Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 4, 1.2 pṛñcatīr madhunā payaḥ //
AVŚ, 1, 34, 1.1 iyaṃ vīrun madhujātā madhunā tvā khanāmasi /
AVŚ, 1, 34, 1.1 iyaṃ vīrun madhujātā madhunā tvā khanāmasi /
AVŚ, 1, 34, 1.2 madhor adhi prajātāsi sā no madhumatas kṛdhi //
AVŚ, 1, 34, 2.1 jihvāyā agre madhu me jihvāmūle madhūlakam /
AVŚ, 1, 34, 4.1 madhor asmi madhutaro madughān madhumattaraḥ /
AVŚ, 2, 5, 1.2 pibā sutasya mater iha madhoś cakānaś cārur madāya //
AVŚ, 2, 5, 2.1 indra jaṭharaṃ navyo na pṛṇasva madhor divo na /
AVŚ, 3, 13, 5.2 tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasā gamet //
AVŚ, 3, 14, 3.2 bibhratīḥ somyaṃ madhv anamīvā upetana //
AVŚ, 3, 17, 9.1 ghṛtena sītā madhunā samaktā viśvair devair anumatā marudbhiḥ /
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
AVŚ, 4, 34, 6.1 ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā /
AVŚ, 5, 2, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
AVŚ, 5, 2, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
AVŚ, 5, 6, 3.1 sahasradhāra eva te sam asvaran divo nāke madhujihvā asaścataḥ /
AVŚ, 5, 12, 2.1 tanūnapāt patha ṛtasya yānān madhvā samañjant svadayā sujihva /
AVŚ, 5, 12, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena //
AVŚ, 5, 15, 1.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 2.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 3.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 4.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 5.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 6.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 7.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 8.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 9.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 10.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 15, 11.2 ṛtajāta ṛtāvari madhu me madhulā karaḥ //
AVŚ, 5, 27, 2.1 devo deveṣu devaḥ patho anakti madhvā ghṛtena //
AVŚ, 5, 27, 3.1 madhvā yajñam nakṣati praiṇāno narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ //
AVŚ, 5, 28, 14.1 ghṛtād ulluptam madhunā samaktaṃ bhūmidṛṃham acyutam pārayiṣṇu /
AVŚ, 6, 12, 3.1 madhvā pṛñce nadyaḥ parvatā girayo madhu /
AVŚ, 6, 12, 3.1 madhvā pṛñce nadyaḥ parvatā girayo madhu /
AVŚ, 6, 12, 3.2 madhu paruṣṇī śīpālā śam āsne astu śaṃ hṛde //
AVŚ, 6, 22, 2.2 ūrjaṃ ca tatra sumatiṃ ca pinvata yatrā naro marutaḥ siñcathā madhu //
AVŚ, 6, 30, 1.1 devā imaṃ madhunā saṃyutaṃ yavaṃ sarasvatyām adhi maṇāv acarkṛṣuḥ /
AVŚ, 6, 69, 1.2 surāyāṃ sicyamānāyāṃ kīlāle madhu tan mayi //
AVŚ, 6, 69, 2.1 aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī /
AVŚ, 6, 97, 2.1 svadhāstu mitrāvaruṇā vipaścitā prajāvat kṣatraṃ madhuneha pinvatam /
AVŚ, 6, 116, 2.1 vaivasvataḥ kṛṇavad bhāgadheyaṃ madhubhāgo madhunā saṃ sṛjāti /
AVŚ, 6, 116, 2.1 vaivasvataḥ kṛṇavad bhāgadheyaṃ madhubhāgo madhunā saṃ sṛjāti /
AVŚ, 7, 3, 1.2 sa pratyudaid dharuṇaṃ madhvo agraṃ svayā tanvā tanvam airayata //
AVŚ, 7, 36, 1.1 akṣyau nau madhusaṃkāśe anīkam nau samañjanam /
AVŚ, 7, 56, 2.1 iyaṃ vīrun madhujātā madhuścun madhulā madhūḥ /
AVŚ, 7, 73, 1.1 samiddho agnir vṛṣaṇā rathī divas tapto gharmo duhyate vām iṣe madhu /
AVŚ, 7, 73, 5.2 madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ //
AVŚ, 7, 97, 3.2 jakṣivāṃsaḥ papivāṃso madhūny asmai dhatta vasavo vasūni //
AVŚ, 8, 7, 12.2 madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ saṃbhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam //
AVŚ, 8, 9, 18.1 sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta /
AVŚ, 9, 1, 1.1 divas pṛthivyā antarikṣāt samudrād agner vātān madhukaśā hi jajñe /
AVŚ, 9, 1, 2.2 yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam //
AVŚ, 9, 1, 3.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 1, 4.2 hiraṇyavarṇā madhukaśā ghṛtācī mahān bhargaś carati martyeṣu //
AVŚ, 9, 1, 5.1 madhoḥ kaśām ajanayanta devās tasyā garbho abhavad viśvarūpaḥ /
AVŚ, 9, 1, 10.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 1, 14.1 madhu janiṣīya madhu vaṃsiṣīya /
AVŚ, 9, 1, 14.1 madhu janiṣīya madhu vaṃsiṣīya /
AVŚ, 9, 1, 16.1 yathā madhu madhukṛtaḥ saṃbharanti madhāv adhi /
AVŚ, 9, 1, 16.1 yathā madhu madhukṛtaḥ saṃbharanti madhāv adhi /
AVŚ, 9, 1, 17.1 yathā makṣāḥ idaṃ madhu nyañjanti madhāv adhi /
AVŚ, 9, 1, 17.1 yathā makṣāḥ idaṃ madhu nyañjanti madhāv adhi /
AVŚ, 9, 1, 18.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVŚ, 9, 1, 18.2 surāyāṃ sicyamānāyāṃ yat tatra madhu tan mayi //
AVŚ, 9, 1, 19.1 aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī /
AVŚ, 9, 1, 22.1 yo vai kaśāyāḥ sapta madhūni veda madhumān bhavati /
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 6, 42.1 sa ya evaṃ vidvān madhūpasicyopaharati /
AVŚ, 9, 9, 21.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
AVŚ, 10, 6, 5.1 tasmai ghṛtaṃ surāṃ madhv annamannam kṣadāmahe /
AVŚ, 10, 6, 25.2 sa māyaṃ maṇir āgaman madhor ghṛtasya dhārayā kīlālena maṇiḥ saha //
AVŚ, 10, 7, 19.1 yasya brahma mukham āhur jihvāṃ madhukaśām uta /
AVŚ, 10, 9, 12.2 tebhyas tvaṃ dhukṣva sarvadā kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 13.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 14.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 15.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 16.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 17.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 18.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 19.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 20.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 21.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 22.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 23.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 24.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 12, 1, 7.2 sā no madhu priyaṃ duhām atho ukṣatu varcasā //
AVŚ, 12, 1, 16.1 tā naḥ prajāḥ saṃ duhratāṃ samagrā vāco madhu pṛthivi dhehi mahyam //
AVŚ, 12, 3, 41.1 vasor yā dhārā madhunā prapīnā ghṛtena miśrā amṛtasya nābhayaḥ /
AVŚ, 12, 3, 44.1 ādityebhyo aṅgirobhyo madhv idaṃ ghṛtena miśraṃ prativedayāmi /
AVŚ, 18, 1, 31.2 ahā yad devā asunītim āyan madhvā no atra pitarā śiśītām //
AVŚ, 18, 2, 14.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
AVŚ, 18, 3, 10.1 varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena /
AVŚ, 18, 3, 14.1 parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ /
AVŚ, 18, 3, 18.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
AVŚ, 18, 3, 37.1 udapūr asi madhupūr asi vātapūr asi //
AVŚ, 18, 4, 3.2 tebhir yāhi pathibhiḥ svargaṃ yatrādityā madhu bhakṣayanti tṛtīye nāke adhi vi śrayasva //
AVŚ, 18, 4, 57.2 tebhyo ghṛtasya kulyaitu madhudhārā vyundatī //