Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Bhāgavatapurāṇa
Rājanighaṇṭu
Tantrāloka
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 4, 21, 5.1 madhu tvā madhukṛt kṛṇotu pituṃ tvā pitukṛt kṛṇotu /
Atharvaveda (Śaunaka)
AVŚ, 9, 1, 16.1 yathā madhu madhukṛtaḥ saṃbharanti madhāv adhi /
Chāndogyopaniṣad
ChU, 3, 1, 2.2 ṛca eva madhukṛtaḥ /
ChU, 3, 2, 1.2 yajūṃṣy eva madhukṛtaḥ /
ChU, 3, 3, 1.2 sāmāny eva madhukṛtaḥ /
ChU, 3, 4, 1.2 atharvāṅgirasa eva madhukṛtaḥ /
ChU, 3, 5, 1.2 guhyā evādeśā madhukṛtaḥ /
ChU, 6, 9, 1.1 yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ vṛkṣāṇāṃ rasān samavahāram ekatāṃ rasaṃ gamayanti //
Jaiminīyabrāhmaṇa
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 33.2 kapoto 'jagaraḥ sindhuḥ pataṃgo madhukṛd gajaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 171.2 puṣpaṃdhayo dvirepho 'lir madhukṛnmadhupo dvibhaḥ //
Tantrāloka
TĀ, 8, 181.2 madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate //
Haribhaktivilāsa
HBhVil, 5, 199.3 tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ bibhrāṇaṃ praṇayonmadākṣimadhukṛnmālāṃ manohāriṇīm //
HBhVil, 5, 200.1 vyākośaṃ vikasitaṃ praṇayād unmade udgatamade akṣiṇī eva madhukṛnmālā bhramarapaṅktiḥ /