Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 63, 12.1 karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram /
Rāmāyaṇa
Rām, Utt, 25, 31.1 adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam /
Rām, Utt, 25, 38.2 na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān //
Rām, Utt, 53, 12.1 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ /
Rām, Utt, 94, 6.1 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā /
Kirātārjunīya
Kir, 10, 36.2 iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 10.1 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
Kūrmapurāṇa
KūPur, 1, 10, 6.2 vyanayat kaiṭabhaṃ viṣṇurjiṣṇuśca vyanayanmadhum //
Matsyapurāṇa
MPur, 154, 218.1 ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ /
Kathāsaritsāgara
KSS, 6, 2, 56.2 sākṣānmadhum ivotphullapuṣpakānanamadhyagam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 6.3 madhuṃ madanam ātmānaṃ yac cānyad draṣṭumicchatha //