Occurrences

Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Nighaṇṭuśeṣa
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Haṃsadūta
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 4, 12, 4.1 athājyāhutīr upajuhoti madhuś ca svāhā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 8.3 yanmadhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇa rūpeṇa paramo madhavyo 'nnādo bhūyāsam /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 2, 8, 12, 1.1 madhuś ca mādhavaś ca vāsantikā ṛtū /
Pāraskaragṛhyasūtra
PārGS, 1, 3, 20.1 tasya triḥ prāśnāti yanmadhuno madhavyaṃ paramaṃ rūpamannādyam /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 16, 5.0 devasya tveti pratigṛhya yanmadhuno madhavyamiti prāśnīyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 30.1 upayāmagṛhīto 'si madhave tvā /
VSM, 13, 25.1 madhuś ca mādhavaś ca vāsantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 33.0 ṛtavyā upadadhāti madhuś ca mādhavaś ceti paryāyair dve dve cityāṃ cityāṃ catasro madhyamāyām //
VārŚS, 2, 2, 5, 7.4 tat tvā yāmīty āhutīr juhoti samīcī nāmāsīti dve madhuś ca /
Āpastambaśrautasūtra
ĀpŚS, 16, 24, 9.1 madhuś ca mādhavaś ceti dve ṛtavye samānatayādevate //
ĀpŚS, 20, 20, 5.1 madhuś ca mādhavaś ceti māsanāmabhir abhiṣicyamānam abhijuhoti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 106.0 madhubabhrvor brāhmaṇakauśikayoḥ //
Aṣṭādhyāyī, 4, 4, 129.0 madhor ña ca //
Carakasaṃhitā
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Mahābhārata
MBh, 1, 116, 2.1 supuṣpitavane kāle kadācin madhumādhave /
MBh, 2, 8, 15.2 karaṃdhamo bāhlikaśca sudyumno balavānmadhuḥ /
MBh, 3, 193, 16.2 madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ //
MBh, 3, 194, 13.2 madhuś ca kaiṭabhaś caiva dṛṣṭavantau hariṃ prabhum //
MBh, 3, 194, 16.1 vismayaḥ sumahān āsīn madhukaiṭabhayos tadā /
MBh, 3, 194, 23.1 madhukaiṭabhāvūcatuḥ /
MBh, 3, 195, 8.2 madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ //
MBh, 3, 195, 35.2 dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ //
MBh, 5, 2, 13.2 evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta /
MBh, 5, 64, 12.1 yathā śrutaṃ te vadato mahātmano madhupravīrasya vacaḥ samāhitam /
MBh, 5, 128, 49.1 ekārṇave śayānena hatau tau madhukaiṭabhau /
MBh, 6, 63, 12.1 karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram /
MBh, 7, 164, 156.2 ācāryavaramukhyānāṃ madhye krīḍanmadhūdvahaḥ //
MBh, 9, 48, 21.1 tatra hatvā purā viṣṇur asurau madhukaiṭabhau /
MBh, 9, 54, 25.2 sadṛśau tau mahārāja madhukaiṭabhayor yudhi //
MBh, 12, 200, 14.2 tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ //
MBh, 12, 220, 52.2 viśvajit pratiśauriśca vṛṣāṇḍo viṣkaro madhuḥ //
MBh, 12, 335, 23.1 sa tāmaso madhur jātastadā nārāyaṇājñayā /
MBh, 12, 335, 55.1 atha kiṃcid apaśyantau dānavau madhukaiṭabhau /
MBh, 12, 335, 64.1 rajastamoviṣṭatanū tāvubhau madhukaiṭabhau /
MBh, 13, 17, 71.1 ṛtur ṛtukaraḥ kālo madhur madhukaro 'calaḥ /
MBh, 13, 135, 31.1 vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ /
MBh, 14, 67, 13.1 vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye /
MBh, 16, 8, 2.1 nāhaṃ vṛṣṇipravīreṇa madhubhiścaiva mātula /
Rāmāyaṇa
Rām, Yu, 7, 7.1 dānavendro madhur nāma vīryotsikto durāsadaḥ /
Rām, Utt, 4, 14.2 madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau //
Rām, Utt, 22, 22.2 namucir virocanaścaiva tāvubhau madhukaiṭabhau //
Rām, Utt, 25, 20.2 tvām atikramya madhunā rājan kumbhīnasī hṛtā //
Rām, Utt, 25, 21.2 ko vāyaṃ yastvayākhyāto madhur ityeva nāmataḥ //
Rām, Utt, 25, 26.1 sā hṛtā madhunā rājan rākṣasena balīyasā /
Rām, Utt, 25, 31.1 adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam /
Rām, Utt, 25, 35.2 te tu sarve mahābhāgā yayur madhupuraṃ prati //
Rām, Utt, 25, 38.1 sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ /
Rām, Utt, 25, 38.2 na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān //
Rām, Utt, 25, 44.2 tava kāruṇyasauhārdānnivṛtto 'smi madhor vadhāt //
Rām, Utt, 25, 48.1 tasyāstad vacanaṃ śrutvā tathetyāha madhur vacaḥ /
Rām, Utt, 25, 49.2 prāptapūjo daśagrīvo madhuveśmani vīryavān /
Rām, Utt, 26, 5.2 śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ //
Rām, Utt, 53, 3.2 lolāputro 'bhavajjyeṣṭho madhur nāma mahāsuraḥ //
Rām, Utt, 53, 5.1 sa madhur vīryasampanno dharme ca susamāhitaḥ /
Rām, Utt, 53, 12.1 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ /
Rām, Utt, 53, 15.1 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam /
Rām, Utt, 53, 18.2 madhuḥ sa śokam āpede na cainaṃ kiṃcid abravīt //
Rām, Utt, 54, 16.1 rājye tvām abhiṣekṣyāmi madhostu nagare śubhe /
Rām, Utt, 55, 11.3 madhukaiṭabhayor vīra vighāte vartamānayoḥ //
Rām, Utt, 55, 14.2 dattaṃ śatruvināśāya madhor āyudham uttamam //
Rām, Utt, 56, 7.2 eka eva dhanuṣpāṇistad gaccha tvaṃ madhor vanam //
Rām, Utt, 56, 8.2 lavaṇastu madhoḥ putrastathā gaccher aśaṅkitaḥ //
Rām, Utt, 59, 13.2 madhuputro madhuvane nājñāṃ te kurute 'nagha //
Rām, Utt, 59, 16.2 ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ //
Rām, Utt, 59, 18.1 sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam /
Rām, Utt, 60, 3.2 tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata //
Rām, Utt, 61, 27.1 eṣa vai kaiṭabhasyārthe madhunaśca mahāśaraḥ /
Rām, Utt, 94, 6.1 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā /
Saundarānanda
SaundĀ, 2, 59.1 madhumāsa iva prāptaścandro nava ivoditaḥ /
SaundĀ, 7, 23.2 kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte //
Amarakośa
AKośa, 1, 142.1 syāttapasyaḥ phālgunikaḥ syāccaitre caitriko madhuḥ /
Amaruśataka
AmaruŚ, 1, 58.2 prātarvāti madhau prakāmavikasadrājīvarājīrajo jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ //
Harivaṃśa
HV, 6, 26.2 ṛtvig dvimūrdhā daityānāṃ madhur dogdhā mahābalaḥ //
HV, 6, 39.2 madhukaiṭabhayoḥ kṛtsnā medasābhipariplutā //
HV, 7, 17.1 iṣa ūrjas tanūpaś ca madhur mādhava eva ca /
HV, 9, 54.1 rākṣasasya madhoḥ putro dhundhur nāma sudāruṇaḥ /
HV, 23, 161.2 vṛṣo vaṃśadharas tatra tasya putro 'bhavan madhuḥ /
HV, 23, 161.3 madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśabhāk //
HV, 23, 162.1 vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ /
HV, 26, 25.2 madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api //
HV, 26, 25.2 madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api //
HV, 26, 26.1 madhor jajñe tu vaidarbhyāṃ purutvān puruṣottamaḥ /
HV, 28, 36.1 madhoḥ putrasya jajñe 'tha pṛśniḥ putro yudhājitaḥ /
Harṣacarita
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 10, 36.2 iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 27.2 anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā //
KumSaṃ, 2, 64.2 sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā //
KumSaṃ, 3, 10.1 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
KumSaṃ, 3, 21.1 madhuś ca te manmatha sāhacaryād asāvanukto 'pi sahāya eva /
KumSaṃ, 3, 24.2 saṃkalpayoner abhimānabhūtam ātmānam ādhāya madhur jajṛmbhe //
KumSaṃ, 3, 27.2 niveśayāmāsa madhur dvirephān nāmākṣarāṇīva manobhavasya //
KumSaṃ, 3, 30.1 lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya /
KumSaṃ, 3, 34.1 tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim /
KumSaṃ, 4, 23.2 madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat //
KumSaṃ, 4, 24.1 kva nu te hṛdayaṃgamaḥ sakhā kusumāyojitakārmuko madhuḥ /
KumSaṃ, 4, 25.2 ratim abhyupapattum āturāṃ madhur ātmānam adarśayat puraḥ //
KumSaṃ, 6, 2.2 cūtayaṣṭir ivābhyāṣye madhau parabhṛtāmukhī //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.2 na hīndugṛhyeṣūgreṣu sūryagṛhyo madhur bhavet //
Kāvyālaṃkāra
KāvyAl, 2, 28.1 mālinīraṃśukabhṛtaḥ striyo 'laṃkurute madhuḥ /
Kūrmapurāṇa
KūPur, 1, 10, 2.2 mahāsurau samāyātau bhrātarau madhukaiṭabhau //
KūPur, 1, 10, 6.2 vyanayat kaiṭabhaṃ viṣṇurjiṣṇuśca vyanayanmadhum //
KūPur, 1, 22, 3.1 vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ /
KūPur, 1, 22, 3.2 madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk //
KūPur, 1, 23, 30.1 madhustasya tu dāyādastasmāt kuruvaśo 'bhavat /
KūPur, 1, 49, 22.1 sumedhā virajāścaiva haviṣmānuttamo madhuḥ /
KūPur, 2, 44, 81.1 vadhaśca kathito viprā madhukaiṭabhayoḥ purā /
Liṅgapurāṇa
LiPur, 1, 2, 39.2 madhunā kaiṭabhenaiva purā hṛtagatervibhoḥ //
LiPur, 1, 55, 22.1 madhuś ca mādhavaścaiva śukraś ca śucireva ca /
LiPur, 1, 55, 48.2 madhumādhavayoreṣa gaṇo vasati bhāskare //
LiPur, 1, 65, 95.1 ṛturṛtukarastālo madhurmadhukaro varaḥ /
LiPur, 1, 68, 14.2 vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ //
LiPur, 1, 68, 15.1 madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk /
LiPur, 1, 68, 15.2 vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ /
LiPur, 1, 68, 47.1 devakṣatrasutaḥ śrīmān madhurnāma mahāyaśāḥ /
LiPur, 1, 68, 47.2 madhūnāṃ vaṃśakṛdrājā madhostu kuruvaṃśakaḥ //
LiPur, 1, 68, 47.2 madhūnāṃ vaṃśakṛdrājā madhostu kuruvaṃśakaḥ //
LiPur, 1, 77, 50.2 dadhnā sahasramākhyātaṃ madhunā tacchatādhikam //
LiPur, 2, 49, 14.1 ājyaṃ kṣīraṃ madhuścaiva madhuratrayamucyate /
Matsyapurāṇa
MPur, 9, 12.2 madhuś ca mādhavaścaiva nabhasyo'tha nabhāstathā //
MPur, 44, 44.1 madhurnāma mahātejā madhoḥ puravasas tathā /
MPur, 44, 44.1 madhurnāma mahātejā madhoḥ puravasas tathā /
MPur, 53, 41.2 paurṇamāsyāṃ madhau dadyādbrāhmaṇāya kuṭumbine /
MPur, 70, 22.2 śayyādvayapradānena madhumādhavamāsayoḥ //
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 87, 4.1 yasmānmadhuvadhe viṣṇordehasvedasamudbhavāḥ /
MPur, 101, 7.1 varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam /
MPur, 101, 9.1 puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ /
MPur, 126, 6.1 madhumādhavayorhyeṣa gaṇo vasati bhāskare /
MPur, 135, 49.2 bhramate madhunā vyaktaḥ purā nārāyaṇo yathā //
MPur, 154, 218.1 ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ /
MPur, 154, 241.2 anuyāto'tha hṛdyena mitreṇa madhunā saha //
MPur, 154, 251.1 sahakāre madhau candre sumanaḥsu pareṣvapi /
MPur, 154, 255.1 vilalāpa ratiḥ krūraṃ bandhunā madhunā saha /
MPur, 154, 255.2 tato vilapya bahuśo madhunā parisāntvitā //
MPur, 154, 280.1 sā tasya vacanaṃ śrutvā uvāca madhunā saha /
MPur, 170, 1.2 vighnastapasi sambhūto madhurnāma mahāsuraḥ /
MPur, 170, 14.1 madhukaiṭabhāvūcatuḥ /
MPur, 170, 28.1 madhukaiṭabhāvūcatuḥ /
MPur, 171, 49.2 cākṣuṣastu manuścaiva tathā madhumahoragau //
Suśrutasaṃhitā
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Sūryasiddhānta
SūrSiddh, 1, 48.2 māsīkṛtā yutā māsair madhuśuklādibhir gataiḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 3.1 punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ /
ViPur, 1, 12, 4.1 hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam /
ViPur, 2, 8, 81.1 tapastapasyau madhumādhavau ca śukraḥ śuciścāyanam uttaraṃ syāt /
ViPur, 2, 10, 4.1 ete vasanti vai caitre madhumāse sadaiva hi /
ViPur, 3, 1, 28.1 sumedhā virajāścaiva haviṣmānuttamo madhuḥ /
ViPur, 4, 4, 99.1 śatrughnenāpy amitabalaparākramo madhuputro lavaṇo nāma rākṣaso nihato mathurā ca niveśitā //
ViPur, 4, 11, 21.1 tasya ca putraśatapradhānāḥ pañca putrā babhūvuḥ śūraśūrasenavṛṣasenamadhujayadhvajasaṃjñāḥ //
ViPur, 4, 11, 26.1 vṛṣasya putro madhur abhavat //
ViPur, 4, 11, 29.1 madhusaṃjñāhetuś ca madhur abhavat //
ViPur, 4, 12, 42.1 tasmād devakṣatraḥ tasyāpi madhuḥ madhoḥ kumāravaṃśaḥ kumāravaṃśād anuḥ anoḥ purumitraḥ pṛthivīpatir abhavat //
ViPur, 4, 12, 42.1 tasmād devakṣatraḥ tasyāpi madhuḥ madhoḥ kumāravaṃśaḥ kumāravaṃśād anuḥ anoḥ purumitraḥ pṛthivīpatir abhavat //
Viṣṇusmṛti
ViSmṛ, 1, 54.2 viṣvaksenāmṛta vyoma madhukaiṭabhasūdana //
Śatakatraya
ŚTr, 2, 83.2 viralavirasasvedodgārā vadhūvadanendavaḥ prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ //
ŚTr, 2, 84.1 madhur ayaṃ madhurair api kokilākalaravair malayasya ca vāyubhiḥ /
ŚTr, 2, 88.2 madhuramadhuravidhuramadhupe madhau bhavet kasya notkaṇṭhā //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.2 māse madhau madhurakokilabhṛṅganādairnāryā haranti hṛdayaṃ prasabhaṃ narāṇām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.1 raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 67.2 caitro madhuścaitrikaśca vaiśākhe rādhamādhavau //
AbhCint, 2, 143.2 manaḥśṛṅgārasaṃkalpātmāno yoniḥ suhṛnmadhuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 26.1 aho alaṃ ślāghyatamaṃ yadoḥ kulam aho alaṃ puṇyatamaṃ madhorvanam /
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
BhāgPur, 1, 11, 12.1 madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ /
BhāgPur, 1, 14, 25.3 madhubhojadaśārhārhasātvatāndhakavṛṣṇayaḥ //
BhāgPur, 1, 16, 37.2 sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ //
BhāgPur, 4, 9, 1.3 sahasraśīrṣāpi tato garutmatā madhor vanaṃ bhṛtyadidṛkṣayā gataḥ //
BhāgPur, 8, 8, 12.2 gāvaḥ pañca pavitrāṇi vasanto madhumādhavau //
BhāgPur, 11, 16, 27.1 saṃvatsaro 'smy animiṣām ṛtūnāṃ madhumādhavau /
Bhāratamañjarī
BhāMañj, 13, 62.1 madhumāsa ivāśokaḥ sahasā śuṣkapallavaḥ /
BhāMañj, 13, 469.2 madhumāsaśca vṛkṣāṇāṃ manohāryaṃ vibhūṣaṇam //
BhāMañj, 13, 829.1 hatvā madhumukhāndaityānvidadhe śāśvatīṃ sthitim /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 19, 31.2 vatsastadābhūtprahlādo dogdhā ca danujo madhuḥ //
Garuḍapurāṇa
GarPur, 1, 15, 37.2 madhuśca mādhavaścaiva mahādevo maheśvaraḥ //
GarPur, 1, 133, 2.1 tvāmaśoka harābhīṣṭa madhumāsasamudbhava /
GarPur, 1, 139, 25.1 jayadhvajo madhuḥ śūro vṛṣaṇaḥ pañca savratāḥ /
GarPur, 1, 139, 26.1 vṛṣaṇasya madhuḥ puttro madhorvṛṣṇyādivaṃśakaḥ /
GarPur, 1, 139, 26.1 vṛṣaṇasya madhuḥ puttro madhorvṛṣṇyādivaṃśakaḥ /
GarPur, 1, 139, 35.2 devakṣattro devanato devakṣattrānmadhuḥ smṛtaḥ //
GarPur, 1, 139, 36.1 kuruvaṃśo madhoḥ putro hyanuśca kuruvaṃśataḥ /
Gītagovinda
GītGov, 1, 25.1 madhumuranarakavināśana garuḍāsana e /
GītGov, 1, 53.2 svacchandam vrajasundarībhiḥ abhitaḥ pratiaṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdhaḥ hariḥ krīḍati //
GītGov, 9, 2.1 hariḥ abhisarati vahati madhupavane /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 22.2 sādhāraṇyāt phalapariṇateḥ saṃghaśo badhyamānāṃ śaktyā kāmaṃ madhuvijayinas tvaṃ ca kuryāḥ saparyām //
Kathāsaritsāgara
KSS, 1, 4, 29.1 ekadā sā madhau prāpte kṣāmā pāṇḍurmanoramā /
KSS, 2, 2, 87.1 kadācitso 'tha samprāpte madhumāsamahotsave /
KSS, 2, 2, 88.2 āgatāmākṛtimatīṃ sākṣādiva madhuśriyam //
KSS, 5, 2, 165.1 sā ca tena madhūdyānadṛṣṭena hṛtamānasā /
KSS, 6, 2, 56.2 sākṣānmadhum ivotphullapuṣpakānanamadhyagam //
Kṛṣiparāśara
KṛṣiPar, 1, 44.2 pratipadi madhumāse bhānuvāraḥ sitāyāṃ yadi bhavati tadā syāccittalā vṛṣṭirabde /
Mātṛkābhedatantra
MBhT, 6, 57.1 oṃ yā caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 93.2 madhūko [... au2 Zeichenjh] śākaḥ syānmādhavo madhuko madhuḥ //
NighŚeṣa, 1, 94.2 rodhrakoṣamadhuguḍapuṣpo golaphalo'pi ca //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 18.1 pittaṃ ca tiktāmlarasaṃ ca sārakaṃ coṣṇaṃ dravaṃ tīkṣṇam idaṃ madhau bahu /
RājNigh, Sattvādivarga, 64.0 caitrastu caitrikaścaitrī madhuḥ kālādikaśca saḥ //
RājNigh, Sattvādivarga, 74.1 bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ /
RājNigh, Sattvādivarga, 76.1 ṛturājo vasantaḥ syāt surabhirmādhavo madhuḥ /
Ānandakanda
ĀK, 1, 6, 20.1 kvāthayet pādaśeṣaṃ tat tasmin śīte madhoḥ palam /
ĀK, 1, 19, 46.1 tau ṛtū himakālaḥ syāduṣṇau madhunidāghakau /
ĀK, 1, 19, 53.2 hemante śiśire pūrṇaṃ madhau śaradi madhyamam //
ĀK, 1, 19, 96.2 matsyaṃ kṣārodakaṃ pūpaṃ śleṣmalaṃ varjayenmadhau //
ĀK, 1, 19, 177.2 madhau rūkṣoṣṇamaśnīyād grīṣme snigdhaṃ ca śītalam //
Āryāsaptaśatī
Āsapt, 2, 428.1 madhudivaseṣu bhrāmyan yathā viśati mānasaṃ bhramaraḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 14.0 madhurājakumārāṇāṃ mahāhaṃtādhirohiṇām //
Haṃsadūta
Haṃsadūta, 1, 21.2 sa dhenūnāṃ bandhur madhumathanakhaṭvāyitaśilaḥ kariṣyatyānandaṃ sapadi tava govardhanagiriḥ //
Janmamaraṇavicāra
JanMVic, 1, 187.1 abhinavamadamantharā puraṃdhrī madhusamaye madhurāś ca gītibandhāḥ /
Mugdhāvabodhinī
MuA zu RHT, 14, 1.2, 1.2 madhusamaye parapuṣṭaḥ pravarajavaḥ śobhate satatam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 32.2 surāsurasudurjeyau dānavau madhukaiṭabhau //
SkPur (Rkh), Revākhaṇḍa, 26, 135.1 pratimāṃ madhuvṛkṣasya śāṅkarīm umayā saha /
SkPur (Rkh), Revākhaṇḍa, 26, 150.1 pratimāṃ madhuvṛkṣasya tāmeva pratipūjayet /
SkPur (Rkh), Revākhaṇḍa, 26, 151.2 madhuvṛkṣaṃ tato gatvā bahusambhārasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 162.2 anena vidhinā kṛtvā tṛtīyāṃ madhusaṃjñikām //
SkPur (Rkh), Revākhaṇḍa, 51, 10.1 madhumāse site pakṣa ekādaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 5.1 kṣapayitvā pakṣamekaṃ madhumāsasya sā sthitā /
SkPur (Rkh), Revākhaṇḍa, 95, 8.1 rātrau jāgaraṇaṃ kṛtvā madhumāsāṣṭamīdine /
SkPur (Rkh), Revākhaṇḍa, 150, 15.2 madhumādhavagandhena sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 39.2 madhukandarpayoṣitsu vikāro nābhavattayoḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 6.3 madhuṃ madanam ātmānaṃ yac cānyad draṣṭumicchatha //
SkPur (Rkh), Revākhaṇḍa, 193, 15.1 madanena samaṃ sarvā madhunā ca varāṅganāḥ /
Sātvatatantra
SātT, 2, 1.3 hatvā suretaravarau madhukaiṭabhākhyau nastaś cakāra viśrutīḥ śrutibhir vimṛgyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 madhukaiṭabhavidhvaṃsī vedakṛd vedapālakaḥ //