Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.1 śarkarāmadhusaṃyuktaṃ kūṣmāṇḍasya rasena tu /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 6.0 aṣṭābhiḥ maricairvā tribhiḥ sarpiṣā ghṛtena madhunā vā doṣāpekṣayā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.5 pītamasya tu kaṇairmadhuplutai rājadugdhamatha yojayettathā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 śīte raktikaikāṃ madhunā khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 9.0 madhunā tathā maricairapi māṣamātraiḥ sarvānatīsārān tathā sarvajāṃ grahaṇīṃ hanyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 8.0 dhātakīpuṣpāṇi indrayavaḥ mustaṃ lodhraṃ bilvaṃ guḍūcī etaiḥ śāṇaṃ ṭaṅkaṃ madhunā lihet //