Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 49.1 madhusarpirdadhikṣīratilaiḥ sampūjya bālikāḥ /
RArṇ, 5, 41.0 guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //
RArṇ, 6, 60.1 jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet /
RArṇ, 7, 76.1 vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā /
RArṇ, 12, 17.1 ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /
RArṇ, 12, 19.1 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet /
RArṇ, 12, 194.3 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //
RArṇ, 12, 222.1 pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /
RArṇ, 12, 250.1 athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
RArṇ, 12, 274.2 taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /
RArṇ, 12, 297.1 lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /
RArṇ, 12, 298.1 avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /
RArṇ, 12, 308.2 madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //
RArṇ, 12, 310.1 śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā /
RArṇ, 12, 316.1 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
RArṇ, 12, 325.1 dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /
RArṇ, 12, 355.2 ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //
RArṇ, 12, 364.2 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
RArṇ, 13, 25.2 trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /
RArṇ, 14, 60.2 guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //
RArṇ, 14, 152.1 kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu /
RArṇ, 15, 35.1 kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat /
RArṇ, 15, 105.1 gandhakaṃ madhusaṃyuktaṃ harabījena marditam /
RArṇ, 15, 133.1 cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /
RArṇ, 16, 33.1 taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /
RArṇ, 16, 83.2 trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //
RArṇ, 16, 85.2 triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //
RArṇ, 17, 25.2 bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //
RArṇ, 17, 33.1 hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā /
RArṇ, 17, 70.1 tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /
RArṇ, 17, 76.2 madhunā saha saṃyojya nāgapattrāṇi lepayet //
RArṇ, 17, 113.1 madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /
RArṇ, 17, 114.1 madhutailaghṛtaiścaiva vatsamūtre niṣecanāt /
RArṇ, 18, 15.2 kalkīkṛtaṃ rasaṃ vyomakāntamadhvājyasaṃyutam /
RArṇ, 18, 18.1 puṭitaṃ rasasaṃyuktaṃ madhughṛtasamanvitam /
RArṇ, 18, 19.1 ghṛtena madhunā lihyāt kṣetrīkaraṇamuttamam /
RArṇ, 18, 46.2 ghṛtena madhunācchādya tāmbūlaṃ kāminīrbhajet //
RArṇ, 18, 80.1 tadbhasma palamātraṃ tu lihyānmadhvājyasaṃyutam /
RArṇ, 18, 93.1 tatraikāṃ guṭikāṃ sarpistriphalāmadhusaṃyutām /