Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Mātṛkābhedatantra
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
Bhāradvājagṛhyasūtra
BhārGS, 2, 25, 4.1 tad etenaiva pratimantrya pratigṛhya pratyavaruhya prāśnāti yathā madhuparkam //
Gobhilagṛhyasūtra
GobhGS, 4, 10, 14.0 yaśaso yaśo 'sīti madhuparkaṃ pratigṛhṇīyāt //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 63.0 snātvācāryaṃ brūyānmadhuparkaṃ me bhavān ānayatviti //
JaimGS, 1, 19, 65.0 tasmai prāṅmukhāyāsīnāya madhuparkam āharet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 59, 1.2 sa hāsmai madhuparkaṃ yayāca //
JUB, 1, 59, 2.2 taṃ hānāmantrya madhuparkam papau //
JUB, 1, 59, 3.1 taṃ hovāca kiṃ vidvān no dālbhyānāmantrya madhuparkam pibasīti /
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
Kauśikasūtra
KauśS, 11, 4, 32.0 brahmaṇe madhuparkam āhārayati //
KauśS, 12, 1, 1.1 madhuparkam āhārayiṣyan darbhān āhārayati //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 8, 14.0 atha yanmadhuparkaṃ dadāti //
Khādiragṛhyasūtra
KhādGS, 4, 4, 5.0 madhuparkaṃ pratigṛhīṣyann idamahamimāmiti pratitiṣṭhan japet //
KhādGS, 4, 4, 17.0 yaśaso yaśo 'sīti madhuparkam //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
Mānavagṛhyasūtra
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 9, 16.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatāmiti madhuparkaṃ triḥ prāśnāti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
PārGS, 1, 3, 16.0 mitrasya tveti madhuparkaṃ pratīkṣate //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
VaikhGS, 2, 16, 4.0 ā mā gan yaśaseti madhuparkaṃ dadyāt //
Vaitānasūtra
VaitS, 6, 4, 14.1 saṃnaddhāya madhuparkam āhārayati /
Vārāhagṛhyasūtra
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 1.1 ṛtvijo vṛtvā madhuparkam āharet //
ĀśvGS, 1, 24, 14.1 madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
Mahābhārata
MBh, 1, 105, 7.19 madhuparkaṃ ca madreśaḥ papracchāgamane 'rthitām /
MBh, 2, 5, 5.2 gāṃ caiva madhuparkaṃ ca sampradāyārdhyam eva ca /
MBh, 5, 35, 19.2 udakaṃ madhuparkaṃ cāpyānayantu sudhanvane /
MBh, 5, 35, 20.2 udakaṃ madhuparkaṃ ca patha evārpitaṃ mama /
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 87, 19.1 atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane /
MBh, 5, 89, 9.1 tasmin gāṃ madhuparkaṃ ca upahṛtya janārdane /
MBh, 9, 61, 23.2 ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ //
MBh, 13, 52, 15.1 tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi /
Rāmāyaṇa
Rām, Utt, 33, 7.1 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca /
Rām, Utt, 33, 9.1 sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan /
Liṅgapurāṇa
LiPur, 1, 103, 64.1 madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
Viṣṇusmṛti
ViSmṛ, 65, 12.1 dadhikrāvṇa iti madhuparkam //
Mātṛkābhedatantra
MBhT, 9, 8.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ nivedayet //
Ānandakanda
ĀK, 1, 2, 178.1 madhuparkaṃ divyagandhamakṣatān kusumāni ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 5.3 arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram //