Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 13, 2.1 madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave /
ṚV, 1, 22, 3.1 yā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī /
ṚV, 1, 28, 8.2 indrāya madhumat sutam //
ṚV, 1, 78, 5.1 avocāma rahūgaṇā agnaye madhumad vacaḥ /
ṚV, 1, 90, 7.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
ṚV, 1, 90, 8.1 madhumān no vanaspatir madhumāṁ astu sūryaḥ /
ṚV, 1, 90, 8.1 madhumān no vanaspatir madhumāṁ astu sūryaḥ /
ṚV, 1, 112, 9.1 yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam /
ṚV, 1, 119, 9.1 uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati /
ṚV, 1, 135, 1.3 pra te sutāso madhumanto asthiran madāya kratve asthiran //
ṚV, 1, 142, 2.1 ghṛtavantam upa māsi madhumantaṃ tanūnapāt /
ṚV, 1, 157, 4.1 ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam /
ṚV, 1, 180, 4.1 yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe /
ṚV, 2, 13, 6.1 yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha /
ṚV, 2, 41, 14.1 tīvro vo madhumāṁ ayaṃ śunahotreṣu matsaraḥ /
ṚV, 3, 4, 2.2 semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam //
ṚV, 3, 7, 2.1 divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ /
ṚV, 3, 32, 4.1 ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan /
ṚV, 3, 35, 8.1 imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran /
ṚV, 3, 57, 5.1 yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī /
ṚV, 4, 3, 9.1 ṛtena ṛtaṃ niyatam īḍa ā gor āmā sacā madhumat pakvam agne /
ṚV, 4, 3, 12.1 ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne /
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 4, 45, 3.2 ā vartanim madhunā jinvathas patho dṛtiṃ vahethe madhumantam aśvinā //
ṚV, 4, 45, 4.1 haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ /
ṚV, 4, 45, 5.1 svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā /
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 4, 57, 2.1 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
ṚV, 4, 57, 3.1 madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam /
ṚV, 4, 57, 3.1 madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam /
ṚV, 4, 57, 3.2 kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema //
ṚV, 4, 58, 1.1 samudrād ūrmir madhumāṁ ud ārad upāṃśunā sam amṛtatvam ānaṭ /
ṚV, 4, 58, 10.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante //
ṚV, 4, 58, 11.2 apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim //
ṚV, 5, 63, 1.2 yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ //
ṚV, 5, 63, 4.2 tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate //
ṚV, 5, 69, 2.1 irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre /
ṚV, 6, 44, 14.2 tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai //
ṚV, 6, 47, 1.1 svāduṣ kilāyam madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam /
ṚV, 7, 47, 1.2 taṃ vo vayaṃ śucim aripram adya ghṛtapruṣam madhumantaṃ vanema //
ṚV, 7, 60, 4.1 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ /
ṚV, 7, 69, 3.1 svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ /
ṚV, 7, 90, 1.1 pra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ /
ṚV, 7, 96, 5.1 ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ /
ṚV, 8, 8, 11.2 vatso vām madhumad vaco 'śaṃsīt kāvyaḥ kaviḥ //
ṚV, 8, 9, 4.2 ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ //
ṚV, 8, 17, 6.1 svāduṣ ṭe astu saṃsude madhumān tanve tava /
ṚV, 8, 51, 10.1 turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkam ānṛcuḥ /
ṚV, 8, 57, 4.2 pibataṃ somam madhumantam asme pra dāśvāṃsam avataṃ śacībhiḥ //
ṚV, 8, 87, 2.1 pibataṃ gharmam madhumantam aśvinā barhiḥ sīdataṃ narā /
ṚV, 8, 87, 4.1 pibataṃ somam madhumantam aśvinā barhiḥ sīdataṃ sumat /
ṚV, 9, 61, 9.1 sa no bhagāya vāyave pūṣṇe pavasva madhumān /
ṚV, 9, 63, 3.2 madhumāṁ astu vāyave //
ṚV, 9, 68, 1.1 pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ /
ṚV, 9, 68, 8.2 yo dhārayā madhumāṁ ūrmiṇā diva iyarti vācaṃ rayiṣāᄆ amartyaḥ //
ṚV, 9, 69, 2.2 pavamānaḥ saṃtaniḥ praghnatām iva madhumān drapsaḥ pari vāram arṣati //
ṚV, 9, 77, 1.1 eṣa pra kośe madhumāṁ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ /
ṚV, 9, 80, 5.1 taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ /
ṚV, 9, 85, 6.2 svādur mitrāya varuṇāya vāyave bṛhaspataye madhumāṁ adābhyaḥ //
ṚV, 9, 85, 10.2 apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhor ūrmā madhumantam pavitra ā //
ṚV, 9, 86, 1.2 divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate //
ṚV, 9, 86, 2.2 dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ //
ṚV, 9, 86, 18.2 yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam //
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 87, 4.1 eṣa sya te madhumāṁ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ /
ṚV, 9, 96, 13.1 pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye /
ṚV, 9, 97, 14.1 rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṃśum /
ṚV, 9, 97, 31.1 pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān /
ṚV, 9, 97, 48.2 apsu svādiṣṭho madhumāṁ ṛtāvā devo na yaḥ savitā satyamanmā //
ṚV, 9, 106, 7.2 ā kalaśam madhumān soma naḥ sadaḥ //
ṚV, 9, 110, 11.1 eṣa punāno madhumāṁ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ /
ṚV, 10, 24, 1.1 indra somam imam piba madhumantaṃ camū sutam /
ṚV, 10, 24, 6.1 madhuman me parāyaṇam madhumat punar āyanam /
ṚV, 10, 24, 6.1 madhuman me parāyaṇam madhumat punar āyanam /
ṚV, 10, 24, 6.2 tā no devā devatayā yuvam madhumatas kṛtam //
ṚV, 10, 30, 3.2 sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota //
ṚV, 10, 30, 4.2 apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāya //
ṚV, 10, 30, 7.2 tasmā indrāya madhumantam ūrmiṃ devamādanam pra hiṇotanāpaḥ //
ṚV, 10, 30, 8.1 prāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ /
ṚV, 10, 63, 3.1 yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ /
ṚV, 10, 64, 9.2 devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata //
ṚV, 10, 96, 13.2 mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva //
ṚV, 10, 98, 3.2 yayā vṛṣṭiṃ śantanave vanāva divo drapso madhumāṁ ā viveśa //
ṚV, 10, 98, 4.1 ā no drapsā madhumanto viśantv indra dehy adhirathaṃ sahasram /