, 36.1 cūrṇitaṃ madhunā lehyaṃ peyaṃ madyair jalena vā /
AHS, Cikitsitasthāna, 11, 10.1 piben madyena sūkṣmailāṃ dhātrīphalarasena vā /
AHS, Cikitsitasthāna, 11, 39.2 madyaṃ vā nigadaṃ pītvā rathenāśvena vā vrajet //
AHS, Cikitsitasthāna, 14, 29.2 koladāḍimagharmāmbutakramadyāmlakāñjikaiḥ //
AHS, Cikitsitasthāna, 14, 105.2 kṣāraṃ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet //
AHS, Cikitsitasthāna, 14, 108.2 mande 'gnāvarucau sātmyair madyaiḥ sasneham aśnatām //
AHS, Cikitsitasthāna, 15, 78.1 dadyād āpṛcchya tajjñātīn pātuṃ madyena kalkitam /
AHS, Cikitsitasthāna, 17, 19.2 anamlaṃ mathitaṃ pāne madyānyauṣadhavanti ca //
AHS, Cikitsitasthāna, 17, 42.2 gauḍaṃ piṣṭānnaṃ dadhi salavaṇaṃ vijjalaṃ madyam amlam /
AHS, Cikitsitasthāna, 19, 26.2 madyānyauṣadhagarbhāṇi mathitaṃ cendurājimat //
AHS, Cikitsitasthāna, 22, 26.1 drākṣekṣurasamadyāni dadhimastvamlakāñjikam /
AHS, Kalpasiddhisthāna, 2, 8.2 kaphāmaye pīlurasamūtramadyāmlakāñjikaiḥ //
AHS, Kalpasiddhisthāna, 2, 63.2 madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni //
AHS, Kalpasiddhisthāna, 3, 15.2 sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena vā //
AHS, Utt., 1, 18.1 stanyasya sīdhuvarjyāni madyānyānūpajā rasāḥ /
AHS, Utt., 3, 44.2 vyavāyamadyapiśitanivṛttaparicārake //
AHS, Utt., 4, 28.2 roṣaṇaṃ raktamālyastrīraktamadyāmiṣapriyam //
AHS, Utt., 4, 30.2 ucchiṣṭanṛtyagandharvahāsamadyāmiṣapriyam //
AHS, Utt., 4, 38.1 tilānnamadyamāṃseṣu satataṃ saktalocanam /
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 6, 59.1 nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ /
AHS, Utt., 7, 8.2 pānaṃ tailasya madyasya tayoreva ca mehanam //
AHS, Utt., 13, 26.1 drākṣāmṛṇālīsvarase kṣīramadyavasāsu ca /
AHS, Utt., 23, 2.1 atyambumadyapānena kṛmibhir vegadhāraṇaiḥ /
AHS, Utt., 25, 21.2 madyapānād divāsvapnād vyavāyād rātrijāgarāt //
AHS, Utt., 28, 44.1 aśvapṛṣṭhagamanaṃ calarodhaṃ madyamaithunam ajīrṇam asātmyam /
AHS, Utt., 34, 32.2 piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike //
AHS, Utt., 36, 55.2 dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ //
AHS, Utt., 36, 87.2 tailamadyakulatthāmlavarjyaiḥ pavananāśanaiḥ //
AHS, Utt., 39, 117.1 madyasyānyasya takrasya mastunaḥ kāñjikasya vā /
AHS, Utt., 39, 124.1 madyam ekaṃ pibet tatra tṛṭprabandhe jalānvitam /
AHS, Utt., 39, 128.1 priyāmbuguḍadugdhasya māṃsamadyāmlavidviṣaḥ /
AHS, Utt., 40, 51.1 unmādaṃ ghṛtam anavaṃ śokaṃ madyaṃ vyapasmṛtiṃ brāhmī /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
Bodhicaryāvatāra
BoCA, 6, 91.2 madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 50.1 kiṃtu rasyatarāsvādaṃ na ca madyaṃ yatas tataḥ /
BKŚS, 18, 51.2 na ca madyam iti śrutvā pītavān asmi tan madhu //
BKŚS, 18, 118.2 madirāmandirān madyam āharanti sma saṃtatam //
BKŚS, 18, 525.1 dhruvakādyair yathā madyam upāyaiḥ pāyito bhavān /
BKŚS, 20, 252.2 vipāpmānam ivātmānam amanye madyapāyinam //
Divyāvadāna
Divyāv, 13, 180.1 sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni prāvṛtyāvasthitaḥ //
Divyāv, 13, 465.1 sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ //
Divyāv, 13, 474.1 bhikṣavaḥ ime cānye cādīnavā madyapāne //
Divyāv, 13, 475.1 tasmānna bhikṣuṇā madyaṃ pātavyaṃ dātavyaṃ vā //
Divyāv, 13, 476.1 atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat svāgata kimidam asamanvāhāro bhagavan asamanvāhāraḥ sugata //
Divyāv, 13, 478.1 niṣadya bhikṣūnāmantrayate sma māṃ bho bhikṣavaḥ śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantataḥ kuśāgreṇāpi //
Kātyāyanasmṛti
KātySmṛ, 1, 511.1 tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām /
Kūrmapurāṇa
KūPur, 2, 17, 42.2 dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ //
KūPur, 2, 17, 43.1 tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet /
KūPur, 2, 24, 3.2 navānnamadyānmāṃsaṃ vā dīrghamāyurjijīviṣuḥ //
Liṅgapurāṇa
LiPur, 2, 6, 68.2 madyapānaratāḥ pāpā māṃsabhakṣaṇatatparāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 95.1 tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām /
NāSmṛ, 2, 19, 7.1 sabhāprapāpūpaśālāveśamadyānnavikrayāḥ /
NāSmṛ, 2, 19, 31.1 pakvānnānāṃ kṛtānnānāṃ madyānām āmiṣasya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 257.2 madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ ca kṛtvā /
Suśrutasaṃhitā
Su, Sū., 19, 19.1 madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ /
Su, Sū., 27, 21.1 grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṃ skandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet //
Su, Sū., 28, 11.1 madyāgurvājyasumanāpadmacandanacampakaiḥ /
Su, Sū., 29, 39.2 prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ //
Su, Sū., 29, 47.2 khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 44, 90.1 ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu /
Su, Sū., 45, 42.2 madyapānātsamudbhūte roge pittotthite tathā //
Su, Sū., 45, 44.2 dāhātīsārapittāsṛṅmūrchāmadyaviṣārtiṣu //
Su, Sū., 45, 170.1 sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam /
Su, Sū., 45, 192.2 navaṃ madyamabhiṣyandi guru vātādikopanam //
Su, Sū., 45, 200.1 tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet /
Su, Sū., 45, 201.1 kaphaprakopi tanmadyaṃ durjaraṃ ca viśeṣataḥ /
Su, Sū., 45, 204.1 rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham /
Su, Sū., 45, 204.2 tasyānekaprakārasya madyasya rasavīryataḥ //
Su, Sū., 46, 420.1 śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām /
Su, Sū., 46, 425.1 dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca /
Su, Sū., 46, 426.2 yuddhādhvātapasaṃtāpaviṣamadyarujāsu ca //
Su, Sū., 46, 427.2 madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam //
Su, Sū., 46, 427.2 madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam //
Su, Sū., 46, 452.2 pānīyaṃ pānakaṃ madyaṃ mṛnmayeṣu pradāpayet //
Su, Nid., 1, 40.2 rogādhvapramadāmadyavyāyāmaiś cātipīḍanāt //
Su, Śār., 2, 16.2 annaṃ śāliyavaṃ madyaṃ hitaṃ māṃsaṃ ca pittalam //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 23, 13.2 piṣṭānnamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnam ajāṅgalaṃ ca /
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 32, 25.2 tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī /
Su, Cik., 39, 13.2 kaphapittādhikānmadyanityān hīnaviśodhitān //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 1, 44.1 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu /
Su, Ka., 5, 18.2 na pibettailakaulatthamadyasauvīrakāṇi ca //
Su, Utt., 18, 68.2 śramodāvartaruditamadyakrodhabhayajvaraiḥ //
Su, Utt., 18, 88.1 tailamadyavasāmajjasarvagandhodakeṣu ca /
Su, Utt., 24, 22.2 śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ //
Su, Utt., 39, 57.2 aupatyake madyasamudbhave ca hetuṃ jvare pittakṛtaṃ vadanti //
Su, Utt., 39, 108.2 pittamadyaviṣottheṣu śītalaṃ tiktakaiḥ śṛtam //
Su, Utt., 39, 141.2 madyanityasya na hitā yavāgūstamupācaret //
Su, Utt., 39, 142.2 madyaṃ purāṇaṃ mandāgner yavānnopahitaṃ hitam //
Su, Utt., 39, 217.1 tāmracūḍasya māṃsena pibedvā madyamuttamam /
Su, Utt., 39, 260.2 madyaṃ tīkṣṇaṃ pāyayeta ghṛtaṃ vā jvaranāśanam //
Su, Utt., 39, 270.1 yavānnavikṛtiḥ sarpirmadyaṃ ca viṣame hitam /
Su, Utt., 40, 4.2 śokādduṣṭāmbumadyātipānāt sātmyartuparyayāt //
Su, Utt., 40, 46.1 dhānyāmloṣṇāmbumadyānāṃ pibedanyatamena vā /
Su, Utt., 42, 63.2 mūtramadyapayodrākṣārasair vīkṣya balābalam //
Su, Utt., 42, 95.1 madyena vātajaṃ śūlaṃ kṣipram eva praśāmyati /
Su, Utt., 42, 100.1 guḍatailena vā līḍhā pītā madyena vā punaḥ /
Su, Utt., 42, 122.2 eraṇḍatailamathavā madyamastupayorasaiḥ //
Su, Utt., 43, 13.1 phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ /
Su, Utt., 44, 3.1 vyavāyamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīva tīkṣṇam /
Su, Utt., 46, 8.1 vātādibhiḥ śoṇitena madyena ca viṣeṇa ca /
Su, Utt., 46, 11.1 guṇāstīvrataratvena sthitāstu viṣamadyayoḥ /
Su, Utt., 46, 12.1 madyena vilapan śete naṣṭavibhrāntamānasaḥ /
Su, Utt., 47, 3.1 madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca /
Su, Utt., 47, 8.2 vidhivat sevyamāne tu madye saṃnihitā guṇāḥ //
Su, Utt., 47, 14.1 nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam /
Su, Utt., 47, 16.2 uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhān vikārān //
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Su, Utt., 47, 26.2 pittātmake madhuravargakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkaram iṣṭagandham //
Su, Utt., 47, 27.1 pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca /
Su, Utt., 47, 28.1 pānātyaye kaphakṛte kaphamullikhecca madyena bimbividulodakasaṃyutena /
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Su, Utt., 47, 47.1 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā /
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Su, Utt., 47, 49.1 vicchinnamadyaḥ sahasā yo 'timadyaṃ niṣevate /
Su, Utt., 47, 49.1 vicchinnamadyaḥ sahasā yo 'timadyaṃ niṣevate /
Su, Utt., 47, 50.1 madyasyāgneyavāyavyau guṇāvambuvahāni tu /
Su, Utt., 47, 80.2 madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām //
Su, Utt., 48, 4.1 sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt /
Su, Utt., 48, 31.2 madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya //
Su, Utt., 48, 31.2 madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya //
Su, Utt., 55, 22.1 elāṃ vāpyatha madyena kṣīraṃ vāpi pibennaraḥ /
Su, Utt., 58, 27.2 kṣāramadyāsavasvedān bastīṃścottarasaṃjñitān //
Su, Utt., 60, 34.1 gandharvasya gavāṃ madhye madyamāṃsāmbujāṅgalam /
Su, Utt., 64, 30.1 madyāni ca prasannāni yacca kiṃcit balapradam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 8, 1.0 madyādi ca yat sākṣānniṣidhyate tadapyaśuci //
Viṣṇupurāṇa
ViPur, 5, 25, 6.1 tataḥ kadambātsahasā madyadhārāṃ sa lāṅgalī /
Viṣṇusmṛti
ViSmṛ, 22, 77.1 nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś copahato mṛttoyais tadaṅgaṃ prakṣālya śudhyet //
ViSmṛ, 22, 84.1 amedhyāni daśaitāni madyāni brāhmaṇasya ca /
ViSmṛ, 23, 1.1 śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyantopahatam //
ViSmṛ, 38, 2.1 aghreyamadyayor ghrātiḥ //
ViSmṛ, 51, 2.1 malānāṃ madyānāṃ cānyatamasya prāśane cāndrāyaṇaṃ kuryāt //
ViSmṛ, 51, 24.1 madyabhāṇḍasthāś ca pañcarātram //
Yājñavalkyasmṛti
YāSmṛ, 3, 40.2 pāyo dadhi ca madyaṃ ca hīnavarṇakarāṇi tu //
Śatakatraya
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 10.2 niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam //
Amaraughaśāsana
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 13.6 kṣīramastumadyadhānyāmlamūtrāṇi ceti virecanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 22.0 kṣaudralavaṇamadyāni gavādiśakṛnmūtrapittāni evaṃvidhāni cendriyopaśamanīyāny anyānyapi //
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 4.0 madyādiṣu triṣvāsaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 2.0 rasamadyādyairyathāruci yathāsātmyaṃ miśritaḥ eṣa vicāraṇākhyaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 3.1 madyaśīlī madyanityaḥ /
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 3.1 madyaśīlī madyanityaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
Bhāratamañjarī
BhāMañj, 13, 1419.2 madyamāṃsaviraktānāṃ svargamārgo nirargalaḥ //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 69, 5.1 svayonimadyachavitulyavarṇaṃ śāṅkhaṃ bṛhallolaphalapramāṇam /
GarPur, 1, 109, 34.2 na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet //
GarPur, 1, 109, 35.1 samāṃsairbhojanaiḥ snigdhairmadyairgandhavilepanaiḥ /
GarPur, 1, 114, 25.1 vṛddhāḥ striyo navaṃ madyaṃ śuṣkaṃ māṃsaṃ trimūlakam /
GarPur, 1, 121, 6.1 madyamāṃsasurātyāgī vedaviddharipūjanāt /
GarPur, 1, 146, 21.1 vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
GarPur, 1, 152, 11.1 strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam /
GarPur, 1, 155, 2.1 vikāśi viśadaṃ madyaṃ medaso 'smādviparyayaḥ /
GarPur, 1, 155, 3.2 tīkṣṇādibhirguṇairmadyaṃ māndyadīnojaso guṇān //
GarPur, 1, 155, 14.2 sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ //
GarPur, 1, 155, 17.2 nivartedyastu madyebhyo jitātmā buddhipūrvakṛt //
GarPur, 1, 155, 20.1 mado 'tra doṣaiḥ sarvaistu raktamadyaviṣairapi /
GarPur, 1, 155, 21.1 rūkṣaśyāmāruṇatanurmadye vātodbhave bhavet /
GarPur, 1, 155, 34.2 yuktāyuktaṃ ca samaṃ yuktiṃ yuṅkte na madyena //
GarPur, 1, 157, 3.1 madyarūkṣātimātrādirasātisnehavibhramāt /
GarPur, 1, 168, 4.2 tīkṣṇātapāgnisantāpamadyakrodhaniṣevaṇāt //
Kathāsaritsāgara
KSS, 2, 5, 10.2 madyena kṣībatāṃ neyo naitaccetayate yathā //
KSS, 2, 5, 15.1 devapūjāpadeśena dattvā madyaṃ madānvitam /
KSS, 2, 5, 142.1 taddhattūrakasaṃyuktaṃ madyamānayata drutam /
KSS, 3, 1, 8.1 strīmadyamṛgayāsakto niścinto hyeṣa tiṣṭhati /
Mātṛkābhedatantra
MBhT, 1, 21.2 gandhahīnaṃ bhaven madyaṃ kenopāyena śaṅkara /
MBhT, 3, 30.2 madyapāne mahāpuṇyaṃ sarvatantre śrutaṃ mayā /
MBhT, 3, 32.1 brāhmaṇasya mahāmokṣaṃ madyapāne priyaṃvade /
MBhT, 3, 35.1 tathaiva madyapānena brāhmaṇo brahmaṇi priye /
MBhT, 3, 36.2 sā nārī mānavī madyapāne devi na saṃśayaḥ //
MBhT, 3, 38.2 madyapānaṃ vinā devi tajjñānaṃ na hi labhyate /
MBhT, 3, 38.3 ata eva hi vipreṇa madyapānaṃ sadā caret //
MBhT, 4, 5.2 gaṅgā tu kāraṇaṃ vāri madyaṃ paramakāraṇam /
Narmamālā
KṣNarm, 1, 131.1 gṛhītvā madyakalaśaṃ sa jānuyugalāntare /
KṣNarm, 1, 136.1 āviṣṭa iva vetālaścakampe madyaghūrṇitaḥ /
KṣNarm, 2, 67.1 athāhūtaḥ parijanairvaidyo madyāmiṣapriyaḥ /
KṣNarm, 2, 107.1 kṣaṇātpibati yo madyaghaṭaṃ ghaṭaghaṭāravaiḥ /
KṣNarm, 2, 108.1 madyamāṃsadurāmodamalinaṃ yogapaṭṭakam /
KṣNarm, 2, 111.1 gurur gurutarāvidyāvadyamadyamadāndhadhīḥ /
KṣNarm, 2, 122.1 utthāya veśyāśayanātprabhāte madyaghūrṇitaḥ /
KṣNarm, 3, 7.1 madyamāṃsasurāpūpapalāṇḍuśapharaudanam /
KṣNarm, 3, 13.2 vṛddhaveśyā kalyapālo madyabhaṭṭo jaradviṭaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 24.1, 2.0 parasmāttrāsaḥ paścānmadyaviṣavat tadyathā ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti pratijñāṃ tu nirastam //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 cānyonyānupraviṣṭāni viṣamadyajo śirasyatihṛtaṃ śrīḍalhaṇaviracitāyāṃ ko'rthaḥ tacca yuṣmacchalyatantropadeśakāmitādanantaram //
Rasahṛdayatantra
RHT, 19, 45.1 madyāranālapānaṃ tailaṃ dadhi vā rase neṣṭam /
Rasamañjarī
RMañj, 5, 67.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RMañj, 6, 264.1 vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca /
RMañj, 6, 283.1 māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /
RMañj, 8, 3.1 śrānte prarudite bhīte pītamadye navajvare /
Rasaratnasamuccaya
RRS, 12, 2.1 chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām /
RRS, 13, 95.3 cirakālasthitaṃ madyaṃ yojayetkapharogiṇe //
Rasendracintāmaṇi
RCint, 8, 82.1 saukumāryālpakāyatve madyasevāṃ samācaret /
RCint, 8, 82.2 jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet //
Rasendrasārasaṃgraha
RSS, 1, 349.2 madyam amlarasaṃ caiva tyajellauhasya sevakaḥ //
Rasārṇava
RArṇ, 1, 24.1 madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /
RArṇ, 1, 29.1 madyamāṃsaratāprajñā mohitāḥ śivamāyayā /
RArṇ, 6, 53.2 pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
RArṇ, 12, 306.2 tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 139.1 madyaṃ surā prasannā syānmadirā vāruṇī varā /
RājNigh, Pānīyādivarga, 142.1 madyaṃ sumadhurāmlaṃ ca kaphamārutanāśanam /
RājNigh, Pānīyādivarga, 144.2 nānādravyakadambena madyaṃ kādambaraṃ smṛtam /
RājNigh, Pānīyādivarga, 144.3 saindhī kādambarī caiva dvividhaṃ madyalakṣaṇam //
RājNigh, Pānīyādivarga, 150.1 kādambarīśarkarajādi madyaṃ suśītalaṃ vṛṣyakaraṃ madāḍhyam /
RājNigh, Pānīyādivarga, 150.2 mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca //
RājNigh, Pānīyādivarga, 152.1 aikṣavaṃ tu bhavenmadyaṃ śiśiraṃ ca madotkaṭam /
RājNigh, Pānīyādivarga, 152.2 yavadhānyakṛtaṃ madyaṃ guru viṣṭambhadāyakam //
RājNigh, Pānīyādivarga, 153.2 śārkaraṃ kathyate madyaṃ vṛṣyaṃ dīpanamohanam //
RājNigh, Pānīyādivarga, 154.1 anye dvādaśadhā madyabhedān āhur manīṣiṇaḥ /
RājNigh, Pānīyādivarga, 155.1 madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi /
RājNigh, Pānīyādivarga, 156.1 madyaprayogaṃ kurvanti śūdrādiṣu mahārtiṣu /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 8.2 capalā madyamāgadhyor dharaṇyāṃ khadire kṣamā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 45.1 somo dhānyābhrake some priyā madye'ṅganāntare /
RājNigh, Ekārthādivarga, Daśārthāḥ, 1.1 sitāyāṃ vākucī dūrvā madyaṃ dhātrī kuṭumbinī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 8.0 ūrustambhādibhir yāvanmadyaiś ca pīḍitā na snehyāḥ //
SarvSund zu AHS, Sū., 16, 15.1, 13.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
SarvSund zu AHS, Sū., 16, 20.1, 1.0 bṛṃhaṇaḥ sneho rasamadyādyaiḥ saha śasyate //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Tantrāloka
TĀ, 8, 21.2 potārūḍho jalasyāntarmadyapānavighūrṇitaḥ //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 41.1 madyapūrṇasvarṇapātrāṃ grīvāyāṃ hārabhūṣitām /
Ānandakanda
ĀK, 1, 6, 104.2 suptir madyāsavau tāmracūḍaśca jalajāmiṣam //
ĀK, 1, 11, 18.2 tarpayenmadyamāṃsaiśca vastrabhūṣaṇakāñcanaiḥ //
ĀK, 1, 15, 352.2 puṣpite phalite madyamāṃsāmbu ca niṣecayet //
ĀK, 1, 15, 354.1 śeṣaṃ madyena vā vārā vardhanīyā mahauṣadhiḥ /
ĀK, 1, 15, 356.2 madyamāṃsopahāreṇa raktapītasitāsitaiḥ //
ĀK, 1, 19, 63.2 guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram //
ĀK, 1, 19, 63.2 guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram //
ĀK, 1, 19, 68.2 madyapānamadonmattā vastrasraggandhaśobhitāḥ //
ĀK, 1, 19, 80.1 madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param /
ĀK, 1, 19, 108.2 atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ //
ĀK, 1, 19, 108.2 atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ //
ĀK, 1, 19, 109.2 svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham //
ĀK, 1, 19, 174.2 tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt //
ĀK, 1, 22, 55.1 sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte /
ĀK, 1, 23, 32.1 tilatailair māhiṣikair mūtrair madyāmlakena ca /
ĀK, 2, 1, 29.1 gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ /
ĀK, 2, 5, 13.2 pūritaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
Śukasaptati
Śusa, 1, 2.8 tasya dyūtamṛgayāveśyāmadyādiṣu atīva āsaktiḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 28.1 sadyohṛtaṃ ca madyāmbusiktaṃ candrāṅkasaṃyutam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 70.2 madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān //
ŚdhSaṃh, 2, 12, 289.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 44.0 vārtākaṃ vṛntākaṃ śapharīṃ kṣudramatsyān ciñcā prasiddhā vyāyāmaṃ śarīrāyāsajananaṃ karma maithunaṃ strīsevā madyādikamiti sugamam //
Bhāvaprakāśa
BhPr, 6, 2, 227.1 madyaṃ māṃsaṃ tathāmlaṃ ca hitaṃ laśunasevinām /
BhPr, 6, Karpūrādivarga, 45.2 madyaṃ roṣaṃ tyajetsamyag guṇārthī purasevakaḥ //
BhPr, 6, 8, 45.2 madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //
BhPr, 7, 3, 105.2 madyamamlarasaṃ caiva varjayellauhasevakaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 23.2 śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā //
Haribhaktivilāsa
HBhVil, 2, 171.3 tucchasaṅgasukhāsaktir madyamāṃsaniṣevaṇam //
HBhVil, 4, 70.2 madyair mūtraiḥ purīṣair vā ṣṭhīvanaiḥ pūyaśoṇitaiḥ /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Mugdhāvabodhinī
MuA zu RHT, 19, 45.2, 1.0 apathyānyāha madyetyādi //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 14.1 madyamāṃsarataṃ nityaṃ nīcakarmapravartakam /
ParDhSmṛti, 11, 15.1 dvijaśuśrūṣaṇaratān madyamāṃsavivarjitān /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 50.2, 3.0 caṣakaśabdasya madyapānapātrārthakatve'pi pātramātrārthakatvaṃ prāgeva pradarśitam //
Rasasaṃketakalikā
RSK, 2, 49.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
Yogaratnākara
YRā, Dh., 80.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
YRā, Dh., 81.2 vyāyāmaṃ tīkṣṇakaṃ madyaṃ tailāmlaṃ dūratasyajet //