Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Mahācīnatantra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 10.6 oṃ madhusūdanaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
Mahābhārata
MBh, 1, 16, 7.3 līlayā [... au6 Zeichenjh] madhusūdanaḥ /
MBh, 1, 191, 18.2 vītīkṛtam ameyātmā prāhiṇon madhusūdanaḥ //
MBh, 1, 210, 2.42 tata utthāya śayanāt prasthito madhusūdanaḥ //
MBh, 1, 210, 3.2 tīrthānyanucarantaṃ ca śuśrāva madhusūdanaḥ /
MBh, 1, 212, 1.214 evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ /
MBh, 1, 212, 1.457 mām eva hi sadākārṣīn mantriṇaṃ madhusūdanaḥ /
MBh, 1, 213, 22.4 pūrvaṃ satkṛtya rājānam āhukaṃ madhusūdanaḥ /
MBh, 1, 213, 43.3 śibikānāṃ sahasraṃ ca pradadau madhusūdanaḥ /
MBh, 1, 214, 15.1 suhṛjjanavṛtāstatra vihṛtya madhusūdana /
MBh, 1, 214, 17.25 khāṇḍavasya vināśaṃ taṃ dadarśa madhusūdanaḥ //
MBh, 1, 216, 22.1 abravīt pāvakaścainam etena madhusūdana /
MBh, 1, 219, 35.2 vipradravantaṃ sahasā dadarśa madhusūdanaḥ //
MBh, 2, 2, 19.2 tatastaiḥ saṃvidaṃ kṛtvā yathāvanmadhusūdanaḥ /
MBh, 2, 20, 34.1 nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ /
MBh, 2, 22, 30.1 bandhanād vipramuktāśca rājāno madhusūdanam /
MBh, 2, 34, 10.1 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ /
MBh, 2, 34, 11.1 atha vāpyarcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ /
MBh, 2, 34, 21.2 arājño rājavat pūjā tathā te madhusūdana //
MBh, 2, 42, 19.2 anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana //
MBh, 2, 42, 21.1 tathā bruvata evāsya bhagavānmadhusūdanaḥ /
MBh, 2, 42, 47.1 tam uvācaivam uktastu dharmarāṇ madhusūdanam /
MBh, 3, 13, 12.1 ūrdhvabāhur viśālāyāṃ badaryāṃ madhusūdana /
MBh, 3, 13, 32.1 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana /
MBh, 3, 13, 34.1 yugānte sarvabhūtāni saṃkṣipya madhusūdana /
MBh, 3, 13, 44.1 viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana /
MBh, 3, 13, 52.1 sā te 'haṃ duḥkham ākhyāsye praṇayānmadhusūdana /
MBh, 3, 13, 56.1 dāsībhāvena bhoktuṃ mām īṣus te madhusūdana /
MBh, 3, 13, 69.2 anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana //
MBh, 3, 13, 71.2 adhīyānān purā bālān vratasthān madhusūdana //
MBh, 3, 13, 103.1 evaṃ suyuddhe pārthena jitāhaṃ madhusūdana /
MBh, 3, 13, 108.2 pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana //
MBh, 3, 13, 112.1 naiva me patayaḥ santi na putrā madhusūdana /
MBh, 3, 23, 42.3 āmantrya prayayau dhīmān pāṇḍavān madhusūdanaḥ //
MBh, 3, 48, 12.1 śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ /
MBh, 3, 48, 15.1 samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ /
MBh, 3, 80, 55.1 yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ /
MBh, 3, 86, 21.1 puṇyā dvāravatī tatra yatrāste madhusūdanaḥ /
MBh, 3, 86, 24.2 āste harir acintyātmā tatraiva madhusūdanaḥ //
MBh, 3, 88, 27.1 ādidevo mahāyogī yatrāste madhusūdanaḥ /
MBh, 3, 100, 18.1 tato devāḥ sametās te tadocur madhusūdanam /
MBh, 3, 100, 23.2 asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana //
MBh, 3, 192, 13.1 ūrū te parvatā deva khaṃ nābhir madhusūdana /
MBh, 3, 194, 19.2 pratyabrūtāṃ mahārāja sahitau madhusūdanam //
MBh, 3, 194, 28.5 avakāśaṃ pṛthivyāṃ vā divi vā madhusūdanaḥ //
MBh, 3, 194, 29.2 madhukaiṭabhayo rājañ śirasī madhusūdanaḥ /
MBh, 3, 224, 2.1 tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ /
MBh, 4, 2, 20.25 girīṇāṃ pravaro merur devānāṃ madhusūdanaḥ /
MBh, 5, 7, 8.3 tadāgamanajaṃ hetuṃ papraccha madhusūdanaḥ //
MBh, 5, 7, 11.1 ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana /
MBh, 5, 54, 2.1 vanaṃ pravrājitān pārthān yad āyānmadhusūdanaḥ /
MBh, 5, 56, 30.1 yeṣāṃ yudhiṣṭhiro netā goptā ca madhusūdanaḥ /
MBh, 5, 67, 3.1 vidyayā tāta jānāmi triyugaṃ madhusūdanam /
MBh, 5, 67, 4.3 yayā tvam abhijānāsi triyugaṃ madhusūdanam //
MBh, 5, 68, 4.2 sarvatattvalayāccaiva madhuhā madhusūdanaḥ //
MBh, 5, 70, 14.1 kāśibhiścedipāñcālair matsyaiśca madhusūdana /
MBh, 5, 70, 40.1 tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana /
MBh, 5, 70, 66.1 athavā mūlaghātena dviṣatāṃ madhusūdana /
MBh, 5, 70, 77.1 īdṛśe hyarthakṛcchre 'smin kam anyaṃ madhusūdana /
MBh, 5, 72, 1.2 yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana /
MBh, 5, 72, 10.1 duryodhanasya krodhena bhāratā madhusūdana /
MBh, 5, 72, 11.1 aṣṭādaśeme rājānaḥ prakhyātā madhusūdana /
MBh, 5, 74, 18.1 kiṃtu sauhṛdam evaitat kṛpayā madhusūdana /
MBh, 5, 76, 13.1 yaccāpyapaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana /
MBh, 5, 80, 4.1 viditaṃ te mahābāho dharmajña madhusūdana /
MBh, 5, 80, 12.2 tasmāt teṣu na kartavyā kṛpā te madhusūdana //
MBh, 5, 80, 38.1 pañca caiva mahāvīryāḥ putrā me madhusūdana /
MBh, 5, 81, 25.2 sārasāḥ śatapatrāśca haṃsāśca madhusūdanam //
MBh, 5, 81, 48.2 agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana //
MBh, 5, 81, 63.1 tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ /
MBh, 5, 81, 65.1 tam abravījjāmadagnya upetya madhusūdanam /
MBh, 5, 82, 3.2 kathaṃ prayāto dāśārho mahātmā madhusūdanaḥ /
MBh, 5, 82, 23.1 abhyatītya tu tat sarvam uvāca madhusūdanaḥ /
MBh, 5, 83, 1.2 tathā dūtaiḥ samājñāya āyāntaṃ madhusūdanam /
MBh, 5, 83, 5.2 sa no mānyaśca pūjyaśca sarvathā madhusūdanaḥ //
MBh, 5, 84, 17.1 sastrīpuruṣabālaṃ hi nagaraṃ madhusūdanam /
MBh, 5, 87, 16.1 teṣu dharmānupūrvīṃ tāṃ prayujya madhusūdanaḥ /
MBh, 5, 87, 24.2 kuśalaṃ pāṇḍuputrāṇām apṛcchanmadhusūdanam //
MBh, 5, 88, 16.2 strīṇāṃ gītaninādaiśca madhurair madhusūdana //
MBh, 5, 88, 24.1 kīcakasya ca sajñāter yo hantā madhusūdana /
MBh, 5, 88, 31.1 ādhirājyaṃ mahad dīptaṃ prathitaṃ madhusūdana /
MBh, 5, 88, 36.1 sadaiva sahadevasya bhrātaro madhusūdana /
MBh, 5, 88, 87.1 yasyā mama saputrāyāstvaṃ nātho madhusūdana /
MBh, 5, 88, 100.1 yad yat teṣāṃ mahābāho pathyaṃ syānmadhusūdana /
MBh, 5, 89, 6.2 udatiṣṭhat sahāmātyaḥ pūjayanmadhusūdanam //
MBh, 5, 89, 20.1 kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana /
MBh, 5, 89, 21.1 na ca tat kāraṇaṃ vidmo yasminno madhusūdana /
MBh, 5, 89, 36.1 te 'bhigamyābruvaṃstatra kuravo madhusūdanam /
MBh, 5, 89, 37.1 tān uvāca mahātejāḥ kauravānmadhusūdanaḥ /
MBh, 5, 89, 40.1 tais tarpayitvā prathamaṃ brāhmaṇānmadhusūdanaḥ /
MBh, 5, 90, 6.1 senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana /
MBh, 5, 90, 12.1 yatra sūktaṃ duruktaṃ ca samaṃ syānmadhusūdana /
MBh, 5, 125, 3.1 bhaktivādena pārthānām akasmānmadhusūdana /
MBh, 5, 125, 7.1 priyābhyupagate dyūte pāṇḍavā madhusūdana /
MBh, 5, 125, 8.2 tebhya evābhyanujñātaṃ tat tadā madhusūdana //
MBh, 5, 125, 14.1 na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana /
MBh, 5, 129, 17.2 ṛṣibhistair anujñāto niryayau madhusūdanaḥ //
MBh, 5, 138, 1.3 upāropya rathe karṇaṃ niryāto madhusūdanaḥ //
MBh, 5, 138, 5.1 hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ /
MBh, 5, 139, 5.2 rādhāyāścaiva māṃ prādāt sauhārdānmadhusūdana //
MBh, 5, 139, 19.1 asaṃśayaṃ hitārthāya brūyāstvaṃ madhusūdana /
MBh, 5, 139, 22.1 prāpya cāpi mahad rājyaṃ tad ahaṃ madhusūdana /
MBh, 5, 139, 35.1 śaṅkhaśabdāḥ samurajā bheryaśca madhusūdana /
MBh, 5, 139, 52.2 vṛthāmṛtyuṃ na kurvīraṃstvatkṛte madhusūdana //
MBh, 5, 141, 5.1 svapnā hi bahavo ghorā dṛśyante madhusūdana /
MBh, 5, 141, 8.1 kṛtvā cāṅgārako vakraṃ jyeṣṭhāyāṃ madhusūdana /
MBh, 5, 141, 14.1 dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana /
MBh, 5, 141, 24.1 brāhmaṇān prathamaṃ dveṣṭi gurūṃśca madhusūdana /
MBh, 5, 141, 25.2 āmapātrapratīkāśā paścimā madhusūdana //
MBh, 5, 154, 27.2 saṃbandhiṣu samāṃ vṛttiṃ vartasva madhusūdana //
MBh, 5, 154, 29.1 tacca me nākarod vākyaṃ tvadarthe madhusūdanaḥ /
MBh, 5, 154, 34.2 tīrthayātrāṃ yayau rāmo nivartya madhusūdanam //
MBh, 6, BhaGī 1, 35.1 etānna hantumicchāmi ghnato 'pi madhusūdana /
MBh, 6, BhaGī 2, 1.3 viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ //
MBh, 6, BhaGī 2, 4.2 kathaṃ bhīṣmamahaṃ saṃkhye droṇaṃ ca madhusūdana /
MBh, 6, BhaGī 6, 33.2 yo 'yaṃ yogastvayā proktaḥ sāmyena madhusūdana /
MBh, 6, BhaGī 8, 2.1 adhiyajñaḥ kathaṃ ko 'tra dehe 'sminmadhusūdana /
MBh, 6, 48, 50.1 bhīṣmacāpacyutair bāṇair nirviddho madhusūdanaḥ /
MBh, 6, 63, 13.2 madhusūdanam ityāhur ṛṣayaśca janārdanam /
MBh, 6, 64, 9.2 sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana //
MBh, 6, 92, 4.1 avadhyā bahavo vīrāḥ saṃgrāme madhusūdana /
MBh, 6, 92, 8.1 idānīṃ ca vijānāmi sukṛtaṃ madhusūdana /
MBh, 6, 92, 10.2 yuddhaṃ mamaibhirucitaṃ jñātibhir madhusūdana //
MBh, 6, 103, 22.2 parikliṣṭā tathā kṛṣṇā matkṛte madhusūdana //
MBh, 6, 103, 45.3 bhavatā sahitāḥ sarve pṛcchāmo madhusūdana //
MBh, 6, 113, 31.1 tathā ca taṃ parākrāntam ālokya madhusūdanaḥ /
MBh, 7, 26, 3.1 yathā prāgjyotiṣo rājā gajena madhusūdana /
MBh, 7, 53, 32.1 astram astreṇa sarveṣām eteṣāṃ madhusūdana /
MBh, 7, 53, 36.2 trātāraḥ sindhurājasya bhavanti madhusūdana //
MBh, 7, 59, 1.2 sukhena rajanī vyuṣṭā kaccit te madhusūdana /
MBh, 7, 59, 7.1 tato yudhiṣṭhirasteṣāṃ śṛṇvatāṃ madhusūdanam /
MBh, 7, 59, 10.2 sukham āyattam atyarthaṃ yātrā ca madhusūdana //
MBh, 7, 61, 40.3 yamau ca puruṣavyāghrau mantrī ca madhusūdanaḥ //
MBh, 7, 74, 28.1 anuvindastu gadayā lalāṭe madhusūdanam /
MBh, 7, 78, 15.2 na tvevaṃ veda vai kaścid yathā tvaṃ madhusūdana //
MBh, 7, 123, 29.2 vardhanīyāstava vayaṃ preṣyāśca madhusūdana //
MBh, 7, 124, 5.2 sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana //
MBh, 7, 148, 27.1 droṇasāyakanunnānāṃ bhagnānāṃ madhusūdana /
MBh, 7, 148, 30.2 aham enaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana //
MBh, 7, 155, 6.1 atiharṣo 'yam asthāne tavādya madhusūdana /
MBh, 7, 155, 9.2 dhairyasya vaikṛtaṃ brūhi tvam adya madhusūdana //
MBh, 7, 165, 108.1 tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ /
MBh, 8, 50, 48.1 tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ /
MBh, 8, 52, 19.3 tam adya karṇaṃ rādheyaṃ hantāsmi madhusūdana //
MBh, 8, 58, 25.1 apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ /
MBh, 8, 63, 82.1 adya tā madhurā vācaḥ śrotāsi madhusūdana /
MBh, 8, 66, 22.1 sa evam ukto madhusūdanena gāṇḍīvadhanvā ripuṣūgradhanvā /
MBh, 9, 32, 15.2 madhusūdana mā kārṣīr viṣādaṃ yadunandana /
MBh, 9, 34, 5.3 preṣito dhṛtarāṣṭrasya samīpaṃ madhusūdanaḥ /
MBh, 9, 34, 11.1 teṣām api mahābāho sāhāyyaṃ madhusūdana /
MBh, 9, 34, 14.1 rauhiṇeye gate śūre puṣyeṇa madhusūdanaḥ /
MBh, 9, 48, 19.1 dvaipāyanaḥ śukaścaiva kṛṣṇaśca madhusūdanaḥ /
MBh, 9, 60, 17.2 bruvataḥ sadṛśaṃ tatra provāca madhusūdanaḥ //
MBh, 11, 12, 1.3 kṛtaśaucaṃ punaścainaṃ provāca madhusūdanaḥ //
MBh, 11, 16, 26.1 pāñcālānāṃ kurūṇāṃ ca vināśaṃ madhusūdana /
MBh, 11, 16, 29.1 avadhyakalpānnihatān dṛṣṭvāhaṃ madhusūdana /
MBh, 11, 16, 54.1 pāṇibhiścāparā ghnanti śirāṃsi madhusūdana /
MBh, 11, 19, 2.1 gajamadhyagataḥ śete vikarṇo madhusūdana /
MBh, 11, 19, 11.1 citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana /
MBh, 11, 22, 2.1 taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana /
MBh, 11, 23, 34.1 droṇaṃ drupadaputreṇa nihataṃ madhusūdana /
MBh, 11, 24, 28.2 virodhayed ṛjuprajñān anṛjur madhusūdana //
MBh, 11, 25, 6.1 śayānam abhitaḥ śūraṃ kāliṅgaṃ madhusūdana /
MBh, 11, 25, 19.1 droṇāstram abhihatyaiṣa vimarde madhusūdana /
MBh, 11, 25, 24.2 nājahāt pṛṣṭhato vīram adyāpi madhusūdana //
MBh, 11, 25, 38.1 icchatopekṣito nāśaḥ kurūṇāṃ madhusūdana /
MBh, 11, 25, 41.1 tvam apyupasthite varṣe ṣaṭtriṃśe madhusūdana /
MBh, 12, 1, 16.1 kiṃ nu vakṣyati vārṣṇeyī vadhūr me madhusūdanam /
MBh, 12, 46, 31.1 śrutvaitad dharmarājasya vacanaṃ madhusūdanaḥ /
MBh, 12, 47, 8.1 svareṇa puṣṭanādena tuṣṭāva madhusūdanam /
MBh, 12, 52, 6.1 śarābhighātād vyathitaṃ mano me madhusūdana /
MBh, 12, 52, 11.2 kevalaṃ tava vīryeṇa tiṣṭhāmi madhusūdana //
MBh, 12, 53, 1.2 tataḥ praviśya bhavanaṃ prasupto madhusūdanaḥ /
MBh, 12, 54, 13.1 pravyāhāraya durdharṣa tvam agre madhusūdana /
MBh, 12, 200, 16.2 madhusūdanam ityāhur vṛṣabhaṃ sarvasātvatām //
MBh, 12, 200, 29.1 ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ /
MBh, 12, 328, 1.2 astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam /
MBh, 12, 329, 1.3 eṣa me saṃśayo jātas taṃ chinddhi madhusūdana //
MBh, 12, 335, 64.2 brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ //
MBh, 12, 336, 68.1 jāyamānaṃ hi puruṣaṃ yaṃ paśyenmadhusūdanaḥ /
MBh, 12, 337, 35.1 evaṃ sa cintayitvā tu bhagavānmadhusūdanaḥ /
MBh, 13, 34, 27.1 icchan bhūtiṃ ca kīrtiṃ ca lokāṃśca madhusūdana /
MBh, 13, 34, 28.1 ityetad vacanaṃ śrutvā medinyā madhusūdanaḥ /
MBh, 13, 69, 18.3 saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana //
MBh, 13, 100, 6.3 tena hy ṛṣigaṇāḥ prītā bhavanti madhusūdana //
MBh, 13, 100, 7.2 kuryāt tathaiva devā vai prīyante madhusūdana //
MBh, 13, 126, 28.1 etanno vismayakaraṃ praśaṃsa madhusūdana /
MBh, 13, 126, 46.2 vāgbhir ṛgbhūṣitārthābhiḥ stuvanto madhusūdanam //
MBh, 13, 127, 22.1 kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana /
MBh, 13, 135, 21.2 hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ //
MBh, 13, 144, 1.2 brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana /
MBh, 13, 144, 3.2 kiṃ phalaṃ brāhmaṇeṣvasti pūjāyāṃ madhusūdana /
MBh, 13, 144, 38.1 yāvad etat praliptaṃ te gātreṣu madhusūdana /
MBh, 13, 145, 1.2 durvāsasaḥ prasādāt te yat tadā madhusūdana /
MBh, 14, 16, 17.1 tat te 'haṃ sampravakṣyāmi yathāvanmadhusūdana /
MBh, 14, 19, 36.1 ityuktaḥ sa mayā śiṣyo medhāvī madhusūdana /
MBh, 14, 51, 7.1 nāthavantaśca bhavatā pāṇḍavā madhusūdana /
MBh, 14, 51, 9.1 tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana /
MBh, 14, 51, 23.2 acirāccaiva dṛṣṭā tvaṃ mātulaṃ madhusūdana /
MBh, 14, 51, 42.2 puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana /
MBh, 14, 52, 9.1 sa pṛṣṭaḥ kuśalaṃ tena sampūjya madhusūdanam /
MBh, 14, 52, 21.2 tasmānmanyuparītastvāṃ śapsyāmi madhusūdana //
MBh, 14, 65, 26.1 tāstvāṃ vayaṃ praṇamyeha yācāmo madhusūdana /
MBh, 14, 67, 9.1 ayam āyāti te bhadre śvaśuro madhusūdanaḥ /
MBh, 14, 67, 21.1 capalākṣaḥ kilātīva priyaste madhusūdana /
MBh, 14, 88, 7.1 yudhiṣṭhirasamīpe tu kathānte madhusūdanaḥ /
MBh, 15, 13, 2.1 bhīṣme svargam anuprāpte gate ca madhusūdane /
MBh, 16, 2, 13.1 athābravīt tadā vṛṣṇīñśrutvaivaṃ madhusūdanaḥ /
MBh, 16, 4, 22.2 tāṃ kathāṃ smārayāmāsa sātyakir madhusūdanam //
MBh, 16, 4, 42.2 musalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ //
MBh, 16, 7, 11.2 so 'bhyupekṣitavān etam anayaṃ madhusūdanaḥ //
Rāmāyaṇa
Rām, Ay, 6, 7.1 tuṣṭāva praṇataś caiva śirasā madhusūdanam /
Rām, Yu, 105, 15.2 prabhavaścāpyayaśca tvam upendro madhusūdanaḥ //
Rām, Utt, 6, 15.1 sa tvam asmatpriyārthaṃ tu jahi tānmadhusūdana /
Rām, Utt, 7, 22.1 rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 103.1 māsamātre gate 'paśyat svapnānte madhusūdanam /
Harivaṃśa
HV, 29, 9.1 tatas tvaritam āgamya dvārakāṃ madhusūdanaḥ /
Kūrmapurāṇa
KūPur, 1, 13, 20.2 apālayat svakaṃ rājyaṃ nyāyena madhusūdane //
KūPur, 1, 24, 49.1 sa tena munivaryeṇa vyāhṛto madhusūdanaḥ /
KūPur, 1, 25, 31.2 vacobhiramṛtāsvādairmānito madhusūdanaḥ //
KūPur, 2, 18, 90.1 brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam /
KūPur, 2, 31, 79.2 jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 31.2 niṣiktena svayaṃ devaḥ kṣīreṇa madhusūdanaḥ //
LiPur, 1, 36, 37.2 ārādhito'si deveśa kṣupeṇa madhusūdana //
LiPur, 1, 97, 6.1 jalandhareśayostena nirjito madhusūdanaḥ /
LiPur, 2, 5, 74.1 tathetyuktvā sa govindaḥ prahasya madhusūdanaḥ /
LiPur, 2, 6, 84.3 jyeṣṭhāmalakṣmīṃ deveśo mādhavo madhusūdanaḥ //
Matsyapurāṇa
MPur, 2, 1.2 evamukto manustena papraccha madhusūdanam /
MPur, 2, 2.1 sattvāni ca kathaṃ nātha rakṣiṣye madhusūdana /
MPur, 7, 15.2 śuklapuṣpākṣatatilair arcayenmadhusūdanam //
MPur, 9, 1.3 pūrveṣāṃ caritaṃ brūhi manūnāṃ madhusūdana //
MPur, 16, 3.1 kasmindattaṃ kathaṃ yāti śrāddhaṃ tu madhusūdana /
MPur, 54, 14.1 haste tu hastā madhusūdanāya namo'bhipūjyā iti kaiṭabhāreḥ /
MPur, 57, 7.1 kṛtajapyaḥ svabhavanamāgatya madhusūdanam /
MPur, 66, 1.2 madhurā bhāratī kena vratena madhusūdana /
MPur, 71, 3.2 śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ /
MPur, 71, 9.2 śayyā mamāpy aśūnyāstu tathaiva madhusūdana //
MPur, 119, 39.2 nāmnāṃ sahasreṇa tadā tuṣṭāva madhusūdanam //
MPur, 119, 41.2 tapaścakāra tatraiva pūjayanmadhusūdanam //
MPur, 120, 38.3 varaṃ vitaratādyaiva prasādaṃ madhusūdanāt //
MPur, 141, 2.2 etadeva tu papraccha manuḥ sa madhusūdanam /
MPur, 154, 25.2 alaṃ nīlotpalābhena cakreṇa madhusūdana //
MPur, 167, 41.3 tathaiva bhagavānbhūyo babhāṣe madhusūdanaḥ //
MPur, 170, 6.2 kampayantāviva hariṃ śayānaṃ madhusūdanam //
Viṣṇupurāṇa
ViPur, 1, 7, 36.2 sargasthitivināśāṃś ca bhagavān madhusūdanaḥ /
ViPur, 1, 8, 20.1 patnīśālā mune lakṣmīḥ prāgvaṃśo madhusūdanaḥ /
ViPur, 1, 8, 25.2 lakṣmīsvarūpam indrāṇī devendro madhusūdanaḥ //
ViPur, 1, 15, 150.2 avāpa saṃkṣayaṃ sadyaś cittasthe madhusūdane //
ViPur, 1, 19, 18.2 maitreya so 'pi prahlādaḥ sasmāra madhusūdanam //
ViPur, 1, 22, 76.2 tat sarvaṃ sarvabhūteśe maitreya madhusūdane //
ViPur, 3, 7, 14.3 parihara madhusūdanaprapannān prabhurahamanyanṛṇāṃ na vaiṣṇavānām //
ViPur, 5, 5, 21.1 tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ /
ViPur, 5, 6, 1.2 kadācicchakaṭasyādhaḥ śayāno madhusūdanaḥ /
ViPur, 5, 7, 5.2 vilokya cintayāmāsa bhagavānmadhusūdanaḥ //
ViPur, 5, 7, 47.2 vilokya śaraṇaṃ jagmustatpatnyo madhusūdanam //
ViPur, 5, 12, 5.1 avaruhya sa nāgendrādekānte madhusūdanam /
ViPur, 5, 12, 18.2 sa rakṣaṇīyo bhavatā yathātmā madhusūdana //
ViPur, 5, 13, 17.2 ājagmustvaritā gopyo yatrāste madhusūdanaḥ //
ViPur, 5, 13, 53.2 gopī gītastutivyājanipuṇā madhusūdanam //
ViPur, 5, 13, 57.1 sa tathā saha gopībhī rarāma madhusūdanaḥ /
ViPur, 5, 13, 59.1 so 'pi kaiśorakavayo mānayanmadhusūdanaḥ /
ViPur, 5, 14, 11.1 āsannaṃ caiva jagrāha grāhavanmadhusūdanaḥ /
ViPur, 5, 16, 21.1 svakarmāṇyavatāre te kṛtāni madhusūdana /
ViPur, 5, 19, 8.1 tatkim etena mathurāṃ prayāmo madhusūdana /
ViPur, 5, 20, 62.1 cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ /
ViPur, 5, 20, 73.1 evamājñāpayānaṃ tu prahasya madhusūdanaḥ /
ViPur, 5, 20, 76.1 mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ /
ViPur, 5, 21, 9.1 ugrasenaṃ tato bandhānmumoca madhusūdanaḥ /
ViPur, 5, 23, 23.1 evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam /
ViPur, 5, 26, 11.2 rākṣasena vivāhena samprāptāṃ madhusūdanaḥ //
ViPur, 5, 28, 27.1 balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ /
ViPur, 5, 29, 3.2 praśamaṃ sarvaduḥkhāni nītāni madhusūdana //
ViPur, 5, 30, 56.2 cicheda līlayaiveśo jagatāṃ madhusūdanaḥ //
ViPur, 5, 30, 63.1 tataḥ śarasahasreṇa devendramadhusūdanau /
ViPur, 5, 31, 16.2 tāvanti cakre rūpāṇi bhagavānmadhusūdanaḥ //
ViPur, 5, 31, 17.1 ekaikaśyena tāḥ kanyā menire madhusūdanaḥ /
ViPur, 5, 33, 18.2 ātmanyeva layaṃ ninye bhagavānmadhusūdanaḥ //
ViPur, 5, 33, 39.1 chinne bāhuvane tattu karasthaṃ madhusūdanaḥ /
ViPur, 5, 34, 34.2 yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam //
ViPur, 5, 37, 14.1 vijñātaparamārtho 'pi bhagavānmadhusūdanaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 13.2 yathāsthānaṃ vibhajyāpas tadgatā madhusūdanaḥ //
ViSmṛ, 1, 40.2 śeṣaparyaṅkagaṃ tasmin dadarśa madhusūdanam //
ViSmṛ, 1, 44.1 taṃ dṛṣṭvā puṇḍarīkākṣaṃ vavande madhusūdanam /
ViSmṛ, 99, 7.2 sadā sthitāhaṃ madhusūdanasya devasya pārśve tapanīyavarṇe //
ViSmṛ, 99, 22.2 dharmavyapekṣāsu dayānvitāsu sthitā sadāhaṃ madhusūdane ca //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 27.1 athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ /
BhāgPur, 3, 24, 6.1 tasyāṃ bahutithe kāle bhagavān madhusūdanaḥ /
BhāgPur, 10, 3, 29.1 janma te mayyasau pāpo mā vidyānmadhusūdana /
BhāgPur, 11, 17, 6.1 kartrāvitrā pravaktrā ca bhavatā madhusūdana /
Bhāratamañjarī
BhāMañj, 5, 280.1 iti bruvāṇaṃ rājānamavadanmadhusūdanaḥ /
BhāMañj, 6, 37.1 taṃ dṛṣṭvā śokavivaśaṃ jagāda madhusūdanaḥ /
BhāMañj, 6, 85.1 niśamya tatpunaḥ pārthaḥ papraccha madhusūdanam /
BhāMañj, 6, 133.1 ityuktavati kaunteye jagāda madhusūdanaḥ /
BhāMañj, 6, 218.1 iti bruvāṇaṃ rājānamuvāca madhusūdanaḥ /
BhāMañj, 10, 99.1 athāvaropya prathamaṃ phalguṇaṃ madhusūdanaḥ /
BhāMañj, 14, 124.2 sahito vṛṣṇibhiḥ sarvairāyayau madhusūdanaḥ //
BhāMañj, 16, 24.2 athāpaśyanmukhāttasya niḥsṛtaṃ madhusūdanaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 33.2 mahāśānto mahābhāgo madhusūdana eva ca //
GarPur, 1, 50, 63.2 brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam //
GarPur, 1, 81, 15.2 lohadaṇḍe mahāviṣṇurmandāre madhusūdanaḥ //
GarPur, 1, 87, 8.2 jaghāna hastirūpeṇa bhagavānmadhusūdanaḥ //
GarPur, 1, 131, 11.1 vāsudevaṃ hṛṣīkeśaṃ mādhavaṃ madhusūdanam /
Gītagovinda
GītGov, 1, 30.1 padmāpayodharataṭīparirambhalagnakāśmīramudritam uraḥ madhusūdanasya /
GītGov, 1, 47.2 dhyāyati mugdhavadhūḥ adhikam madhusūdanavadanasarojam /
GītGov, 2, 31.2 niḥsahanipatitatanulatayā madhusūdanam uditamanojam //
GītGov, 7, 15.2 smarati madhusūdanaḥ mām api na cetasā //
Mahācīnatantra
Mahācīnatantra, 7, 6.2 nānyo 'sti tasmād asmākam tataḥ śrīmadhusūdanāt //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 58.1 cakreṇa veṣṭayāmāsa taṃ vahniṃ madhusūdanaḥ /
GokPurS, 10, 51.2 śivaḥ pratyakṣatāṃ prāpta uvāca madhusūdanam //
Haribhaktivilāsa
HBhVil, 3, 35.2 śayanād utthito yas tu kīrtayen madhusūdanam /
HBhVil, 3, 202.1 madhusūdanam ekaṃ ca mārjane'nyaṃ trivikramam //
HBhVil, 4, 171.1 viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam /
HBhVil, 5, 99.2 govindaś ca tathā viṣṇur madhusūdana eva ca //
HBhVil, 5, 268.3 madhusūdananāmāyaṃ bhedaḥ saṅkarṣaṇasya ca //
HBhVil, 5, 281.2 cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ //
HBhVil, 5, 428.2 yataḥ saṃnihitas tatra bhagavān madhusūdanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 37.1 tau ca daityau mahāvīryau dṛṣṭavānmadhusūdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 51.2 nāradastiṣṭhate dvāri uttiṣṭha madhusūdana //
SkPur (Rkh), Revākhaṇḍa, 67, 58.2 namaskṛtya jagannāthaṃ devaṃ ca madhusūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 107.1 dattātreyasvarūpeṇa bhagavānmadhusūdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 68.2 rukmiṇyā vidhivatpāṇiṃ jagrāha madhusūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 3.1 tatra tīrthe tu yaḥ snātvā vīkṣate madhusūdanam /