Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Bhāvaprakāśa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 13.0 adaḥ su madhu madhunābhi yodhīr iti mithunaṃ vai madhu prajā madhu mithunenaiva tat prajām abhiyudhyati //
AĀ, 1, 3, 4, 13.0 adaḥ su madhu madhunābhi yodhīr iti mithunaṃ vai madhu prajā madhu mithunenaiva tat prajām abhiyudhyati //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
Aitareyabrāhmaṇa
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
Atharvaprāyaścittāni
AVPr, 6, 9, 2.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
Atharvaveda (Paippalāda)
AVP, 1, 55, 3.1 akṣyau me madhusaṃkāśe jihvā me madhuvādinī /
AVP, 5, 28, 4.2 jamadagniḥ kaśyapaḥ svādv etad bharadvājo madhv annaṃ kṛṇotu /
Atharvaveda (Śaunaka)
AVŚ, 1, 34, 3.2 vācā vadāmi madhumad bhūyāsaṃ madhusaṃdṛśaḥ //
AVŚ, 2, 13, 1.2 ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam //
AVŚ, 7, 56, 2.1 iyaṃ vīrun madhujātā madhuścun madhulā madhūḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
Gopathabrāhmaṇa
GB, 1, 2, 7, 7.0 sa cen niṣṭhīved divo nu mām yad atrāpi madhor ahaṃ yad atrāpi rasasya me ity ātmānam anumantrayate //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 13.1 yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu /
Kauśikasūtra
KauśS, 1, 1, 35.0 madhulavaṇamāṃsamāṣavarjam //
Kāṭhakasaṃhitā
KS, 11, 10, 13.0 madhunā saṃyauti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 3.1 vīhi madhor ghṛtasya svāhā /
Pañcaviṃśabrāhmaṇa
PB, 13, 7, 1.0 jyotir yajñasya pavate madhu priyam iti ṣaṣṭhasyāhnaḥ pratipad bhavati //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.9 ghṛtaṃ pītvā madhu cāru gavyam /
Taittirīyasaṃhitā
TS, 1, 3, 14, 4.7 ghṛtam pītvā madhu cāru gavyam piteva putram abhi //
Taittirīyāraṇyaka
TĀ, 5, 7, 7.5 madhu havir asīty āha /
TĀ, 5, 8, 1.6 svāhākṛtasya gharmasya madhoḥ pibatam aśvinety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 8, 4.0 imām anuvratety āliṅganaṃ madhu he madhv idam iti maithunaṃ kurvīta //
Vaitānasūtra
VaitS, 3, 4, 6.1 bhakṣo vājinavacchṛtaṃ havir madhu havir aśyāma te gharma madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 70.1 ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
VSM, 13, 28.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 8.5 sahasradhāre 'va te samasvaran divo nāke madhujihvā asaścataḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 14.0 pradhārayantu madhuno ghṛtasyety etat sauparṇam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.12 svāhākṛtasya gharmasya madhvaḥ pibatam aśvinety evam evāparāhṇike /
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Ṛgveda
ṚV, 1, 47, 9.2 yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye //
ṚV, 1, 60, 3.1 taṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ /
ṚV, 1, 62, 6.2 upahvare yad uparā apinvan madhvarṇaso nadyaś catasraḥ //
ṚV, 1, 85, 6.2 sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ //
ṚV, 1, 117, 1.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
ṚV, 1, 135, 4.2 pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam /
ṚV, 1, 187, 2.1 svādo pito madho pito vayaṃ tvā vavṛmahe /
ṚV, 1, 187, 7.2 atrā cin no madho pito 'ram bhakṣāya gamyāḥ //
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 12.2 tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 13.2 sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 2, 24, 4.1 aśmāsyam avatam brahmaṇaspatir madhudhāram abhi yam ojasātṛṇat /
ṚV, 3, 1, 8.2 ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena //
ṚV, 3, 31, 16.2 madhvaḥ punānāḥ kavibhiḥ pavitrair dyubhir hinvanty aktubhir dhanutrīḥ //
ṚV, 3, 40, 1.2 sa pāhi madhvo andhasaḥ //
ṚV, 4, 6, 5.1 pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā /
ṚV, 5, 34, 2.1 ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ /
ṚV, 5, 43, 2.2 pitā mātā madhuvacāḥ suhastā bhare bhare no yaśasāv aviṣṭām //
ṚV, 6, 11, 3.2 vepiṣṭho aṅgirasāṃ yaddha vipro madhu cchando bhanati rebha iṣṭau //
ṚV, 6, 39, 1.1 mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ /
ṚV, 6, 44, 21.2 vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya //
ṚV, 7, 7, 4.2 viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā //
ṚV, 8, 50, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
ṚV, 8, 85, 1.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 2.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 3.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 4.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 5.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 6.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 7.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 8.2 madhvaḥ somasya pītaye //
ṚV, 8, 85, 9.2 madhvaḥ somasya pītaye //
ṚV, 8, 87, 1.2 madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe //
ṚV, 9, 23, 1.1 somā asṛgram āśavo madhor madasya dhārayā /
ṚV, 9, 51, 3.1 tava tya indo andhaso devā madhor vy aśnate /
ṚV, 9, 62, 6.2 madhvo rasaṃ sadhamāde //
ṚV, 9, 67, 11.1 ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu /
ṚV, 9, 71, 4.1 pari dyukṣaṃ sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim /
ṚV, 9, 89, 3.1 siṃhaṃ nasanta madhvo ayāsaṃ harim aruṣaṃ divo asya patim /
ṚV, 10, 41, 3.1 adhvaryuṃ vā madhupāṇiṃ suhastyam agnidhaṃ vā dhṛtadakṣaṃ damūnasam /
ṚV, 10, 49, 10.2 spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram //
ṚV, 10, 49, 10.2 spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram //
ṚV, 10, 118, 4.1 ghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ /
ṚV, 10, 120, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
ṚV, 10, 120, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
ṚV, 10, 123, 3.2 ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ //
Ṛgvedakhilāni
ṚVKh, 3, 2, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
Arthaśāstra
ArthaŚ, 14, 3, 73.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
ArthaŚ, 14, 3, 75.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
Carakasaṃhitā
Ca, Sū., 17, 75.2 sarpirvarṇaṃ madhurasaṃ lājagandhi prajāyate //
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Mahābhārata
MBh, 1, 57, 38.15 madhugandhaiśca saṃpṛktaṃ puṣpagandhaṃ manoramam /
MBh, 1, 213, 52.2 baladevastato madhu /
MBh, 1, 213, 52.3 divārātraṃ ca satataṃ sānujair adhikaṃ madhu /
MBh, 3, 146, 71.1 nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ /
MBh, 3, 146, 74.1 avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ //
MBh, 3, 287, 5.2 madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ //
MBh, 3, 290, 8.1 madhupiṅgo mahābāhuḥ kambugrīvo hasann iva /
MBh, 6, 8, 3.1 tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ /
MBh, 13, 14, 107.1 kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam /
MBh, 13, 80, 18.1 yatra vṛkṣā madhuphalā divyapuṣpaphalopagāḥ /
Rāmāyaṇa
Rām, Bā, 52, 2.1 ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 46.1 madhu mukham iva sotpalaṃ priyāyāḥ kalaraṇanā parivādinī priyeva /
Kirātārjunīya
Kir, 10, 46.2 nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau //
Liṅgapurāṇa
LiPur, 1, 22, 1.2 atyantāvanatau dṛṣṭvā madhupiṅgāyatekṣaṇaḥ /
LiPur, 1, 56, 8.2 pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam //
Matsyapurāṇa
MPur, 30, 3.2 krīḍantyo'bhiratāḥ sarvāḥ pibantyo madhu mādhavam //
MPur, 113, 70.1 tatra vṛkṣā madhuphalā divyāmṛtamayāpagāḥ /
MPur, 135, 5.2 madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ /
MPur, 141, 12.1 sadyo'bhikṣaratā tena saumyena madhunā ca saḥ /
MPur, 141, 21.3 etattadamṛtaṃ somamavāpa madhu caiva hi //
MPur, 154, 210.3 saṃyuto madhunā caiva ṛturājena durjaya //
MPur, 172, 27.1 nānavimānaviṭapaṃ toyadāmbumadhusravam /
Meghadūta
Megh, Uttarameghaḥ, 5.2 āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu //
Śatakatraya
ŚTr, 2, 70.2 priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.1 madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 17.2 pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu /
BhāgPur, 4, 24, 64.2 atho vidustaṃ puruṣaṃ santamantarbhuṅkte hṛṣīkairmadhu sāraghaṃ yaḥ //
Bhāratamañjarī
BhāMañj, 1, 875.2 stanastavakinī jātā sā yauvanamadhuśriyaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 203.2 kaṣāyāmlā ca kaṭukā tiktā madhurasānvitā /
Garuḍapurāṇa
GarPur, 1, 65, 67.2 mārjāralocanaiḥ pāpmā durātmā madhupiṅgalaiḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 104.1 tatphalaṃ madhu rūkṣaṃ kaṣāyaṃ śītalaṃ guru /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 130.0 bhūr bhuvas svar hutaṃ havir madhu havir indratame 'gnau svāhety agnihotravidhiṃ juhoti //
KaṭhĀ, 3, 4, 241.0 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā sumatim avocat //
Kokilasaṃdeśa
KokSam, 1, 4.2 caitrārambhe samuditamadhuśrīkaṭākṣābhirāmaṃ cūtāṅkūrāsvadanarasikaṃ kokilaṃ saṃdadarśa //
KokSam, 1, 6.1 atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm /
KokSam, 1, 29.1 pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ /
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 158, 11.1 dhṛtakṣīravahā nadyo yatra vṛkṣā madhusravāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 156.1 rukmiṇīvadanāmbhojamadhupānamadhuvrataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //