Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Vaikhānasadharmasūtra
Viṣṇusmṛti
Gṛhastharatnākara
Mātṛkābhedatantra
Narmamālā
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 10, 3, 21.1 yathā yaśaḥ somapīthe madhuparke yathā yaśaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 33.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti vā //
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
BaudhGS, 1, 2, 61.1 prāṅmadhuparkād alaṃkaraṇam eke samāmananti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 23, 6.1 anvaṅ pādyenānvaṅṅ arghyeṇānvaṅṅ ācamanīyenānvaṅ madhuparkeṇānusaṃvrajati //
BhārGS, 2, 24, 5.1 ācāntodakāyāthāsmai madhuparka iti vedayate //
BhārGS, 2, 25, 4.1 tad etenaiva pratimantrya pratigṛhya pratyavaruhya prāśnāti yathā madhuparkam //
Gautamadharmasūtra
GautDhS, 1, 5, 24.1 ṛtvigācāryaśvaśurapitṛvyamātulānām upasthāne madhuparkaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 10, 5.0 viṣṭarapādyārghyācamanīyamadhuparkān ekaikaśas tris trir vedayeran //
GobhGS, 4, 10, 14.0 yaśaso yaśo 'sīti madhuparkaṃ pratigṛhṇīyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 14.1 hrasīyasyānīya varṣīyasāpidhāyānūcīnāni pṛthagādāpayati kūrcaṃ pādyam arghyam ācamanīyaṃ madhuparka iti //
HirGS, 1, 13, 7.2 madhuparkaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 63.0 snātvācāryaṃ brūyānmadhuparkaṃ me bhavān ānayatviti //
JaimGS, 1, 19, 65.0 tasmai prāṅmukhāyāsīnāya madhuparkam āharet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 59, 1.2 sa hāsmai madhuparkaṃ yayāca //
JUB, 1, 59, 2.2 taṃ hānāmantrya madhuparkam papau //
JUB, 1, 59, 3.1 taṃ hovāca kiṃ vidvān no dālbhyānāmantrya madhuparkam pibasīti /
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
Jaiminīyabrāhmaṇa
JB, 1, 22, 6.0 tebhyo ha proktebhyaḥ pṛthag āsanāni pṛthag udakāni pṛthaṅ madhuparkān pṛthag āvasathān pṛthak pañcabhyaḥ pañcāpacitīś cakāra //
Kauśikasūtra
KauśS, 11, 4, 32.0 brahmaṇe madhuparkam āhārayati //
KauśS, 12, 1, 1.1 madhuparkam āhārayiṣyan darbhān āhārayati //
KauśS, 12, 1, 3.1 sa khalv ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
KauśS, 12, 3, 1.1 dadhi ca madhu brāhmo madhuparkaḥ //
KauśS, 12, 3, 2.1 pāyasa aindro madhuparkaḥ //
KauśS, 12, 3, 3.1 madhu cājyaṃ ca saumyo madhuparkaḥ //
KauśS, 12, 3, 4.1 manthaś cājyaṃ ca pauṣṇo madhuparkaḥ //
KauśS, 12, 3, 5.1 kṣīraṃ cājyaṃ ca sārasvato madhuparkaḥ //
KauśS, 12, 3, 6.1 surā cājyaṃ ca mausalo madhuparkaḥ //
KauśS, 12, 3, 8.1 udakaṃ cājyaṃ ca vāruṇo madhuparkaḥ //
KauśS, 12, 3, 9.1 tailaṃ cājyaṃ ca śrāvaṇo madhuparkaḥ //
KauśS, 12, 3, 10.1 tailaś ca piṇḍaś ca pārivrājako madhuparkaḥ //
KauśS, 12, 3, 11.1 iti khalv eṣa navavidho madhuparko bhavati //
KauśS, 12, 3, 16.1 nālohito madhuparko bhavati //
Kauṣītakibrāhmaṇa
KauṣB, 4, 8, 14.0 atha yanmadhuparkaṃ dadāti //
Khādiragṛhyasūtra
KhādGS, 4, 4, 5.0 madhuparkaṃ pratigṛhīṣyann idamahamimāmiti pratitiṣṭhan japet //
KhādGS, 4, 4, 7.0 viṣṭarapādyārghyācamanīyamadhuparkāṇāmekaikaṃ trirvedayante //
KhādGS, 4, 4, 17.0 yaśaso yaśo 'sīti madhuparkam //
Kāṭhakagṛhyasūtra
KāṭhGS, 13, 6.0 madhuparko brahmaudanaś ca prāśitānām //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 20.0 nāmāṃso madhuparkaḥ syād iti ha vijñāyate //
Mānavagṛhyasūtra
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 9, 16.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatāmiti madhuparkaṃ triḥ prāśnāti //
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ vā kārayen nāmāṃso madhuparka iti śrutiḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
PārGS, 1, 3, 16.0 mitrasya tveti madhuparkaṃ pratīkṣate //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
VaikhGS, 2, 16, 4.0 ā mā gan yaśaseti madhuparkaṃ dadyāt //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
Vaitānasūtra
VaitS, 6, 4, 14.1 saṃnaddhāya madhuparkam āhārayati /
Vasiṣṭhadharmasūtra
VasDhS, 4, 7.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
Vārāhagṛhyasūtra
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
Āpastambadharmasūtra
ĀpDhS, 2, 8, 5.0 gomadhuparkārho vedādhyāyaḥ //
ĀpDhS, 2, 8, 7.0 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhyo gaur madhuparkaś ca //
ĀpDhS, 2, 8, 8.0 dadhi madhusaṃsṛṣṭaṃ madhuparkaḥ payo vā madhusaṃsṛṣṭam //
Āpastambagṛhyasūtra
ĀpGS, 13, 10.1 dadhi madhv iti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya madhuparka iti prāha //
Āpastambaśrautasūtra
ĀpŚS, 6, 31, 5.1 vāso dakṣiṇā dadhimantho madhumantho madhuparko madhugluntho babhrur vā piṅgalaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 1.1 ṛtvijo vṛtvā madhuparkam āharet //
ĀśvGS, 1, 24, 7.1 viṣṭaraḥ pādyam arghyam ācamanīyaṃ madhuparko gaur ity eteṣāṃ tris trir ekaikaṃ vedayante //
ĀśvGS, 1, 24, 14.1 madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
ĀśvGS, 1, 24, 33.1 nāmāṃso madhuparko bhavati bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 1.1 madhuparke ca some ca pitṛdaivatakarmaṇi /
ŚāṅkhGS, 4, 17, 6.0 madhuparko dakṣiṇā //
Mahābhārata
MBh, 1, 105, 7.19 madhuparkaṃ ca madreśaḥ papracchāgamane 'rthitām /
MBh, 2, 5, 5.2 gāṃ caiva madhuparkaṃ ca sampradāyārdhyam eva ca /
MBh, 2, 19, 29.1 tān pādyamadhuparkārhānmānārhān satkṛtiṃ gatān /
MBh, 3, 49, 30.2 śāstravan madhuparkeṇa pūjayāmāsa dharmarāṭ //
MBh, 5, 35, 19.2 udakaṃ madhuparkaṃ cāpyānayantu sudhanvane /
MBh, 5, 35, 20.2 udakaṃ madhuparkaṃ ca patha evārpitaṃ mama /
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 82, 13.2 arcyate madhuparkaiśca sumanobhir vasupradaḥ //
MBh, 5, 87, 19.1 atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane /
MBh, 5, 89, 9.1 tasmin gāṃ madhuparkaṃ ca upahṛtya janārdane /
MBh, 5, 99, 14.1 susvaro madhuparkaśca hemavarṇastathaiva ca /
MBh, 5, 176, 19.1 pūjayāmāsur avyagrā madhuparkeṇa bhārgavam /
MBh, 7, 87, 61.1 tataḥ sa madhuparkārhaḥ pītvā kailāvataṃ madhu /
MBh, 9, 61, 23.2 ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ //
MBh, 12, 107, 26.2 pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat //
MBh, 12, 202, 5.1 tataste madhuparkeṇa pūjāṃ cakrur atho mayi /
MBh, 13, 52, 15.1 tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi /
MBh, 13, 100, 21.2 arcayenmadhuparkeṇa parisaṃvatsaroṣitān //
Manusmṛti
ManuS, 3, 119.2 arhayen madhuparkeṇa parisaṃvatsarāt punaḥ //
ManuS, 3, 120.2 madhuparkeṇa saṃpūjyau na tvayajña iti sthitiḥ //
ManuS, 5, 41.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
Rāmāyaṇa
Rām, Utt, 33, 7.1 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca /
Rām, Utt, 33, 9.1 sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan /
Kūrmapurāṇa
KūPur, 2, 13, 29.1 madhuparke ca some ca tāmbūlasya ca bhakṣaṇe /
Liṅgapurāṇa
LiPur, 1, 103, 64.1 madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam /
Matsyapurāṇa
MPur, 134, 6.1 tamarghyeṇa ca pādyena madhuparkeṇa ceśvarāḥ /
Nāṭyaśāstra
NāṭŚ, 2, 46.1 madhuparkastathā rājñe kartṛbhyaśca guḍaudanam /
NāṭŚ, 3, 37.1 brahmāṇaṃ madhuparkeṇa pāyasena sarasvatīm /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
Viṣṇusmṛti
ViSmṛ, 51, 64.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
ViSmṛ, 65, 12.1 dadhikrāvṇa iti madhuparkam //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
Mātṛkābhedatantra
MBhT, 5, 4.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari //
MBhT, 6, 26.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathocitam //
MBhT, 8, 16.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari //
MBhT, 9, 8.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ nivedayet //
MBhT, 12, 64.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathoditam //
Narmamālā
KṣNarm, 3, 69.1 śuṣkacarmopamaṃ vṛddhaṃ madhuparke kṣaṇaṃ patim /
Skandapurāṇa
SkPur, 12, 7.1 tamuvācārghyamānāyya madhuparkeṇa caiva hi /
Ānandakanda
ĀK, 1, 2, 178.1 madhuparkaṃ divyagandhamakṣatān kusumāni ca /
Haribhaktivilāsa
HBhVil, 5, 37.2 tāmrātiriktam icchanti madhuparkasya bhājanam //
HBhVil, 5, 48.2 ghṛtaṃ dadhi tathā kṣaudraṃ madhuparko vidhīyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 33.2 madhuparke ca some ca nocchiṣṭaṃ dharmato viduḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 5.3 arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 6.0 madhuparka ity ukto yathā prāśitraṃ tathā pratīkṣya //
ŚāṅkhŚS, 4, 21, 25.0 kūrcaḥ pādyam arghyam ācamanīyaṃ madhuparko gaur iti vedayeta vedayeta //