Occurrences

Āśvalāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Yogaratnākara

Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 6.1 śvetaṃ madhurāsvādaṃ sikatottaraṃ brāhmaṇasya //
Arthaśāstra
ArthaŚ, 2, 13, 61.1 abhinītaṃ prabhāyuktaṃ saṃsthānamadhuraṃ samam /
Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Buddhacarita
BCar, 2, 31.1 vāgbhiḥ kalābhir lalitaiśca hāvairmadaiḥ sakhelairmadhuraiśca hāsaiḥ /
BCar, 4, 37.1 madhuraṃ gītamanvarthaṃ kācitsābhinayaṃ jagau /
BCar, 4, 40.2 kāścit sākṣepamadhurair jagṛhur vacanāṅkuśaiḥ //
BCar, 5, 74.2 madhurākṣarayā girā śaśāsa dhvajinīmadhyamiva praveṣṭukāmaḥ //
Carakasaṃhitā
Ca, Sū., 1, 61.1 guruśītamṛdusnigdhamadhurasthirapicchilāḥ /
Ca, Sū., 1, 100.2 ājaṃ kaṣāyamadhuraṃ pathyaṃ doṣānnihanti ca //
Ca, Sū., 1, 101.1 gavyaṃ samadhuraṃ kiṃciddoṣaghnaṃ krimikuṣṭhanut /
Ca, Sū., 1, 107.1 prāyaśo madhuraṃ snigdhaṃ śītaṃ stanyaṃ payo matam /
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 6, 23.2 gurvamlasnigdhamadhuraṃ divāsvapnaṃ ca varjayet //
Ca, Sū., 6, 42.1 tatrānnapānaṃ madhuraṃ laghu śītaṃ satiktakam /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 14, 15.2 so 'tisvinnasya kartavyo madhuraḥ snigdhaśītalaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 21, 4.3 tadatisthaulyam atisaṃpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād bījasvabhāvāccopajāyate /
Ca, Sū., 21, 31.2 bastayaḥ snigdhamadhurāstailābhyaṅgaśca sarvadā //
Ca, Sū., 22, 28.1 snānamutsādanaṃ svapno madhurāḥ snehabastayaḥ /
Ca, Sū., 23, 3.1 saṃtarpayati yaḥ snigdhairmadhurairgurupicchilaiḥ /
Ca, Sū., 26, 8.7 sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
Ca, Sū., 26, 8.8 aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ /
Ca, Sū., 26, 9.1 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
Ca, Sū., 26, 16.2 madhurasya tathāmlasya lavaṇasya kaṭos tathā //
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 45.1 śītaṃ vīryeṇa yad dravyaṃ madhuraṃ rasapākayoḥ /
Ca, Sū., 26, 48.1 madhuraṃ kiṃciduṣṇaṃ syāt kaṣāyaṃ tiktameva ca /
Ca, Sū., 26, 54.1 madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṃ madhuraḥ paraḥ /
Ca, Sū., 26, 58.2 amlo'mlaṃ pacyate svādurmadhuraṃ lavaṇastathā //
Ca, Sū., 26, 59.1 madhuro lavaṇāmlau ca snigdhabhāvāt trayo rasāḥ /
Ca, Sū., 26, 61.2 madhuraḥ sṛṣṭaviṇmūtro vipākaḥ kaphaśukralaḥ //
Ca, Sū., 26, 62.2 teṣāṃ guruḥ syānmadhuraḥ kaṭukāmlāv ato 'nyathā //
Ca, Sū., 26, 74.2 mukhastho madhuraścāsyaṃ vyāpnuvaṃllimpatīva ca //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 10.1 śītā rase vipāke ca madhurāścālpamārutāḥ /
Ca, Sū., 27, 15.1 madhuraścāmlapākaśca vrīhiḥ pittakaro guruḥ /
Ca, Sū., 27, 16.1 sakoradūṣaḥ śyāmākaḥ kaṣāyamadhuro laghuḥ /
Ca, Sū., 27, 20.1 rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā /
Ca, Sū., 27, 22.1 nāndīmukhī madhūlī ca madhurasnigdhaśītale /
Ca, Sū., 27, 23.1 kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭur laghuḥ /
Ca, Sū., 27, 24.1 vṛṣyaḥ paraṃ vātaharaḥ snigdhoṣṇo madhuro guruḥ /
Ca, Sū., 27, 27.1 madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ /
Ca, Sū., 27, 27.1 madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ /
Ca, Sū., 27, 28.2 laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ //
Ca, Sū., 27, 30.1 snigdhoṣṇo madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ /
Ca, Sū., 27, 31.1 madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ /
Ca, Sū., 27, 57.1 gurūṣṇasnigdhamadhurā balopacayavardhanāḥ /
Ca, Sū., 27, 60.1 laghavaḥ śītamadhurāḥ sakaṣāyā hitā nṛṇām /
Ca, Sū., 27, 62.2 māṃsaṃ madhuraśītatvād guru bṛṃhaṇamāvikam //
Ca, Sū., 27, 65.2 gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ //
Ca, Sū., 27, 67.2 gurūṣṇo madhuro nātidhanvānūpaniṣevaṇāt //
Ca, Sū., 27, 69.2 lāvāḥ kaṣāyamadhurā laghavo'gnivivardhanāḥ //
Ca, Sū., 27, 70.2 godhā vipāke madhurā kaṣāyakaṭukā rase //
Ca, Sū., 27, 71.2 śallako madhurāmlaśca vipāke kaṭukaḥ smṛtaḥ //
Ca, Sū., 27, 73.1 vipāke madhurāścaiva kapotā gṛhavāsinaḥ /
Ca, Sū., 27, 75.2 caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ //
Ca, Sū., 27, 77.2 madhurā madhurāḥ pāke tridoṣaśamanāḥ śivāḥ //
Ca, Sū., 27, 77.2 madhurā madhurāḥ pāke tridoṣaśamanāḥ śivāḥ //
Ca, Sū., 27, 80.2 snigdhoṣṇaṃ madhuraṃ vṛṣyaṃ māhiṣaṃ guru tarpaṇam //
Ca, Sū., 27, 81.2 gurūṣṇā madhurā balyā bṛṃhaṇāḥ pavanāpahāḥ //
Ca, Sū., 27, 84.2 khaḍgamāṃsam abhiṣyandi balakṛnmadhuraṃ smṛtam //
Ca, Sū., 27, 87.1 madhurāṇyavidāhīni sadyobalakarāṇi ca /
Ca, Sū., 27, 93.2 madhurā madhurā pāke bhedinī śleṣmavardhanī //
Ca, Sū., 27, 95.1 madhuro madhuraḥ pāke śītalastaṇḍulīyakaḥ /
Ca, Sū., 27, 103.2 madhuraṃ śītavīryaṃ ca purīṣasya ca bhedanam //
Ca, Sū., 27, 113.1 sakṣāraṃ pakvakūṣmāṇḍaṃ madhurāmlaṃ tathā laghu /
Ca, Sū., 27, 119.1 pauṣkaraṃ tu bhavedbījaṃ madhuraṃ rasapākayoḥ /
Ca, Sū., 27, 124.1 śītāḥ pīnasakartryaśca madhurā gurvya eva ca /
Ca, Sū., 27, 126.2 mṛdvīkā bṛṃhaṇī vṛṣyā madhurā snigdhaśītalā //
Ca, Sū., 27, 127.1 madhuraṃ bṛṃhaṇaṃ vṛṣyaṃ kharjūraṃ guru śītalam /
Ca, Sū., 27, 129.1 madhuraṃ bṛṃhaṇaṃ balyam āmrātaṃ tarpaṇaṃ guru /
Ca, Sū., 27, 130.2 bṛṃhaṇasnigdhaśītāni balyāni madhurāṇi ca //
Ca, Sū., 27, 131.1 madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam /
Ca, Sū., 27, 134.1 dvividhaṃ śītamuṣṇaṃ ca madhuraṃ cāmlameva ca /
Ca, Sū., 27, 136.1 kaṣāyamadhuraṃ ṭaṅkaṃ vātalaṃ guru śītalam /
Ca, Sū., 27, 137.1 madhurāmlakaṣāyatvātsaugandhyācca rucipradam /
Ca, Sū., 27, 140.1 kaṣāyamadhuraprāyaṃ guru viṣṭambhi śītalam /
Ca, Sū., 27, 141.1 badaraṃ madhuraṃ snigdhaṃ bhedanaṃ vātapittajit /
Ca, Sū., 27, 142.1 kaṣāyamadhuraṃ śītaṃ grāhi simbitikāphalam /
Ca, Sū., 27, 143.1 madhuraṃ sakaṣāyaṃ ca śītaṃ pittakaphāpaham /
Ca, Sū., 27, 146.2 aiṅgudaṃ tiktamadhuraṃ snigdhoṣṇaṃ kaphavātajit //
Ca, Sū., 27, 147.1 tindukaṃ kaphapittaghnaṃ kaṣāyaṃ madhuraṃ laghu /
Ca, Sū., 27, 149.2 amlaṃ kaṣāyamadhuraṃ vātaghnaṃ grāhi dīpanam //
Ca, Sū., 27, 151.1 madhuraṃ pittanutteṣāṃ pūrvaṃ dāḍimamuttamam /
Ca, Sū., 27, 156.1 madhuraṃ kiṃcidamlaṃ ca hṛdyaṃ bhaktaprarocanam /
Ca, Sū., 27, 157.2 gurūṣṇasnigdhamadhurāḥ sorumāṇā balapradāḥ //
Ca, Sū., 27, 159.1 śleṣmalaṃ madhuraṃ śītaṃ śleṣmātakaphalaṃ guru /
Ca, Sū., 27, 160.1 gurūṣṇaṃ madhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam /
Ca, Sū., 27, 163.2 madhurāṇyamlapākīni pittaśleṣmaharāṇi ca //
Ca, Sū., 27, 164.2 kaṣāyamadhurāmlāni vātalāni gurūṇi ca //
Ca, Nid., 1, 25.0 snigdhagurumadhurapicchilaśītāmlalavaṇadivāsvapnaharṣāvyāyāmebhyo 'tisevitebhyaḥ śleṣmā prakopam āpadyate //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti //
Ca, Nid., 2, 14.1 bhavedyogāvahaṃ tatra madhuraṃ caiva bheṣajam /
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 14.1 atyarthamadhuraṃ śītamīṣatpicchilamāvilam /
Ca, Nid., 4, 19.1 atyarthamadhuraṃ śītaṃ mūtraṃ mehati yo bhṛśam /
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 44.1 kaṣāyamadhuraṃ pāṇḍu rūkṣaṃ mehati yo naraḥ /
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 14.3 madhu ca śleṣmāṇaṃ jayati raukṣyāt taikṣṇyāt kaṣāyatvāc ca śleṣmā hi snigdho mando madhuraśca /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 8, 96.1 śleṣmā hi snigdhaślakṣṇamṛdumadhurasārasāndramandastimitaguruśītavijjalācchaḥ /
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 139.2 iti madhuraskandhaḥ //
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Śār., 8, 31.3 ataḥ paraṃ snehapānair vastibhir āhāravidhibhiśca dīpanīyajīvanīyabṛṃhaṇīyamadhuravātaharasamākhyātair upacaret /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.6 navame tu khalvenāṃ māse madhurauṣadhasiddhena tailenānuvāsayet /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 56.4 pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarohiṇīsārivākaṣāyāṇāṃ ca pānaṃ praśasyate tathānyeṣāṃ tiktakaṣāyakaṭukamadhurāṇāṃ dravyāṇāṃ prayogaḥ kṣīravikāraviśeṣān abhisamīkṣya mātrāṃ kālaṃ ca /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Ca, Indr., 12, 77.2 gandhaḥ surabhirvarṇaśca suśuklo madhuro rasaḥ //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 3, 45.2 adbhiroṣadhibhiścaiva madhurābhiścitaḥ kaphaḥ //
Ca, Cik., 3, 195.2 gurūṣṇasnigdhamadhurān kaṣāyāṃśca navajvare //
Ca, Cik., 5, 58.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ māṃsakṣīraghṛtāśinaḥ //
Ca, Cik., 1, 3, 34.1 prayojyā madhurasammiśrā rasāyanaguṇaiṣiṇā /
Ca, Cik., 1, 3, 57.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
Ca, Cik., 2, 1, 39.2 tāṃ nātipakvāṃ mṛditāṃ kaukkuṭe madhure rase //
Ca, Cik., 2, 1, 45.2 madhurānvā yathāsātmyaṃ gandhāḍhyān balavardhanān //
Ca, Cik., 2, 4, 36.1 yat kiṃcin madhuraṃ snigdhaṃ jīvanaṃ bṛṃhaṇaṃ guru /
Ca, Cik., 2, 4, 50.1 bahalaṃ madhuraṃ snigdham avisraṃ guru picchilam /
Garbhopaniṣat
GarbhOp, 1, 2.5 ṣaḍāśrayam iti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasān vindatīti ṣaḍjaṛṣabhagāndhāramadhyamapañcamadhaivataniṣādāś cetīṣṭāniṣṭaśabdasaṃjñāḥ praṇidhānād daśavidhā bhavanti //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 12, 96.1 ye kilbiṣāḥ svahṛdaye madhurāsu vācaṃ kumbho viṣasmi pariṣiktu yathāmṛtena /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 14, 2.1 madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā /
MBh, 1, 43, 18.3 uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī //
MBh, 1, 64, 4.2 vipulaṃ madhurārāvair nāditaṃ vihagaistathā /
MBh, 1, 64, 9.1 divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ /
MBh, 1, 64, 32.2 madhuraiḥ sāmagītaiśca ṛṣibhir niyatavrataiḥ /
MBh, 1, 65, 3.7 spaṣṭaṃ madhurayā vācā sābravījjanamejaya //
MBh, 1, 65, 7.1 tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm /
MBh, 1, 66, 12.3 abruvañ śakunāḥ sarve kalaṃ madhurabhāṣiṇaḥ /
MBh, 1, 68, 2.5 gāyadbhir madhuraṃ tatra devaiḥ śakro 'bhyuvāca ha /
MBh, 1, 73, 36.14 vacanair madhuraiḥ ślakṣṇaiḥ sāntvayāmāsa tāṃ pitā //
MBh, 1, 82, 12.2 yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk //
MBh, 1, 99, 8.2 sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu /
MBh, 1, 138, 11.1 ete ruvanti madhuraṃ sārasā jalacāriṇaḥ /
MBh, 1, 142, 2.2 uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ //
MBh, 1, 143, 16.19 ruvanti madhuraṃ gītaṃ gāndharvasvanamiśritam /
MBh, 1, 155, 14.2 upayājo 'bravīd rājan kāle madhurayā girā //
MBh, 1, 161, 3.1 athābabhāṣe kalyāṇī vācā madhurayā nṛpam /
MBh, 1, 161, 3.3 uvāca madhuraṃ vākyaṃ tapatī prahasann iva //
MBh, 1, 161, 5.1 evam ukto 'tha nṛpatir vācā madhurayā tadā /
MBh, 1, 162, 6.2 uvāca cainaṃ kalyāṇyā vācā madhurayotthitam /
MBh, 1, 169, 6.1 tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ /
MBh, 1, 176, 5.1 svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ /
MBh, 1, 180, 16.10 re karṇādyāḥ śṛṇuta madhurāṃ brāhmaṇasyāśu vāṇīm /
MBh, 1, 188, 4.1 tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ /
MBh, 1, 188, 22.101 taiḥ sārdhaṃ madhurākāraiściraṃ ratim avāpsyasi /
MBh, 1, 189, 49.13 vīṇeva madhurārāvā gāndhārasvaramūrchitā /
MBh, 1, 192, 7.42 śrotraṃ madhurayā vācā ramayatyarjuno nṛṇām /
MBh, 1, 206, 3.2 divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ //
MBh, 1, 210, 14.1 madhureṇa sa gītena vīṇāśabdena cānagha /
MBh, 2, 6, 9.2 pāṇḍavaṃ pratyuvācedaṃ smayanmadhurayā girā //
MBh, 2, 11, 38.2 madhureṇa sāmnā bhagavān pratigṛhṇāti nityaśaḥ /
MBh, 2, 35, 1.3 uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 3, 1, 43.1 rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ /
MBh, 3, 14, 12.1 na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ /
MBh, 3, 20, 1.3 pradyumnam abravīcchlakṣṇaṃ madhuraṃ vākyam añjasā //
MBh, 3, 44, 30.2 citrasenā citralekhā sahā ca madhurasvarā //
MBh, 3, 48, 30.3 keśavaṃ madhurair vākyaiḥ kālayuktair amarṣitam //
MBh, 3, 60, 32.1 arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm /
MBh, 3, 61, 29.2 ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram //
MBh, 3, 107, 9.2 sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃkṛtam //
MBh, 3, 113, 18.1 deśe tu deśe tu sa pūjyamānas tāṃścaiva śṛṇvan madhurān pralāpān /
MBh, 3, 155, 52.1 madhurasvarair madhukarair virutān kamalākarān /
MBh, 3, 155, 54.1 kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram /
MBh, 3, 155, 54.1 kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram /
MBh, 3, 155, 70.2 bhīmasenam idaṃ vākyam abravīn madhurākṣaram //
MBh, 3, 155, 77.1 vadanti madhurā vācaḥ sarvabhūtamanonugāḥ /
MBh, 3, 164, 48.1 mṛgadvijāś ca bahavo rucirā madhurasvarāḥ /
MBh, 3, 166, 23.1 te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ /
MBh, 3, 190, 8.1 tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot //
MBh, 3, 254, 6.1 yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau /
MBh, 3, 261, 20.2 praṇayaṃ vyañjayantīva madhuraṃ vākyam abravīt //
MBh, 3, 267, 34.1 kausalyāmātar ityevam ābhāṣya madhuraṃ vacaḥ /
MBh, 3, 280, 31.2 satyavān āha paśyeti sāvitrīṃ madhurākṣaram //
MBh, 3, 287, 5.2 madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ //
MBh, 3, 291, 1.2 sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ /
MBh, 4, 2, 1.4 rasānnānāvidhāṃścāpi svāduvanmadhurāṃstathā //
MBh, 4, 5, 24.14 sa vacaḥ puruṣavyāghraḥ provāca madhurākṣaram /
MBh, 4, 16, 8.1 vīṇeva madhurābhāṣā gāndhāraṃ sādhu mūrchitā /
MBh, 4, 18, 29.1 hrīniṣedho madhuravāg dhārmikaśca priyaśca me /
MBh, 5, 1, 25.1 niśamya vākyaṃ tu janārdanasya dharmārthayuktaṃ madhuraṃ samaṃ ca /
MBh, 5, 11, 11.2 vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram //
MBh, 5, 38, 10.2 ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet //
MBh, 5, 88, 16.2 strīṇāṃ gītaninādaiśca madhurair madhusūdana //
MBh, 5, 104, 20.2 prīto madhurayā vācā viśvāmitraṃ mahādyutim //
MBh, 5, 118, 8.2 carantī śaṣpamukhyāni tiktāni madhurāṇi ca //
MBh, 5, 120, 8.1 śibirauśīnaro dhīmān uvāca madhurāṃ giram /
MBh, 5, 122, 5.2 abravīnmadhurāṃ vācaṃ sarvadharmārthatattvavit //
MBh, 5, 149, 69.1 madhurānūṣare deśe śive puṇye mahīpatiḥ /
MBh, 5, 153, 35.1 madhurānūṣare deśe prabhūtayavasendhane /
MBh, 5, 176, 21.2 uvāca madhuraṃ kāle rāmaṃ vacanam arthavat //
MBh, 5, 191, 2.2 dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan //
MBh, 6, 43, 78.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 6, 62, 5.2 devabrahmarṣigandharvān sarvānmadhurayā girā //
MBh, 6, 93, 28.2 śuśrāva madhurā vāco nānādeśanivāsinām //
MBh, 7, 19, 33.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 7, 58, 3.2 kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ //
MBh, 7, 59, 7.2 abravīt puṇḍarīkākṣam ābhāṣya madhuraṃ vacaḥ //
MBh, 7, 61, 29.1 ślakṣṇā madhurasaṃbhāṣā jñātimadhye priyaṃvadāḥ /
MBh, 7, 86, 1.2 prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca /
MBh, 8, 15, 12.1 ābhāṣya cainaṃ madhuram abhinṛtyann abhītavat /
MBh, 8, 19, 49.1 muhūrtam eva tad yuddham āsīn madhuradarśanam /
MBh, 8, 23, 41.2 abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam //
MBh, 8, 63, 82.1 adya tā madhurā vācaḥ śrotāsi madhusūdana /
MBh, 9, 1, 52.2 samāśvāsayata kṣattā vacasā madhureṇa ha //
MBh, 11, 15, 2.2 yudhiṣṭhira idaṃ caināṃ madhuraṃ vākyam abravīt //
MBh, 11, 25, 4.2 dūrabandhur anātheva atīva madhurasvarā //
MBh, 12, 6, 3.2 abravīnmadhurābhāṣā kāle vacanam arthavat //
MBh, 12, 45, 16.2 uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā //
MBh, 12, 53, 6.2 uccerur madhurā vāco gītavāditrasaṃhitāḥ //
MBh, 12, 59, 67.1 ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ /
MBh, 12, 67, 37.2 ābhāṣitaśca madhuraṃ pratibhāṣeta mānavān //
MBh, 12, 83, 46.2 nadī madhurapānīyā yathā rājaṃstathā bhavān /
MBh, 12, 85, 8.1 adātā hyapi bhūtānāṃ madhurām īrayan giram /
MBh, 12, 85, 10.1 sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca /
MBh, 12, 88, 32.1 iti vācā madhurayā ślakṣṇayā sopacārayā /
MBh, 12, 92, 43.1 saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk /
MBh, 12, 92, 49.2 saṃgrahaścaiva bhūtānāṃ dānaṃ ca madhurā ca vāk //
MBh, 12, 104, 29.1 praṇipātena dānena vācā madhurayā bruvan /
MBh, 12, 112, 11.2 madhuraiḥ praśritair vākyair hetumadbhir aniṣṭhuraiḥ //
MBh, 12, 123, 22.1 prasādayen madhurayā vācāpyatha ca karmaṇā /
MBh, 12, 132, 12.1 prasādayenmadhurayā vācāpyatha ca karmaṇā /
MBh, 12, 136, 144.1 bravīti madhuraṃ kaṃcit priyo me ha bhavān iti /
MBh, 12, 142, 5.1 yadi sā raktanetrāntā citrāṅgī madhurasvarā /
MBh, 12, 144, 3.2 vacanair madhuraiḥ snigdhair asakṛt sumanoharaiḥ //
MBh, 12, 149, 17.1 na vo 'styasmin sute sneho bāle madhurabhāṣiṇi /
MBh, 12, 150, 15.1 eṣāṃ pṛthak samastānāṃ śrūyate madhuraḥ svaraḥ /
MBh, 12, 152, 16.2 antaḥkṣurā vāṅmadhurāḥ kūpāśchannāstṛṇair iva /
MBh, 12, 164, 1.2 giraṃ tāṃ madhurāṃ śrutvā gautamo vismitastadā /
MBh, 12, 177, 27.2 iṣṭaścāniṣṭagandhaśca madhuraḥ kaṭur eva ca //
MBh, 12, 177, 30.2 madhuro lavaṇastiktaḥ kaṣāyo 'mlaḥ kaṭustathā /
MBh, 12, 192, 13.2 tat tatheti tato devī madhuraṃ pratyabhāṣata //
MBh, 12, 193, 22.1 bhūyaścaivāparaṃ prāha vacanaṃ madhuraṃ sma saḥ /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 12, 273, 21.2 svareṇa madhureṇātha sāntvayann iva bhārata //
MBh, 12, 273, 41.2 vācā madhurayā prāha sāntvayann iva bhārata //
MBh, 12, 276, 17.2 vāk caiva madhurā proktā śreya etad asaṃśayam //
MBh, 12, 291, 10.1 svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpyanulbaṇam /
MBh, 12, 315, 11.2 athainam abravīt kāle madhurākṣarayā girā //
MBh, 12, 327, 42.2 śuśruvur madhurāṃ vāṇīṃ vedavedāṅgabhūṣitām //
MBh, 12, 329, 48.6 etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati /
MBh, 12, 342, 8.3 provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā //
MBh, 12, 349, 2.2 provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ //
MBh, 13, 2, 16.1 sudakṣiṇo madhuravāg anasūyur jitendriyaḥ /
MBh, 13, 6, 4.2 uvāca madhuraṃ vākyam arthavaddhetubhūṣitam //
MBh, 13, 11, 5.2 uvāca vākyaṃ madhurābhidhānaṃ manoharaṃ candramukhī prasannā //
MBh, 13, 20, 18.2 saṃvartatām ityuvāca munir madhurayā girā //
MBh, 13, 27, 10.2 bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ //
MBh, 13, 54, 14.1 gītadhvaniṃ sumadhuraṃ tathaivādhyayanadhvanim /
MBh, 13, 54, 14.2 haṃsān sumadhurāṃś cāpi tatra śuśrāva pārthivaḥ //
MBh, 13, 98, 3.1 tataḥ sūryo madhurayā vācā tam idam abravīt /
MBh, 13, 101, 31.1 manohṛdayanandinyo vimarde madhurāśca yāḥ /
MBh, 13, 109, 47.2 sughoṣair madhuraiḥ śabdaiḥ suptaḥ sa pratibodhyate //
MBh, 13, 110, 70.1 sudarśanābhir nārībhir madhurābhistathaiva ca /
MBh, 13, 110, 75.2 dvātriṃśad rūpadhāriṇyo madhurāḥ samalaṃkṛtāḥ //
MBh, 13, 110, 118.2 manobhirāmā madhurā ramayanti madotkaṭāḥ //
MBh, 13, 110, 125.2 nānāmadhurabhāṣābhir nānāratibhir eva ca //
MBh, 13, 124, 7.1 iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī /
MBh, 13, 126, 15.1 kathāścakrustataste tu madhurā dharmasaṃhitāḥ /
MBh, 13, 126, 23.2 praśritaṃ madhuraṃ snigdhaṃ papraccha vadatāṃ varaḥ //
MBh, 13, 129, 37.2 amṛtaṃ brahmaṇā pītaṃ madhuraṃ prasṛtaṃ divi //
MBh, 13, 132, 20.1 ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhurāṃ pāpavarjitām /
MBh, 13, 133, 24.2 lokapūjyo namaskartā praśrito madhuraṃ vadan //
MBh, 13, 152, 5.1 uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ /
MBh, 14, 1, 18.1 aśrutvā hyasya vīrasya vākyāni madhurāṇyaham /
MBh, 14, 15, 8.1 madhurāstu kathāś citrāś citrārthapadaniścayāḥ /
MBh, 14, 29, 18.2 divyā provāca madhurā sarvalokapariśrutā //
MBh, 14, 46, 29.2 nāsvādayīta bhuñjāno rasāṃśca madhurāṃstathā /
MBh, 14, 49, 42.1 iṣṭaścāniṣṭagandhaśca madhuro 'mlaḥ kaṭustathā /
MBh, 14, 49, 44.1 madhuro 'mlaḥ kaṭustiktaḥ kaṣāyo lavaṇastathā /
MBh, 14, 72, 16.2 śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ //
MBh, 15, 27, 15.1 iti te tasya tacchrutvā devarṣer madhuraṃ vacaḥ /
Manusmṛti
ManuS, 2, 159.2 vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā //
Rāmāyaṇa
Rām, Bā, 4, 7.1 pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam /
Rām, Bā, 4, 10.1 rūpalakṣaṇasampannau madhurasvarabhāṣiṇau /
Rām, Bā, 4, 17.2 sahitau madhuraṃ raktaṃ sampannaṃ svarasampadā //
Rām, Bā, 4, 18.2 saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām //
Rām, Bā, 4, 25.2 vicitrārthapadaṃ samyag gāyator madhurasvaram //
Rām, Bā, 9, 11.1 tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ /
Rām, Bā, 21, 9.2 rāmeti madhurāṃ vāṇīṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 26, 1.2 prahasya rāghavaṃ vākyam uvāca madhurākṣaram //
Rām, Bā, 27, 11.1 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ /
Rām, Bā, 27, 14.2 gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 30, 3.2 ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau //
Rām, Bā, 30, 3.2 ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau //
Rām, Bā, 32, 15.1 parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram /
Rām, Bā, 36, 5.2 sāntvayan madhurair vākyais tridaśān idam abravīt //
Rām, Bā, 37, 1.1 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram /
Rām, Bā, 41, 20.2 pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām //
Rām, Bā, 41, 20.2 pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām //
Rām, Bā, 56, 4.2 abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 58, 1.2 abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam //
Rām, Bā, 62, 13.2 menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ /
Rām, Bā, 62, 17.2 abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 64, 10.2 viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan //
Rām, Bā, 67, 3.2 rājānaṃ prayatā vākyam abruvan madhurākṣaram //
Rām, Bā, 67, 5.1 muhur muhur madhurayā snehasaṃyuktayā girā /
Rām, Bā, 67, 13.1 evaṃ videhādhipatir madhuraṃ vākyam abravīt /
Rām, Bā, 73, 11.2 uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam //
Rām, Bā, 73, 21.2 ṛṣayo rāma rāmeti madhurāṃ vācam abruvan //
Rām, Ay, 6, 8.1 teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā /
Rām, Ay, 7, 14.1 mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram /
Rām, Ay, 43, 15.1 sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā /
Rām, Ay, 46, 14.2 rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam //
Rām, Ay, 58, 27.2 adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ //
Rām, Ay, 103, 8.1 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam /
Rām, Ay, 111, 2.1 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā /
Rām, Ay, 111, 3.1 rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi /
Rām, Ay, 111, 10.2 kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā //
Rām, Ār, 6, 15.2 abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ //
Rām, Ār, 13, 3.1 sa tau madhurayā vācā saumyayā prīṇayann iva /
Rām, Ār, 15, 30.1 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ /
Rām, Ār, 50, 27.2 vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam //
Rām, Ār, 50, 40.2 tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām //
Rām, Ār, 55, 15.2 uvāca madhurodarkam idaṃ paruṣam ārtavat //
Rām, Ki, 1, 15.2 bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ //
Rām, Ki, 3, 25.2 vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam //
Rām, Ki, 4, 1.2 śrutvā madhurasambhāṣaṃ sugrīvaṃ manasā gataḥ //
Rām, Ki, 4, 21.1 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā /
Rām, Ki, 7, 14.1 madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ /
Rām, Ki, 8, 15.1 tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā /
Rām, Ki, 18, 56.1 sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ /
Rām, Ki, 28, 7.1 prasādya vākyair madhurair hetumadbhir manoramaiḥ /
Rām, Ki, 32, 21.1 praviśann eva satataṃ śuśrāva madhurasvaram /
Rām, Su, 3, 24.1 śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam /
Rām, Su, 18, 1.2 sākārair madhurair vākyair nyadarśayata rāvaṇaḥ //
Rām, Su, 28, 43.1 śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram /
Rām, Su, 28, 44.2 madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān //
Rām, Su, 29, 1.2 saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha //
Rām, Su, 31, 1.2 śirasyañjalim ādhāya sītāṃ madhurayā girā //
Rām, Su, 32, 13.2 abravīd dīrgham ucchvasya vānaraṃ madhurasvarā //
Rām, Su, 32, 28.2 satyavādī madhuravāg devo vācaspatir yathā //
Rām, Su, 33, 1.2 uvāca vacanaṃ sāntvam idaṃ madhurayā girā //
Rām, Su, 34, 30.1 itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā /
Rām, Su, 34, 42.2 sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate //
Rām, Su, 56, 12.2 putreti madhurāṃ vāṇīṃ manaḥprahlādayann iva //
Rām, Su, 56, 67.1 uktaśca madhurāṃ vāṇīṃ tayā sa madanārditaḥ /
Rām, Su, 61, 21.1 etadartham ayaṃ prāpto vaktuṃ madhuravāg iha /
Rām, Su, 64, 15.1 madhurā madhurālāpā kim āha mama bhāminī /
Rām, Su, 64, 15.1 madhurā madhurālāpā kim āha mama bhāminī /
Rām, Yu, 11, 41.2 uvāca vacanaṃ ślakṣṇam arthavanmadhuraṃ laghu //
Rām, Yu, 24, 19.2 uvāca saramā sītām idaṃ madhurabhāṣiṇī //
Rām, Yu, 25, 5.2 madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā //
Rām, Yu, 42, 23.1 dhanurjyātantrimadhuraṃ hikkātālasamanvitam /
Rām, Yu, 109, 24.2 ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam //
Rām, Yu, 116, 10.2 madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca //
Rām, Yu, 116, 27.2 stūyamānasya rāmasya śuśruve madhuradhvaniḥ //
Rām, Yu, 116, 40.2 athopahitayā vācā madhuraṃ raghunandanaḥ //
Rām, Utt, 26, 4.1 ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ /
Rām, Utt, 37, 5.2 prahasan rāghavo vākyam uvāca madhurākṣaram //
Rām, Utt, 39, 8.2 vibhīṣaṇam athovāca rāmo madhurayā girā //
Rām, Utt, 40, 2.2 śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām //
Rām, Utt, 40, 18.1 etā vācaḥ sumadhurā bharatena samīritāḥ /
Rām, Utt, 48, 7.2 uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā //
Rām, Utt, 50, 6.1 teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ /
Rām, Utt, 51, 16.2 bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa //
Rām, Utt, 55, 8.2 uvāca madhurāṃ vāṇīṃ tejastasyābhipūrayan //
Rām, Utt, 61, 30.1 tasya te devadevasya niśamya madhurāṃ giram /
Rām, Utt, 62, 1.2 ūcuḥ sumadhurāṃ vāṇīṃ śatrughnaṃ śatrutāpanam //
Rām, Utt, 62, 5.1 imāṃ madhupurīṃ ramyāṃ madhurāṃ devanirmitām /
Rām, Utt, 62, 14.1 tasya buddhiḥ samutpannā niveśya madhurāṃ purīm /
Rām, Utt, 79, 18.1 śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram /
Rām, Utt, 79, 18.1 śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram /
Rām, Utt, 79, 18.2 śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā //
Rām, Utt, 84, 12.1 imāstantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam /
Rām, Utt, 84, 12.2 mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau //
Rām, Utt, 84, 14.2 gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam //
Rām, Utt, 85, 10.1 tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam /
Rām, Utt, 86, 8.2 ūcuste rāmavākyāni mṛdūni madhurāṇi ca //
Rām, Utt, 93, 8.2 ṛṣir madhurayā vācā vardhasvetyāha rāghavam //
Rām, Utt, 96, 1.2 rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt //
Rām, Utt, 98, 21.2 vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā //
Saundarānanda
SaundĀ, 8, 38.1 na vaco madhuraṃ na lālanaṃ smarati strī na ca sauhṛdaṃ kvacit /
SaundĀ, 11, 22.2 babhāṣe vākyamānando madhurodarkamapriyam //
SaundĀ, 16, 93.1 dravyaṃ yathā syāt kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke /
SaundĀ, 16, 93.2 tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ //
Amarakośa
AKośa, 1, 167.2 tuvaras tu kaṣāyo 'strī madhuro lavaṇaḥ kaṭuḥ //
AKośa, 1, 195.1 atyarthamadhuraṃ sāntvaṃ saṃgataṃ hṛdayaṃgamam /
AKośa, 1, 205.1 kākalī tu kale sūkṣme dhvanī tu madhurāsphuṭe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 16.1 kaṣāyatiktamadhurāḥ pittam anye tu kurvate /
AHS, Sū., 3, 6.2 snigdhāś cehāmlalavaṇamadhurā balino rasāḥ //
AHS, Sū., 3, 26.1 guruśītadivāsvapnasnigdhāmlamadhurāṃs tyajet /
AHS, Sū., 3, 28.1 bhajen madhuram evānnaṃ laghu snigdhaṃ himaṃ dravam /
AHS, Sū., 5, 50.1 tadguṇā tiktamadhurā kaṣāyā yāsaśarkarā /
AHS, Sū., 5, 53.1 rūkṣaṃ kaṣāyamadhuraṃ tattulyā madhuśarkarā /
AHS, Sū., 5, 72.1 mārdvīkaṃ lekhanaṃ hṛdyaṃ nātyuṣṇaṃ madhuraṃ saram /
AHS, Sū., 6, 16.1 saṃdhānakārī madhuro godhūmaḥ sthairyakṛt saraḥ /
AHS, Sū., 6, 16.2 pathyā nandīmukhī śītā kaṣāyamadhurā laghuḥ //
AHS, Sū., 6, 61.1 gurūṣṇasnigdhamadhurā vargāś cāto yathottaram /
AHS, Sū., 6, 81.1 vārtākaṃ kaṭutiktoṣṇaṃ madhuraṃ kaphavātajit /
AHS, Sū., 6, 86.2 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā //
AHS, Sū., 6, 109.1 ārdrikā tiktamadhurā mūtralā na ca pittakṛt /
AHS, Sū., 6, 124.2 priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ //
AHS, Sū., 6, 132.1 bṛṃhaṇaṃ madhuraṃ māṃsaṃ vātapittaharaṃ guru /
AHS, Sū., 6, 135.2 rucyam atyagniśamanaṃ rucyaṃ madhuram ārukam //
AHS, Sū., 6, 153.2 kaṣāyā madhurā pāke rūkṣā vilavaṇī laghuḥ //
AHS, Sū., 8, 36.1 ṣaḍrasaṃ madhuraprāyaṃ nātidrutavilambitam /
AHS, Sū., 9, 21.1 svāduḥ paṭuś ca madhuram amlo 'mlaṃ pacyate rasaḥ /
AHS, Sū., 10, 1.2 dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
AHS, Sū., 10, 6.2 rasānām iti rūpāṇi karmāṇi madhuro rasaḥ //
AHS, Sū., 10, 25.1 kṣīrekṣugokṣurakṣaudradrākṣādir madhuro gaṇaḥ /
AHS, Sū., 10, 33.1 madhuraṃ śleṣmalaṃ prāyo jīrṇāc chāliyavād ṛte /
AHS, Sū., 10, 37.1 tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ /
AHS, Sū., 10, 38.1 paṭvamlamadhurāḥ snigdhāḥ sṛṣṭaviṇmūtramārutāḥ /
AHS, Sū., 10, 38.2 paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṃ guruḥ //
AHS, Sū., 10, 42.1 pañcakeṣv ekam evāmlo madhuraḥ pañca sevate /
AHS, Sū., 14, 9.2 māṃsakṣīrasitāsarpirmadhurasnigdhavastibhiḥ //
AHS, Sū., 14, 32.2 madhurasnigdhasauhityair yat saukhyena ca naśyati //
AHS, Sū., 17, 19.2 prāyas tiktaṃ kaṣāyaṃ ca madhuraṃ ca samāsataḥ //
AHS, Sū., 18, 35.1 kaṣāyamadhuraiḥ pitte virekaḥ kaṭukaiḥ kaphe /
AHS, Sū., 22, 2.2 snehaiḥ saṃśamanas tiktakaṣāyamadhurauṣadhaiḥ //
AHS, Sū., 24, 17.1 madhuraiḥ saghṛtaiḥ stanyakṣīrapiṣṭaiḥ prasādanam /
AHS, Sū., 27, 1.3 madhuraṃ lavaṇaṃ kiṃcid aśītoṣṇam asaṃhatam /
AHS, Śār., 1, 17.1 śukraṃ śuklaṃ guru snigdhaṃ madhuraṃ bahalaṃ bahu /
AHS, Śār., 1, 19.2 naraṃ viśeṣāt kṣīrājyair madhurauṣadhasaṃskṛtaiḥ //
AHS, Śār., 1, 59.1 navanītaṃ hitaṃ tatra kolāmbumadhurauṣadhaiḥ /
AHS, Śār., 1, 64.2 madhuraiḥ sādhitaṃ śuddhyai purāṇaśakṛtas tathā //
AHS, Śār., 2, 17.1 tayor bṛṃhaṇavātaghnamadhuradravyasaṃskṛtaiḥ /
AHS, Śār., 3, 87.1 madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ /
AHS, Śār., 3, 92.2 āvāsaḥ palitataraṃganīlikānāṃ bhuṅkte 'nnaṃ madhurakaṣāyatiktaśītam //
AHS, Śār., 6, 36.2 gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ //
AHS, Nidānasthāna, 3, 12.2 kaṣāyāśca hitās tasya madhurā eva kevalam //
AHS, Nidānasthāna, 5, 29.1 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt /
AHS, Nidānasthāna, 5, 35.1 madhuraṃ lavaṇaṃ bhūri prasaktaṃ romaharṣaṇam /
AHS, Nidānasthāna, 5, 53.1 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā /
AHS, Nidānasthāna, 8, 28.1 udgāro duṣṭamadhuraḥ sadanaṃ strīṣvaharṣaṇam /
AHS, Nidānasthāna, 10, 9.2 ikṣo rasam ivātyarthaṃ madhuraṃ cekṣumehataḥ //
AHS, Nidānasthāna, 10, 12.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
AHS, Nidānasthāna, 10, 21.1 madhuraṃ yacca sarveṣu prāyo madhviva mehati /
AHS, Nidānasthāna, 10, 40.1 dṛṣṭvā pramehaṃ madhuraṃ sapicchaṃ madhūpamaṃ syād dvividho vicāraḥ /
AHS, Nidānasthāna, 13, 13.1 mṛt kaṣāyānilaṃ pittam ūṣarā madhurā kapham /
AHS, Nidānasthāna, 14, 46.1 madhurānnaguḍakṣīradadhisaktunavaudanaiḥ /
AHS, Cikitsitasthāna, 1, 131.1 sūtroktaiśca gaṇais tais tair madhurāmlakaṣāyakaiḥ /
AHS, Cikitsitasthāna, 2, 7.2 adhoge raktapitte tu bṛṃhaṇo madhuro rasaḥ //
AHS, Cikitsitasthāna, 3, 32.2 madhurair jāṅgalarasair yavaśyāmākakodravāḥ //
AHS, Cikitsitasthāna, 3, 96.1 drākṣākṣoṭādi ca phalaṃ madhurasnigdhabṛṃhaṇam /
AHS, Cikitsitasthāna, 4, 19.2 madhurasnigdhaśītādyair hidhmāśvāsān upācaret //
AHS, Cikitsitasthāna, 4, 49.2 kalkitair madhuradravyais tat piben nāvayeta vā //
AHS, Cikitsitasthāna, 5, 2.1 payasā phalayuktena madhureṇa rasena vā /
AHS, Cikitsitasthāna, 6, 70.2 madhurairauṣadhais tadvat kṣīrivṛkṣaiśca kalpitān //
AHS, Cikitsitasthāna, 7, 27.2 jīrṇe 'dyānmadhurāmlena chāgamāṃsarasena ca //
AHS, Cikitsitasthāna, 7, 96.1 śītopacārair vividhair madhurasnigdhaśītalaiḥ /
AHS, Cikitsitasthāna, 7, 102.1 siddhaṃ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ /
AHS, Cikitsitasthāna, 8, 134.1 vyatyāsān madhurāmlāni śītoṣṇāni ca yojayet /
AHS, Cikitsitasthāna, 9, 52.1 madhurāmlaiḥ śṛtaṃ tailaṃ ghṛtaṃ vāpyanuvāsanam /
AHS, Cikitsitasthāna, 10, 4.2 pathyaṃ madhurapākitvān na ca pittapradūṣaṇam //
AHS, Cikitsitasthāna, 10, 55.2 pibet pāṇitalaṃ tasmiñ jīrṇe syān madhurāśanaḥ //
AHS, Cikitsitasthāna, 11, 21.2 mūlakalkaṃ pibed dadhnā madhureṇāśmabhedanam //
AHS, Cikitsitasthāna, 14, 107.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ rasakṣīraghṛtāśinaḥ //
AHS, Cikitsitasthāna, 15, 126.2 nātyacchasāndramadhuraṃ takraṃ pāne praśasyate //
AHS, Cikitsitasthāna, 16, 9.2 jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā //
AHS, Cikitsitasthāna, 16, 55.1 drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca /
AHS, Cikitsitasthāna, 20, 35.2 samāsato 'mlān madhurān rasāṃśca kṛmīñ jihāsuḥ parivarjayeta //
AHS, Cikitsitasthāna, 22, 24.1 snehair madhurasiddhair vā caturbhiḥ pariṣecayet /
AHS, Cikitsitasthāna, 22, 64.1 yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ /
AHS, Kalpasiddhisthāna, 2, 1.3 kaṣāyamadhurā rūkṣā vipāke kaṭukā trivṛt /
AHS, Kalpasiddhisthāna, 2, 31.1 rājavṛkṣo 'dhikaṃ pathyo mṛdur madhuraśītalaḥ /
AHS, Kalpasiddhisthāna, 3, 19.1 madhuraiḥ pittamūrchārtaṃ kaṭubhiḥ kaphamūrchitam /
AHS, Kalpasiddhisthāna, 3, 24.2 tatrātiyoge madhuraiḥ śeṣam auṣadham ullikhet //
AHS, Kalpasiddhisthāna, 4, 68.2 tīkṣṇair vikarṣite snigdho madhuraḥ śiśiro mṛduḥ //
AHS, Kalpasiddhisthāna, 5, 52.2 dadyān madhurahṛdyāni tato 'mlalavaṇau rasau //
AHS, Utt., 3, 50.2 anantāmrāsthitagaraṃ maricaṃ madhuro gaṇaḥ //
AHS, Utt., 6, 45.2 śītāni cānnapānāni madhurāṇi laghūni ca //
AHS, Utt., 6, 57.1 snigdhaṃ madhuram āhāraṃ taṇḍulān rudhirokṣitān /
AHS, Utt., 9, 19.2 vamanaṃ nāvanaṃ sarpiḥ śṛtaṃ madhuraśītalaiḥ //
AHS, Utt., 21, 55.2 vṛddhastālugale lepaṃ kuryācca madhurāsyatām //
AHS, Utt., 21, 62.1 kaphaje madhurāsyatvaṃ kaṇḍūmatpicchilā vraṇāḥ /
AHS, Utt., 22, 2.2 nasyaṃ ca tailaṃ vātaghnamadhuraskandhasādhitam //
AHS, Utt., 22, 28.2 tatkvāthaḥ kavaḍo nasyaṃ tailaṃ madhurasādhitam //
AHS, Utt., 24, 48.2 kalkitair madhuradravyaiḥ sarvajatrūrdhvarogajit //
AHS, Utt., 25, 54.2 snigdhoṣṇatiktamadhurakaṣāyatvaiḥ sa sarvajit //
AHS, Utt., 26, 7.2 kaṣāyaśītamadhurasnigdhā lepādayo hitāḥ //
AHS, Utt., 35, 67.2 kaṣāyatiktamadhurair ghṛtayuktaiśca bhojanaiḥ //
AHS, Utt., 37, 39.3 uṣṇasnigdhāmlamadhuraṃ bhojanaṃ cānilāpaham //
AHS, Utt., 39, 114.1 snigdhaśuddhatanuḥ śītamadhuropaskṛtāśayaḥ /
AHS, Utt., 40, 35.1 yat kiṃcin madhuraṃ snigdhaṃ bṛṃhaṇaṃ balavardhanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 9.1 suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ /
ASaṃ, 1, 12, 10.1 rūpyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
ASaṃ, 1, 12, 11.1 tāmraṃ satiktamadhuraṃ kaṣāyaṃ lekhanaṃ laghu /
ASaṃ, 1, 12, 20.2 viśado gairikaḥ snigdhaḥ kaṣāyamadhuro himaḥ //
ASaṃ, 1, 12, 22.1 kaṣāyaṃ madhuraṃ śītaṃ lekhanaṃ snigdhamañjanam /
ASaṃ, 1, 12, 26.1 kaṣāyā madhurā rūkṣā kāsaghnī vaṃśarocanā /
ASaṃ, 1, 12, 26.2 tugākṣīrī kṣayaśvāsakāsaghnī madhurā himā //
ASaṃ, 1, 12, 42.2 ākṣaṃ tu tadguṇānnyūnaṃ kaṣāyamadhuraṃ himam //
Bhallaṭaśataka
BhallŚ, 1, 18.2 asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
BhallŚ, 1, 53.1 parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ /
BhallŚ, 1, 94.2 antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam //
Bodhicaryāvatāra
BoCA, 7, 24.2 madhureṇopacāreṇa cikitsati mahāturān //
BoCA, 7, 44.1 vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ /
BoCA, 7, 64.2 puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 103.1 iti viśvāsya māṃ vākyair madhurair evamādibhiḥ /
BKŚS, 5, 141.2 madhuraṃ nisvaneyus tāṃ vidyāṃ ghoṣavatīm iti //
BKŚS, 10, 54.2 sukhāyamānaṃ madhurair ālāpaiḥ parikarmiṇām //
BKŚS, 10, 64.2 tayā nirbhartsyamānaṃ ca vākyair madhuradāruṇaiḥ //
BKŚS, 10, 155.2 ālapan madhurālāpā smitapracchāditāratiḥ //
BKŚS, 10, 200.1 madhurāś copapannāś ca śrutvā mātur imā giraḥ /
BKŚS, 10, 231.1 divase divase caitāṃ vacobhir madhurānṛtaiḥ /
BKŚS, 10, 238.2 tantrīṇāṃ varṇatantrīva madhurā padmadevikā //
BKŚS, 13, 9.1 āpāne madhurāsvādam anusvāde tu tiktakam /
BKŚS, 16, 58.2 brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ //
BKŚS, 17, 110.1 tasmin doṣair asaṃkīrṇān guṇān madhuratottarān /
BKŚS, 18, 52.2 lakṣyate na hi sādṛśyam etasya madhurādibhiḥ //
BKŚS, 18, 53.1 na cāhaṃ ṣaḍbhir ārabdhaḥ saṃhatya madhurādibhiḥ /
BKŚS, 18, 57.1 tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi /
BKŚS, 18, 143.1 ahaṃ tu kaṭukālāpas tasmān madhurabhāṣiṇaḥ /
BKŚS, 18, 306.1 gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu /
BKŚS, 18, 423.2 madhurair upapannaiś ca vacanair ity abodhayat //
BKŚS, 19, 98.1 pratyāśvastas tatas tasya vacobhir madhurair asau /
BKŚS, 20, 338.1 ekena paṭunānekaṃ dūṣyate madhuraṃ vacaḥ /
BKŚS, 22, 190.1 tatas tanmadhurālāparaktapaurapuraḥsarā /
BKŚS, 22, 299.1 sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā /
BKŚS, 27, 24.2 avocad vacanaṃ cāru vispaṣṭamadhurākṣaram //
Daśakumāracarita
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 2, 46.1 phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 379.1 hatavidhvastaṃ ca tadgṛham anuvicaran vepamānamadhuragātrīṃ viśālalocanām abhiniśāmya tadāliṅganasukham anububhūṣus tām ādāya garbhagṛham avikṣam //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 529.0 ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 4, 66.0 tāvadbho gautama nirupahataṃ snigdhamadhuramṛttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 17, 7.1 citro jambudvīpaḥ madhuraṃ jīvitaṃ manuṣyāṇām //
Divyāv, 17, 13.1 citro jambudvīpaḥ madhuraṃ jīvitaṃ manuṣyāṇām //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harivaṃśa
HV, 11, 20.1 tataḥ pitā me suprīto vācā madhurayā tadā /
HV, 26, 25.2 madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Kirātārjunīya
Kir, 2, 55.1 madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ /
Kir, 9, 69.1 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam /
Kir, 10, 17.2 prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ //
Kir, 10, 23.1 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde /
Kumārasaṃbhava
KumSaṃ, 3, 32.1 cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja /
KumSaṃ, 4, 16.2 ratidūtipadeṣu kokilāṃ madhurālāpanisargapaṇḍitām //
KumSaṃ, 5, 9.1 yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam /
Kāmasūtra
KāSū, 2, 10, 2.6 tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet /
Kātyāyanasmṛti
KātySmṛ, 1, 65.1 akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ /
Kāvyādarśa
KāvĀ, 1, 51.1 madhuraṃ rasavad vāci vastuny api rasasthitiḥ /
KāvĀ, 1, 61.2 tat tu naikāntamadhuram ataḥ paścād vidhāsyate //
KāvĀ, 1, 70.1 maṇḍalīkṛtya barhāṇi kaṇṭhair madhuragītibhiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 212.1 nivṛttavyālasaṃsargo nisargamadhurāśayaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 3.1 śravyaṃ nātisamastārthaṃ kāvyaṃ madhuramiṣyate /
Kūrmapurāṇa
KūPur, 1, 9, 13.2 provāca madhuraṃ vākyaṃ māyayā tasya mohitaḥ //
KūPur, 1, 9, 32.2 sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ //
KūPur, 1, 10, 7.2 babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ //
KūPur, 1, 22, 6.2 apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām //
KūPur, 1, 24, 79.2 babhāṣe madhuraṃ vākyaṃ meghagambhīraniḥsvanaḥ //
KūPur, 1, 25, 37.1 avādayanta vividhān vāditrān madhurasvanān /
KūPur, 1, 25, 38.2 agāyan madhuraṃ gānaṃ striyo yauvanaśālinaḥ //
KūPur, 1, 25, 51.2 mārkaṇḍeyo hasan kṛṣṇaṃ babhāṣe madhuraṃ vacaḥ //
KūPur, 1, 47, 58.1 surājahaṃsacalanaiḥ suveṣair madhurasvanaiḥ /
KūPur, 2, 14, 15.2 prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm //
Liṅgapurāṇa
LiPur, 1, 10, 38.1 devyai devena madhuraṃ vārāṇasyāṃ purā dvijāḥ /
LiPur, 1, 17, 17.2 āha cotthāya bhagavān hasanmāṃ madhuraṃ sakṛt //
LiPur, 1, 22, 7.1 uvāca bhagavāndevo madhuraṃ ślakṣṇayā girā /
LiPur, 1, 29, 11.2 anaṅgavṛddhim akarodatīva madhurākṛtiḥ //
LiPur, 1, 80, 6.2 madhuraraṇitagītaṃ sānukūlāndhakāraṃ padaracitavanāntaṃ kāntavātāntatoyam //
LiPur, 1, 92, 25.2 hṛṣṭābhiḥ kvacidapi kinnarāṅganābhir vīṇābhiḥ sumadhuragītanṛttakaṇṭham //
LiPur, 1, 98, 152.2 anuttamo durādharṣo madhuraḥ priyadarśanaḥ //
LiPur, 2, 1, 68.1 tasmin kṣaṇe samāpannā madhurākṣarapeśalaiḥ /
LiPur, 2, 12, 27.2 madhurā vilayaṃ yāti sarvalokaikarakṣiṇī //
Matsyapurāṇa
MPur, 15, 34.2 darbhā māṃsaṃ ca pāṭhīnaṃ gokṣīraṃ madhurā rasāḥ //
MPur, 36, 12.2 yathā maitrī ca lokeṣu dānaṃ ca madhurā ca vāk /
MPur, 63, 12.3 bhojayitvānnapānena madhureṇa vimatsaraḥ //
MPur, 66, 1.2 madhurā bhāratī kena vratena madhusūdana /
MPur, 136, 15.1 khagair madhurarāvaiśca cārucāmīkaraprabhaiḥ /
MPur, 139, 32.1 kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam /
MPur, 147, 5.2 uvāca tasmai bhagavānprabhurmadhurayā girā //
MPur, 148, 15.3 uvāca tārakaṃ devo girā madhurayā yutaḥ //
MPur, 153, 3.1 uvāca cainaṃ madhuraṃ protsāhaparibṛṃhakam /
MPur, 154, 235.2 śaṃkarastamathākarṇya madhuraṃ madanāśrayam //
MPur, 154, 270.3 tutoṣa doṣākarakhaṇḍadhārī uvāca caināṃ madhuraṃ nirīkṣya //
MPur, 154, 314.1 ūcurāgatya munayastāmatho madhurākṣaram /
MPur, 154, 372.2 ūcuśca paramaprītāḥ śailajāṃ madhuraṃ vacaḥ //
MPur, 154, 383.1 ūcurmadhurabhāṣiṇyā vācā te vāgmināṃ varāḥ /
MPur, 154, 543.1 pinaddhotpalasragdāmā sukānto madhurākṛtiḥ /
MPur, 154, 553.2 girijovāca sasnehaṃ girā madhuravarṇayā //
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
Meghadūta
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Pūrvameghaḥ, 60.1 śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ /
Megh, Uttarameghaḥ, 25.2 pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 11.0 tathā ṣaḍrasaṃ madhurāmlalavaṇatiktakaṭukaṣāyam iti //
Saṃvitsiddhi
SaṃSi, 1, 175.1 kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ /
Suśrutasaṃhitā
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 12, 33.2 madhurāmlau rasau vāpi vamanāya pradāpayet //
Su, Sū., 12, 35.2 madhurair lavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ //
Su, Sū., 13, 5.2 uṣṇaṃ samadhurasnigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam /
Su, Sū., 13, 6.1 śītādhivāsā madhurā jalaukā vārisambhavā /
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 16.1 ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ //
Su, Sū., 20, 23.2 pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ /
Su, Sū., 20, 26.1 madhuraścāvidāhī ca kaṣāyānuraso laghuḥ /
Su, Sū., 20, 29.1 uttaro mārutaḥ snigdho mṛdurmadhura eva ca /
Su, Sū., 21, 13.2 āmāśaye sambhavati śleṣmā madhuraśītalaḥ //
Su, Sū., 21, 15.2 madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ //
Su, Sū., 21, 17.1 anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca varṇataḥ /
Su, Sū., 29, 33.1 dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato 'nugāḥ /
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 38, 65.1 kaṣāyastiktamadhuraḥ kaphapittārtināśanaḥ /
Su, Sū., 38, 67.1 kaṣāyatiktamadhuraṃ kanīyaḥ pañcamūlakam /
Su, Sū., 38, 69.2 madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ //
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 10.4 kecit trividham icchanti madhuramamlaṃ kaṭukaṃ ceti /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 10.9 āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca /
Su, Sū., 40, 10.10 tayor madhurākhyo guruḥ kaṭukākhyo laghur iti /
Su, Sū., 40, 11.3 nirvartante 'dhikāstatra pāko madhura ucyate //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 4.1 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ //
Su, Sū., 42, 4.1 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ //
Su, Sū., 42, 7.2 tatra madhuratiktakaṣāyāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ /
Su, Sū., 42, 7.3 tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ //
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 11.2 tadyathā kākolyādiḥ kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusairvārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāśmaryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍaprabhṛtīni samāsena madhuro vargaḥ dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥ /
Su, Sū., 44, 71.1 trīṇyapyamlakaṣāyāṇi satiktamadhurāṇi ca /
Su, Sū., 45, 5.1 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 23.2 laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ //
Su, Sū., 45, 31.2 tadabhiṣyandi madhuraṃ sāndraṃ guru kaphāvaham //
Su, Sū., 45, 32.1 tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu /
Su, Sū., 45, 34.1 cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca /
Su, Sū., 45, 35.1 madhuraṃ pittaśamanamavidāhyaudbhidaṃ smṛtam /
Su, Sū., 45, 36.1 kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam /
Su, Sū., 45, 48.2 madhuraṃ picchilaṃ śītaṃ snigdhaṃ ślakṣṇaṃ saraṃ mṛdu /
Su, Sū., 45, 50.2 raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ //
Su, Sū., 45, 54.2 āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham //
Su, Sū., 45, 55.2 mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam //
Su, Sū., 45, 57.1 madhurāmlarasaṃ rūkṣaṃ lavaṇānurasaṃ laghu /
Su, Sū., 45, 57.2 nāryāstu madhuraṃ stanyaṃ kaṣāyānurasaṃ himam //
Su, Sū., 45, 58.2 hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 66.1 mahābhiṣyandi madhuraṃ kaphamedovivardhanam /
Su, Sū., 45, 67.2 snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam //
Su, Sū., 45, 69.2 vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam //
Su, Sū., 45, 72.1 rase pāke ca madhuramatyabhiṣyandi doṣalam /
Su, Sū., 45, 73.2 snigdhaṃ vipāke madhuraṃ balyaṃ saṃtarpaṇaṃ guru //
Su, Sū., 45, 82.1 amlaṃ kaṣāyaṃ madhuramavṛṣyaṃ kaphavātanut /
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 88.1 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca //
Su, Sū., 45, 91.2 madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 97.1 vipāke madhuraṃ śītaṃ vātapittaviṣāpaham /
Su, Sū., 45, 99.1 madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham /
Su, Sū., 45, 106.1 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 116.1 vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham /
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 121.1 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni //
Su, Sū., 45, 122.1 tuvarakabhallātakataile uṣṇe madhurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca //
Su, Sū., 45, 126.1 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca //
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 148.1 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti /
Su, Sū., 45, 148.1 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti /
Su, Sū., 45, 151.1 suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmalaḥ saraḥ /
Su, Sū., 45, 155.2 atīva madhuro mūle madhye madhura eva tu //
Su, Sū., 45, 155.2 atīva madhuro mūle madhye madhura eva tu //
Su, Sū., 45, 159.1 phāṇitaṃ guru madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca //
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 161.1 pittaghno madhuraḥ śuddho vātaghno 'sṛkprasādanaḥ /
Su, Sū., 45, 163.1 yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā /
Su, Sū., 45, 166.1 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su, Sū., 45, 166.1 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su, Sū., 45, 167.1 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti //
Su, Sū., 45, 169.2 kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam //
Su, Sū., 45, 172.1 mārdvīkamavidāhitvānmadhurānvayatastathā /
Su, Sū., 45, 173.1 madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu /
Su, Sū., 45, 175.1 kaṣāyamadhuraṃ hṛdyaṃ sugandhīndriyabodhanam /
Su, Sū., 45, 182.2 kaṣāyo madhuraḥ sīdhurgauḍaḥ pācanadīpanaḥ //
Su, Sū., 45, 183.1 śārkaro madhuro rucyo dīpano bastiśodhanaḥ /
Su, Sū., 45, 183.2 vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ //
Su, Sū., 45, 186.2 kaṣāyamadhuraḥ sīdhuḥ pittaghno 'sṛkprasādanaḥ //
Su, Sū., 45, 190.1 kṛmimedo'nilaharo maireyo madhuro guruḥ /
Su, Sū., 46, 5.1 madhurā vīryataḥ śītā laghupākā balāvahāḥ /
Su, Sū., 46, 9.1 rase pāke ca madhurāḥ śamanā vātapittayoḥ /
Su, Sū., 46, 11.1 vipāke madhuro grāhī tulyo lohitaśālibhiḥ /
Su, Sū., 46, 13.1 kaṣāyamadhurāḥ pāke 'madhurā vīryato 'himāḥ /
Su, Sū., 46, 16.2 kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ //
Su, Sū., 46, 17.1 kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ /
Su, Sū., 46, 22.1 uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ /
Su, Sū., 46, 23.1 kaṣāyamadhurasteṣāṃ śītaḥ pittāpahaḥ smṛtaḥ /
Su, Sū., 46, 25.1 madhūlī madhurā śītā snigdhā nandīmukhī tathā /
Su, Sū., 46, 28.1 kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ /
Su, Sū., 46, 30.1 vipāke madhurāḥ proktā masūrā baddhavarcasaḥ /
Su, Sū., 46, 31.2 vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ //
Su, Sū., 46, 34.1 māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ /
Su, Sū., 46, 35.2 svādurvipāke madhuro 'lasāndraḥ saṃtarpaṇaḥ stanyarucipradaśca //
Su, Sū., 46, 39.1 īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarastathoṣṇaḥ /
Su, Sū., 46, 39.2 tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ //
Su, Sū., 46, 41.1 yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /
Su, Sū., 46, 43.2 godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //
Su, Sū., 46, 45.1 kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca /
Su, Sū., 46, 47.1 jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca /
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 55.1 kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā /
Su, Sū., 46, 56.1 madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ /
Su, Sū., 46, 56.1 madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ /
Su, Sū., 46, 60.1 laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ /
Su, Sū., 46, 60.2 saṃgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ /
Su, Sū., 46, 61.1 īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ /
Su, Sū., 46, 68.1 kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ /
Su, Sū., 46, 70.2 vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ //
Su, Sū., 46, 71.1 kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ /
Su, Sū., 46, 73.1 madhurā guravaḥ snigdhā balyā mārutanāśanāḥ /
Su, Sū., 46, 77.1 madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ /
Su, Sū., 46, 80.1 kaṣāyamadhurasteṣāṃ śaśaḥ pittakaphāpahaḥ /
Su, Sū., 46, 81.1 godhā vipāke madhurā kaṣāyakaṭukā smṛtā /
Su, Sū., 46, 83.2 cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ //
Su, Sū., 46, 84.2 madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ //
Su, Sū., 46, 86.2 madhurā rasapākābhyāṃ dīpanā balavardhanāḥ //
Su, Sū., 46, 95.1 vātapittaharā vṛṣyā madhurā rasapākayoḥ /
Su, Sū., 46, 97.1 gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit /
Su, Sū., 46, 97.2 vipāke madhuraṃ cāpi vyavāyasya tu vardhanam //
Su, Sū., 46, 98.1 snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ /
Su, Sū., 46, 99.1 ruror māṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 100.1 tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit /
Su, Sū., 46, 100.2 vipāke madhuraṃ cāpi vātapittapraṇāśanam //
Su, Sū., 46, 104.1 gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham /
Su, Sū., 46, 104.2 vipāke madhuraṃ cāpi raktapittavināśanam //
Su, Sū., 46, 106.2 sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ //
Su, Sū., 46, 107.1 gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ /
Su, Sū., 46, 114.1 nādeyā madhurā matsyā guravo mārutāpahāḥ /
Su, Sū., 46, 119.1 sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ /
Su, Sū., 46, 142.1 dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlam eva ca /
Su, Sū., 46, 142.2 tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham //
Su, Sū., 46, 143.1 amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram /
Su, Sū., 46, 145.2 pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram //
Su, Sū., 46, 146.2 sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit //
Su, Sū., 46, 148.1 kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru /
Su, Sū., 46, 154.2 bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati //
Su, Sū., 46, 158.1 pārāvataṃ samadhuraṃ rucyamatyagnivātanut /
Su, Sū., 46, 161.1 amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam /
Su, Sū., 46, 164.2 saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca //
Su, Sū., 46, 165.2 kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam //
Su, Sū., 46, 167.1 kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit /
Su, Sū., 46, 168.2 vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit //
Su, Sū., 46, 169.1 madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam /
Su, Sū., 46, 171.1 viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru /
Su, Sū., 46, 171.2 atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu //
Su, Sū., 46, 172.2 tadeva pakvaṃ madhuraṃ vātapittanibarhaṇam //
Su, Sū., 46, 173.1 vipāke madhuraṃ śītaṃ raktapittaprasādanam /
Su, Sū., 46, 175.1 vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru /
Su, Sū., 46, 183.1 raktapittaharāṇyāhurgurūṇi madhurāṇi ca /
Su, Sū., 46, 183.2 teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā //
Su, Sū., 46, 186.1 rase pāke ca madhuraṃ khārjūraṃ raktapittajit /
Su, Sū., 46, 188.2 bṛṃhaṇānyanilaghnāni balyāni madhurāṇi ca //
Su, Sū., 46, 191.1 vipāke madhuraṃ cāpi raktapittaprasādanam /
Su, Sū., 46, 192.1 śītaṃ kaṣāyaṃ madhuraṃ ṭaṅkaṃ mārutakṛdguru /
Su, Sū., 46, 192.2 snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam //
Su, Sū., 46, 193.2 guru śleṣmātakaphalaṃ kaphakṛnmadhuraṃ himam //
Su, Sū., 46, 201.2 kaṣāyamīṣanmadhuraṃ kiṃcit pūgaphalaṃ saram //
Su, Sū., 46, 205.1 priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ /
Su, Sū., 46, 206.1 kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ /
Su, Sū., 46, 219.2 sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam //
Su, Sū., 46, 220.1 sakṣāraṃ madhuraṃ caiva śīrṇavṛntaṃ kaphāpaham /
Su, Sū., 46, 226.1 nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu /
Su, Sū., 46, 231.2 sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī //
Su, Sū., 46, 236.1 madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ /
Su, Sū., 46, 237.1 kaṭuḥ sakṣāramadhuraḥ śigrustikto 'tha picchilaḥ /
Su, Sū., 46, 248.2 kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat //
Su, Sū., 46, 251.2 kaṣāyamadhuro grāhī cuccūsteṣāṃ tridoṣahā //
Su, Sū., 46, 257.1 sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca /
Su, Sū., 46, 258.1 madhuro rasapākābhyāṃ raktapittamadāpahaḥ /
Su, Sū., 46, 272.2 kausumbhaṃ madhuraṃ rūkṣamuṣṇaṃ śleṣmaharaṃ laghu //
Su, Sū., 46, 273.1 vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat /
Su, Sū., 46, 273.3 uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī //
Su, Sū., 46, 277.2 bhedanaṃ madhuraṃ rūkṣaṃ kālāyam ativātalam //
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 285.1 satiktaṃ madhuraṃ śītaṃ padmaṃ pittakaphāpaham /
Su, Sū., 46, 285.2 madhuraṃ picchilaṃ snigdhaṃ kumudaṃ hlādi śītalam /
Su, Sū., 46, 292.1 veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ /
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 299.1 raktapittaharāṇyāhuḥ śītāni madhurāṇi ca /
Su, Sū., 46, 300.1 madhuro bṛṃhaṇo vṛṣyaḥ śītaḥ svaryo 'timūtralaḥ /
Su, Sū., 46, 308.2 kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ //
Su, Sū., 46, 314.2 snigdhaṃ samadhuraṃ vṛṣyaṃ śītaṃ doṣaghnamuttamam //
Su, Sū., 46, 315.1 sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca /
Su, Sū., 46, 327.2 tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram //
Su, Sū., 46, 337.1 tikte paṭolavārtāke madhure ghṛtam ucyate /
Su, Sū., 46, 397.2 hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ //
Su, Sū., 46, 413.2 balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ //
Su, Sū., 46, 419.3 tathāmlayoge madhureṇa tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam //
Su, Sū., 46, 430.2 anupānaṃ hitaṃ cāpi pitte madhuraśītalam //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 460.2 pūrvaṃ madhuramaśnīyānmadhye 'mlalavaṇau rasau //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 6, 3.1 divāsvapnāvyāyāmālasyaprasaktaṃ śītasnigdhamadhuramedyadravānnapānasevinaṃ puruṣaṃ jānīyāt pramehī bhaviṣyatīti //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 10, 18.1 rasaprasādo madhuraḥ pakvāhāranimittajaḥ /
Su, Nid., 10, 25.2 madhuraṃ cāvivarṇaṃ ca prasannaṃ tadvinirdiśet //
Su, Śār., 2, 11.2 sphaṭikābhaṃ dravaṃ snigdhaṃ madhuraṃ madhugandhi ca //
Su, Śār., 4, 44.2 bhojanaṃ madhuraṃ snigdhaṃ kṣīramāṃsarasādibhiḥ //
Su, Śār., 4, 54.1 vaktre madhuratā tandrā hṛdayodveṣṭanaṃ bhramaḥ /
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 2, 85.2 kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāśca yojayet //
Su, Cik., 3, 13.2 gṛṣṭikṣīraṃ sasarpiṣkaṃ madhurauṣadhasādhitam //
Su, Cik., 3, 40.2 vātaghnamadhuraiḥ sarpiḥ siddhaṃ nasye ca pūjitam //
Su, Cik., 3, 67.1 trapusākṣapriyālānāṃ tailāni madhuraiḥ saha /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 13, 18.1 madhuraṃ kāñcanābhāsamamlaṃ vā rajataprabham /
Su, Cik., 15, 31.1 pacedāvāpya madhuraṃ gaṇaṃ saindhavasaṃyutam /
Su, Cik., 20, 13.2 ropaṇārthaṃ hitaṃ tailaṃ kaṣāyamadhuraiḥ śṛtam //
Su, Cik., 21, 8.2 madhuraiḥ sarpiṣā snigdhaiḥ sukhoṣṇair upanāhayet //
Su, Cik., 21, 12.1 sparśahānyāṃ haredraktaṃ pradihyānmadhurairapi /
Su, Cik., 22, 45.2 pratisāraṇagaṇḍūṣaṃ nasyaṃ ca madhuraṃ hitam //
Su, Cik., 22, 72.2 sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ //
Su, Cik., 24, 6.1 kaṣāyaṃ madhuraṃ tiktaṃ kaṭukaṃ prātarutthitaḥ /
Su, Cik., 24, 7.1 madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 25, 25.2 paceddaśaguṇaṃ kṣīramāvāpya madhuraṃ gaṇam //
Su, Cik., 26, 22.1 tāṃ bhakṣayitvā pītvā tu śarkarāmadhuraṃ payaḥ /
Su, Cik., 36, 37.2 picchābastirhitastasya snehaśca madhuraiḥ śṛtaḥ //
Su, Cik., 37, 85.1 śleṣmābhibhūte snehe tu praseko madhurāsyatā /
Su, Cik., 40, 60.1 kaṣāyatiktamadhuraiḥ kaṭūṣṇai ropaṇo vraṇe /
Su, Ka., 5, 27.1 kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro 'gadaḥ /
Su, Ka., 5, 82.2 mālatī nāgapuṣpaṃ ca sarvāṇi madhurāṇi ca //
Su, Utt., 9, 11.1 nasyādiṣu sthirākṣīramadhuraistailamiṣyate /
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Su, Utt., 17, 33.2 tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ //
Su, Utt., 17, 38.1 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam /
Su, Utt., 17, 79.1 madhuraistatra siddhena ghṛtenākṣṇaḥ prasecanam /
Su, Utt., 18, 56.1 madhuraṃ snehasampannam añjanaṃ tu prasādanam /
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 24, 28.2 yujyante kavalāścātra vireko madhurairapi //
Su, Utt., 26, 15.1 madhuraiśca mukhālepair nasyakarmabhireva ca /
Su, Utt., 26, 17.2 madhuraiḥ kṣīrasarpistu snehane ca saśarkaram //
Su, Utt., 26, 25.2 pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam //
Su, Utt., 28, 5.1 devadāruṇi rāsnāyāṃ madhureṣu drumeṣu ca /
Su, Utt., 30, 4.1 kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ /
Su, Utt., 35, 5.2 madhure pañcamūle ca kanīyasi ghṛtaṃ pacet //
Su, Utt., 39, 33.2 srotorodho rugalpatvaṃ praseko madhurāsyatā //
Su, Utt., 39, 176.1 śarkarāmadhuro hanti kaṣāyaḥ paittikaṃ jvaram /
Su, Utt., 39, 178.2 śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ //
Su, Utt., 39, 268.1 kaṣāyamadhurāṃ snigdhāṃ yathādoṣamathāpi vā /
Su, Utt., 39, 308.2 vātaghnamadhurair yojyā nirūhā vātaje jvare //
Su, Utt., 39, 310.1 śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ /
Su, Utt., 39, 317.1 paittike madhuraistiktaiḥ siddhaṃ sarpiśca pūjyate /
Su, Utt., 40, 108.2 madhurāmlaiḥ śṛtaṃ tailaṃ sarpirvāpyanuvāsanam //
Su, Utt., 42, 12.1 staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca /
Su, Utt., 42, 17.2 viriktaṃ madhurair yogair nirūhaiḥ samupācaret //
Su, Utt., 42, 76.1 na khādedālukaṃ gulmī madhurāṇi phalāni ca /
Su, Utt., 43, 16.2 tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak //
Su, Utt., 45, 18.2 himāḥ pradehā madhurā gaṇāśca ye ghṛtāni pathyāni ca raktapittinām //
Su, Utt., 45, 38.1 śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥ śoṇitapittaroge /
Su, Utt., 46, 16.1 siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca /
Su, Utt., 47, 60.1 toyāvagāhakuśalā madhurasvabhāvāḥ saṃharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ /
Su, Utt., 48, 10.2 nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram //
Su, Utt., 48, 33.2 saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca //
Su, Utt., 49, 11.1 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham /
Su, Utt., 49, 22.1 śodhanaṃ madhuraiścātra drākṣārasasamāyutaiḥ /
Su, Utt., 54, 40.2 samāsato 'mlānmadhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu //
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Su, Utt., 63, 6.1 yathākramapravṛttānāṃ dvikeṣu madhuro rasaḥ /
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 9.2 ādau prayujyamānastu madhuro daśa gacchati /
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 11.2 catuṣkarasasaṃyogānmadhuro daśa gacchati /
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 13.2 pañcakān pañca madhura ekamamlastu gacchati //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 15.1 ṣaṭkamekaṃ vakṣyāma ekastu ṣaṭkasaṃyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ eṣa eka eva ṣaṭsaṃyogaḥ //
Su, Utt., 63, 16.1 ekaikaś ca ṣaḍ rasā bhavanti madhuraḥ amlaḥ lavaṇaḥ kaṭukaḥ tiktaḥ kaṣāyaḥ iti //
Su, Utt., 64, 27.2 madhuraṃ tiktakaṭukamamlaṃ lavaṇam eva ca //
Su, Utt., 64, 33.1 tato 'mlamadhurasnigdhalavaṇāni gurūṇi ca /
Su, Utt., 64, 40.1 varjayenmadhurasnigdhadivāsvapnagurudravān /
Su, Utt., 64, 44.2 bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam //
Su, Utt., 64, 45.1 śṛtena payasā rātrau śarkarāmadhureṇa ca /
Su, Utt., 65, 15.1 anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
Sūryaśataka
SūryaŚ, 1, 15.1 tanvānā digvadhūnāṃ samadhikamadhurālokaramyām avasthām ārūḍhaprauḍhileśotkalitakapilimālaṃkṛtiḥ kevalaiva /
Tantrākhyāyikā
TAkhy, 2, 156.1 daridrasya manuṣyasya prājñasya madhurasya ca /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 1.0 śuklamadhuraśītā eva rūparasasparśāḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
Viṣṇupurāṇa
ViPur, 3, 9, 14.1 teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa /
ViPur, 3, 11, 86.1 aśnīyāttanmanā bhūtvā pūrvaṃ tu madhuraṃ rasam /
ViPur, 3, 18, 16.2 anyānāhāsurāngatvā mṛdvalpamadhurākṣaram //
ViPur, 5, 7, 31.1 atyarthamadhurālāpahṛtāśeṣamanodhanam /
ViPur, 5, 13, 16.1 vinā rāmeṇa madhuramatīva vanitāpriyam /
ViPur, 5, 24, 20.1 saṃdeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ /
Viṣṇusmṛti
ViSmṛ, 61, 6.1 na madhuram //
Yājñavalkyasmṛti
YāSmṛ, 3, 142.1 kaṭvervārau yathāpakve madhuraḥ san raso 'pi na /
Śatakatraya
ŚTr, 2, 20.1 praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ /
ŚTr, 2, 58.1 iha hi madhuragītaṃ nṛtyam etadraso 'yaṃ sphurati parimalo 'sau sparśa eṣa stanānām /
ŚTr, 2, 66.2 mugdhe snigdhavidagdhacārumadhurair lolaiḥ kaṭākṣair alaṃ cetaś cumbitacandracūḍacaraṇadhyānāmṛtaṃ vartate //
ŚTr, 2, 83.1 parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām /
ŚTr, 2, 84.1 madhur ayaṃ madhurair api kokilākalaravair malayasya ca vāyubhiḥ /
ŚTr, 2, 88.2 madhuramadhuravidhuramadhupe madhau bhavet kasya notkaṇṭhā //
ŚTr, 3, 20.1 tṛṣā śuṣyaty āsye pibati salilaṃ śītamadhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam /
ŚTr, 3, 28.1 phalaṃ svecchālabhyaṃ prativanam akhedaṃ kṣitiruhāṃ payaḥ sthāne sthāne śiśiramadhuraṃ puṇyasaritām /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 13.1 nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.2 yatkokilaḥ punarayaṃ madhurairvacobhiryūnāṃ manaḥ suvadanānihitaṃ nihanti //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.2 māse madhau madhurakokilabhṛṅganādairnāryā haranti hṛdayaṃ prasabhaṃ narāṇām //
Abhidhānacintāmaṇi
AbhCint, 1, 68.2 ābhijātyamatisnigdhamadhuratvaṃ praśasyatā //
AbhCint, 2, 180.1 sāntvaṃ sumadhuraṃ grāmyamaślīlaṃ mliṣṭamasphuṭam /
Amaraughaśāsana
AmarŚās, 1, 19.1 kaṭukatiktakaṣāyāmlamadhuralavaṇāś ceti ṣaṭ āsvādāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 6.0 vakṣyati hi dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 3.0 yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 5.0 ityādyuktānāṃ madhurāmlakaṭupākānāṃ vyāvṛttyartham āha pariṇāmānte āhārapariṇāmānte //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 2.0 svāduḥ paṭuś ca madhuro lavaṇaśca madhuraṃ pacyate pakvo madhuratvaṃ yātītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 2.0 svāduḥ paṭuś ca madhuro lavaṇaśca madhuraṃ pacyate pakvo madhuratvaṃ yātītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 2.0 svāduḥ paṭuś ca madhuro lavaṇaśca madhuraṃ pacyate pakvo madhuratvaṃ yātītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 3.0 madhuramiti kriyāviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 9.0 nivartante'dhikāstatra pāko madhura iṣyate //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.1 parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.2 catvāro'nye madhuraṃ saṃsṛṣṭarasāstu saṃsṛṣṭam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 3.0 madhurasya rasasya kāryaṃ dṛṣṭvā madhuraḥ pāko lakṣaṇīyaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 3.0 madhurasya rasasya kāryaṃ dṛṣṭvā madhuraḥ pāko lakṣaṇīyaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 19.0 yathā madhu madhuraṃ śleṣmāṇaṃ śamayati kaṭuvipākitayā sakaṣāyatvād raukṣyācca vātaṃ janayati śītavīryatvāc ca //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.1 madhuraskandhanirdiṣṭaghṛtatailaguḍādiṣu /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 4.0 tatra bhakṣyādyannena yukto'nnasya madhurādirasabhedais triṣaṣṭibhedatvāt triṣaṣṭidhā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 95.2 tṛtīyo madhuraḥ siṃśakesaro madhuśigrukaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 2.2 śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ //
BhāgPur, 3, 26, 42.1 kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā /
Bhāratamañjarī
BhāMañj, 5, 18.1 mugdhāṅganā madhu rahastantrī madhuragītayaḥ /
BhāMañj, 5, 121.1 śrutvaitatsaṃjayo rājñaḥ prasannamadhurā giraḥ /
BhāMañj, 5, 220.1 karṇasya karṇamadhurāḥ samākarṇya giro muhuḥ /
BhāMañj, 12, 80.1 tamabravīddharmarājo lakṣaṇāmadhuraṃ raṇe /
BhāMañj, 13, 90.1 uvāca patnī praṇayānmadhuraṃ dharmavādinī /
BhāMañj, 13, 380.1 vacasā madhureṇaiva kuryānmūlakṣayaṃ ripoḥ /
BhāMañj, 13, 538.1 śrutvaitanmadhuraṃ hṛṣṭo mārjāraḥ suhṛdaṃ vyadhāt /
BhāMañj, 13, 550.1 yadbhavānmadhuraṃ vakti tanmahyaṃ nādya rocate /
BhāMañj, 13, 1349.2 kirantaṃ madhurodāranirvāṇāmṛtavāhinīm //
BhāMañj, 13, 1390.1 tayā madhuravādinyā prāpya nirdiṣṭamāsanam /
BhāMañj, 13, 1459.1 saṃbhāṣitāścenmadhuraṃ sasmitaṃ cedvilokitāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 18.1 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurustathā /
DhanvNigh, 1, 106.1 bilvamūlaṃ tridoṣaghnaṃ chardighnaṃ madhuraṃ laghu /
DhanvNigh, 1, 107.2 vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru //
DhanvNigh, 1, 120.1 jīvakaḥ madhuraḥ śīto raktapittānilāñjayet /
DhanvNigh, 1, 137.1 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā /
DhanvNigh, 1, 142.1 ṛddhirmadhuraśītā syāt kṣayapittānilāñjayet /
DhanvNigh, 1, 146.2 madhurā bṛṃhaṇī vṛṣyā śītasparśātimūtralā //
DhanvNigh, 1, 160.1 sārive dve tu madhure kaphavātāsranāśane /
DhanvNigh, 1, 174.1 urvārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
DhanvNigh, 1, 175.1 vālukaṃ kāṇḍakaṃ vālu tacchītaṃ madhuraṃ guru /
DhanvNigh, 1, 177.2 cirbhaṭaṃ madhuraṃ rūkṣaṃ guru pittakaphāpaham //
DhanvNigh, 1, 193.2 madhuraḥ śītasaṃgrāhī dāhatṛṣṇāpramehajit //
DhanvNigh, 1, 204.1 amlabhāvājjayedvātaṃ pittaṃ madhuratiktakāt /
DhanvNigh, 1, 218.1 kṛtamālo laghuḥ śītaḥ pittaghno madhuraḥ saraḥ /
DhanvNigh, 1, 218.2 tatphalaṃ madhuraṃ balyaṃ vātapittāmajitsaram //
DhanvNigh, 1, 240.1 kaṣāyā madhurā coṣṇā vipāke kaṭukā trivṛt /
DhanvNigh, Candanādivarga, 3.2 sarvaṃ satiktamadhuraṃ candanaṃ śiśiraṃ param //
DhanvNigh, Candanādivarga, 30.1 karpūraṃ kaṭutiktaṃ ca madhuraṃ śiśiraṃ viduḥ /
DhanvNigh, Candanādivarga, 42.2 nalikā vātalā tiktā gurvī ca madhurā himā //
DhanvNigh, Candanādivarga, 84.1 bhūdhātrī madhurā tiktā vīryataḥ śiśirā smṛtā /
DhanvNigh, Candanādivarga, 92.1 prapauṇḍarīkaṃ madhuraṃ kaṣāyaṃ tiktaśītalam /
DhanvNigh, Candanādivarga, 110.1 sikthakaṃ snigdhamadhuraṃ bhūtaghnaṃ bhagnasaṃdhikṛt /
DhanvNigh, Candanādivarga, 129.1 bhallātaḥ kaṭutiktoṣṇo madhuraḥ kṛmināśanaḥ /
DhanvNigh, Candanādivarga, 149.2 viśado gairikaḥ snigdhaḥ kaṣāyo madhuro himaḥ //
DhanvNigh, 6, 39.1 hiṅgulaṃ madhuraṃ tiktam uṣṇaṃ vātakaphāpaham /
DhanvNigh, 6, 46.2 rauhiṇeyaṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase //
DhanvNigh, 6, 55.1 mauktikaṃ madhuraṃ śītaṃ saraṃ dṛṣṭibhavaṃ gadam /
Garuḍapurāṇa
GarPur, 1, 113, 43.1 daridrasya manuṣyasya prājñasya madhurasya ca /
GarPur, 1, 148, 13.1 kaṣāyaśca hitastasya madhurā eva kevalam /
GarPur, 1, 153, 2.2 kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt //
GarPur, 1, 153, 8.2 madhuraṃ lavaṇaṃ bhūri prasaktaṃ lomaharṣaṇam //
GarPur, 1, 154, 15.2 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā //
GarPur, 1, 157, 26.2 udgāro duṣṭamadhuraḥ sadanaṃ sapraharṣaṇam //
GarPur, 1, 159, 8.2 madhuraṃ yacca meheṣu prāyo madhviva mehati //
GarPur, 1, 159, 21.2 ikṣo rasamivātyarthaṃ madhuraṃ cekṣumehataḥ //
GarPur, 1, 159, 24.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
GarPur, 1, 159, 38.1 tṛṣṇā pramehe madhuraṃ prapicchaṃ madhvāmaye syād vividho vikāraḥ /
GarPur, 1, 162, 13.2 utkṛṣṭe 'nilapittābhyāṃ kaṭurvā madhuraḥ kaphaḥ //
GarPur, 1, 165, 4.2 madhurānnaguḍakṣīradadhimatsyanavaudanaiḥ //
GarPur, 1, 168, 17.1 madhuro lavaṇaḥ snigdho guruḥ śleṣmātipicchilaḥ /
GarPur, 1, 168, 20.1 cakṣuṣyo madhuro jñeyo rasadhātuvivardhanaḥ /
GarPur, 1, 169, 5.1 kaphapittāsrajin mudgaḥ kaṣāyo madhuro laghuḥ /
GarPur, 1, 169, 8.1 masūro madhuraḥ śīva saṃgrahī kaphapittahā /
GarPur, 1, 169, 10.1 sakṣāramadhurasnigdho baloṣṇapittakṛttilaḥ /
GarPur, 1, 169, 14.2 nāḍīcaḥ kaphapittaghnaḥ cuñcur madhuraśītalaḥ //
GarPur, 1, 169, 22.1 saramāmalakaṃ vṛṣyaṃ madhuraṃ hṛdyamamlakṛt /
GarPur, 1, 169, 29.2 māgadhī madhurā pakvā śvāsapittaharā parā //
Gītagovinda
GītGov, 1, 4.2 madhurakomalakāntapadāvalīm śṛṇu tadā jayadevasarasvatīm //
GītGov, 2, 2.1 saṃcaradadharasudhāmadhuradhvanimukharitamohanavaṃśam /
GītGov, 2, 6.2 bandhujīvamadhurādharapallavam ullasitasmitaśobham //
GītGov, 2, 21.2 mṛdumadhurasmitabhāṣitayā śithilīkṛtajaghanadukūlam //
GītGov, 6, 2.2 tadadharamadhuramadhūni pibantam //
GītGov, 7, 9.1 mām ahaha vidhurayati madhuramadhuyāminī /
GītGov, 8, 16.2 śṛṇuta sudhāmadhuram vibudhāḥ vibudhālayataḥ api durāpam //
GītGov, 9, 14.1 hariḥ upayātu vadatu bahumadhuram /
GītGov, 10, 20.1 vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 19.1 śrutvā śabdaṃ śravaṇamadhuraṃ tāvakaṃ pāmarīṇāṃ pratyāsannāt sapadi bhavanāt sādaraṃ nirgatānām /
Hitopadeśa
Hitop, 1, 17.9 yathā prakṛtyā madhuraṃ gavāṃ payaḥ //
Hitop, 1, 79.3 saṃlāpitānāṃ madhurair vacobhir mithyopacāraiś ca vaśīkṛtānām /
Hitop, 1, 115.13 mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ kathānurāgo madhurā ca vāṇī /
Hitop, 2, 164.1 ayaṃ tāvat svāmī vāci madhuro viṣahṛdayo jñātaḥ /
Hitop, 4, 138.1 vātābhravibhramam idaṃ vasudhādhipatyam āpātamātramadhuro viṣayopabhogaḥ /
Kathāsaritsāgara
KSS, 1, 3, 64.1 āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
KSS, 2, 4, 17.2 madhuradhvani gāyaṃś ca śanair upajagāma tam //
KSS, 2, 6, 89.1 iti madhumadhurāṇi vatsarājaś caraṇagataḥ kupitānunāthanāni /
KSS, 3, 3, 107.2 ullasadgītamadhuraṃ divyaṃ saṃgītakadhvanim //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 24.2 madhurāmlatayā vātaṃ kaṣāyasvādubhāvataḥ /
MPālNigh, Abhayādivarga, 34.2 bhūdhātrī vātakṛttiktā kaṣāyā madhurā himā //
MPālNigh, Abhayādivarga, 44.2 vidāhi viṣṭambhakaraṃ madhuraṃ vahnimāndyakṛt //
MPālNigh, Abhayādivarga, 49.1 kāśmarī jvaraśūlaghnī vīryoṣṇā madhurā guruḥ /
MPālNigh, Abhayādivarga, 60.4 pṛśniparṇī laghur vṛṣyā madhuroṣṇā vināśayet //
MPālNigh, Abhayādivarga, 69.2 ṛddhir balyā tridoṣaghnī śukralā madhurā guruḥ //
MPālNigh, Abhayādivarga, 71.2 kākolīyugalaṃ śītaṃ śukralam madhuraṃ guru //
MPālNigh, Abhayādivarga, 82.2 madhurā grāhiṇī śoṣavātapittajvarāsranut /
MPālNigh, Abhayādivarga, 83.2 medāyaṣṭīti madhuro jīvanīyo gaṇaḥ smṛtaḥ //
MPālNigh, Abhayādivarga, 87.1 eraṇḍayugmam madhuram uṣṇaṃ guru vināśayet /
MPālNigh, Abhayādivarga, 95.1 muṇḍī tiktā kaṭuḥ pāke vīryoṣṇā madhurā laghuḥ /
MPālNigh, Abhayādivarga, 119.2 tanmajjā madhuraḥ pāke snigdhaḥ pittasamīrajit //
MPālNigh, Abhayādivarga, 169.1 punarnavā sarā tiktā rūkṣoṣṇā madhurā kaṭuḥ /
MPālNigh, Abhayādivarga, 185.1 balācatuṣṭayaṃ śītaṃ madhuram balakāntikṛt /
MPālNigh, Abhayādivarga, 194.1 saralaḥ kaṭukaḥ pāke rasato madhuro laghuḥ /
MPālNigh, Abhayādivarga, 217.1 vidārī madhurā snigdhā bṛṃhaṇī stanyaśukradā /
MPālNigh, Abhayādivarga, 219.1 vārāhī madhurā kande kaṭus tiktātiśukralā /
MPālNigh, Abhayādivarga, 225.2 mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt //
MPālNigh, Abhayādivarga, 236.1 vākucī madhurā tiktā kaṭupākā rasāyanī /
MPālNigh, Abhayādivarga, 252.3 tatpuṣpaṃ madhuraṃ grāhi satiktaṃ śleṣmapittajit //
MPālNigh, Abhayādivarga, 266.1 musalī madhurā vṛṣyā vīryoṣṇā bṛṃhaṇī guruḥ /
MPālNigh, Abhayādivarga, 268.1 kapikacchuḥ paraṃ vṛṣyā madhurā bṛṃhaṇī guruḥ /
MPālNigh, Abhayādivarga, 278.1 bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ /
MPālNigh, Abhayādivarga, 295.2 piṇḍāro madhuraḥ śītaḥ śothapittakaphāpahaḥ //
MPālNigh, Abhayādivarga, 303.2 tiktoṣṇo madhuraḥ keśyaḥ susnigdhaḥ keśarañjanaḥ //
MPālNigh, Abhayādivarga, 307.2 kārpāsako laghuḥ koṣṇo madhuro vātanāśanaḥ /
MPālNigh, 2, 3.2 snigdhoṣṇā madhurā pāke kaphavātavibandhanut //
MPālNigh, 2, 8.1 tadārdraṃ madhuram pāke nātyuṣṇaṃ kaṭukaṃ guru /
MPālNigh, 2, 12.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
MPālNigh, 2, 51.1 bṛṃhaṇī vaṃśajā vṛṣyā śītalā madhurā jayet /
MPālNigh, 2, 52.2 saindhavaṃ madhuraṃ hṛdyaṃ dīpanaṃ śītalaṃ laghu //
MPālNigh, 4, 4.2 kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam //
MPālNigh, 4, 38.1 sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit /
MPālNigh, 4, 50.2 mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam //
MPālNigh, 4, 60.1 cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ /
MPālNigh, 4, 61.2 śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ //
Narmamālā
KṣNarm, 2, 119.1 karoti praśrayaṃ vakti madhuraṃ diviraḥ puraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 3.0 sravati ca nirdiśannāha puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dhātuvāhīni yogavāhitvaṃ tatrāpi natu rajaḥsaṃjñaṃ vraṇaśothā nirdiśannāha madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dharmaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
Rasahṛdayatantra
RHT, 19, 44.1 pāne jalamakṣāraṃ madhurāṇi yāni kāni śastāni /
RHT, 19, 57.2 atimadhuraiśca vinaśyati jaṭharavahniḥ satatabhuktaiśca //
Rasamañjarī
RMañj, 3, 84.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
RMañj, 5, 15.2 kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam //
RMañj, 5, 23.1 śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /
RMañj, 5, 35.0 tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param //
RMañj, 6, 136.2 pathyaṃ madhurapākitvānna ca pittaprakopanam //
RMañj, 6, 282.1 bhakṣayenmadhuraṃ snigdhaṃ laghumāṃsamavātulam /
RMañj, 6, 294.2 godugdhadvipalenaiva madhurāhārasevinaḥ //
Rasaprakāśasudhākara
RPSudh, 5, 106.0 kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //
RPSudh, 6, 13.2 kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī //
RPSudh, 6, 38.1 vipāke madhuro gandhapāṣāṇastu rasāyanaḥ /
RPSudh, 12, 6.2 saptakāni ca pañcaivamāhāraṃ madhuraṃ bhajet //
Rasaratnasamuccaya
RRS, 2, 74.1 madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /
RRS, 2, 74.2 kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /
RRS, 2, 105.1 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /
RRS, 2, 137.2 rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //
RRS, 3, 17.1 gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
RRS, 4, 15.1 muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /
RRS, 5, 27.1 rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /
RRS, 5, 46.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
Rasaratnākara
RRĀ, R.kh., 8, 71.2 tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //
RRĀ, R.kh., 8, 91.1 satiktamadhuro nāgo mṛto bhavati bhasmasāt /
RRĀ, R.kh., 10, 43.1 śvetā vā yadi vā piṅgā madhurā ūṣarāpi vā /
RRĀ, R.kh., 10, 44.1 pītā vā madhurā kiṃcid vaiśyajātistu dhūsarā /
RRĀ, R.kh., 10, 63.2 madhuraṃ ca satiktaṃ ca japāpuṣpanibhaṃ ca yat //
RRĀ, V.kh., 13, 105.2 taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //
Rasendracintāmaṇi
RCint, 6, 72.1 madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam /
RCint, 7, 108.1 mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /
RCint, 8, 181.2 anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //
RCint, 8, 220.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 98.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
RCūM, 11, 5.1 gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /
RCūM, 14, 38.1 rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /
RCūM, 14, 69.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
RCūM, 14, 71.1 etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
Rasendrasārasaṃgraha
RSS, 1, 125.1 gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ /
RSS, 1, 213.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkrimikuṣṭhanut /
RSS, 1, 257.1 kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam /
RSS, 1, 267.1 śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /
Rasārṇava
RArṇ, 7, 14.2 mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
Rājanighaṇṭu
RājNigh, Guḍ, 27.1 kākolī madhurā snigdhā kṣayapittānilārtinut /
RājNigh, Guḍ, 39.1 jīvantī madhurā śītā raktapittānilāpahā /
RājNigh, Guḍ, 44.1 svarṇajīvantikā vṛṣyā cakṣuṣyā madhurā tathā /
RājNigh, Guḍ, 55.1 ākāśavallī kaṭukā madhurā pittanāśinī /
RājNigh, Guḍ, 93.1 moraṭaḥ kṣīrabahulo madhuraḥ sakaṣāyakaḥ /
RājNigh, Guḍ, 99.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
RājNigh, Guḍ, 103.1 vatsādanī tu madhurā pittadāhāsradoṣanut /
RājNigh, Guḍ, 105.1 gopālakarkaṭī śītā madhurā pittanāśanī /
RājNigh, Guḍ, 108.1 kākanāsā tu madhurā śiśirā pittahāriṇī /
RājNigh, Parp., 13.1 jīvako madhuraḥ śīto raktapittānilārtijit /
RājNigh, Parp., 16.1 ṛṣabho madhuraḥ śītaḥ pittaraktavirekanut /
RājNigh, Parp., 24.1 medā tu madhurā śītā pittadāhārtikāsanut /
RājNigh, Parp., 32.1 ṛddhir vṛddhiś ca madhurā susnigdhā tiktaśītalā /
RājNigh, Parp., 40.1 pāṣāṇabhedo madhuras tikto mehavināśanaḥ /
RājNigh, Parp., 59.1 trāyantī śītamadhurā gulmajvarakaphāsranut /
RājNigh, Parp., 75.1 taṇḍulīyas tu śiśiro madhuro viṣanāśanaḥ /
RājNigh, Parp., 80.1 kuṭumbinī tu madhurā grāhiṇī kaphapittanut /
RājNigh, Parp., 90.2 kuṇañjo madhuro rucyo dīpanaḥ pācano hitaḥ //
RājNigh, Parp., 95.1 gorakṣī madhurā tiktā śiśirā dāhapittanut /
RājNigh, Parp., 132.2 śvetātimadhurā śītā stanyadā rucikṛt parā //
RājNigh, Parp., 136.1 dravantī madhurā śītā rasabandhakarī parā /
RājNigh, Parp., 143.1 gorakṣadugdhī madhurā vṛṣyā sā grāhiṇī himā /
RājNigh, Pipp., 37.1 dhānyakaṃ madhuraṃ śītaṃ kaṣāyaṃ pittanāśanam /
RājNigh, Pipp., 59.1 gaurājājī himā rucyā kaṭur madhuradīpanī /
RājNigh, Pipp., 145.1 madhuraṃ yaṣṭimadhukaṃ kiṃcit tiktaṃ ca śītalam /
RājNigh, Pipp., 148.1 klītanaṃ madhuraṃ rucyaṃ balyaṃ vṛṣyaṃ vraṇāpaham /
RājNigh, Pipp., 181.1 tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut /
RājNigh, Pipp., 184.1 tālīsapatraṃ tiktoṣṇaṃ madhuraṃ kaphavātanut /
RājNigh, Pipp., 187.1 syād vaṃśarocanā rūkṣā kaṣāyā madhurā himā /
RājNigh, Pipp., 194.1 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurus tathā /
RājNigh, Pipp., 223.1 vatsanābho 'timadhuraḥ soṣṇo vātakaphāpahaḥ /
RājNigh, Śat., 16.1 miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā /
RājNigh, Śat., 43.1 syātām ubhau gokṣurakau suśītalau balapradau tau madhurau ca bṛṃhaṇau /
RājNigh, Śat., 46.1 yāso madhuratikto 'sau śītaḥ pittārtidāhajit /
RājNigh, Śat., 55.2 madhurā vātapittaghnī jvaragulmapramehajit //
RājNigh, Śat., 94.1 balātitiktā madhurā pittātīsāranāśanī /
RājNigh, Śat., 96.2 mahāsamaṅgā madhurā amlā caiva tridoṣahā /
RājNigh, Śat., 104.1 madhurāmlā nāgabalā kaṣāyoṣṇā guruḥ smṛtā /
RājNigh, Śat., 121.1 śatāvaryau hime vṛṣye madhure pittajitpare /
RājNigh, Śat., 122.1 śatāvarīdvayaṃ vṛṣyaṃ madhuraṃ pittajiddhimam /
RājNigh, Śat., 144.1 cuñcus tu madhurā tīkṣṇā kaṣāyā malaśoṣaṇī /
RājNigh, Śat., 148.1 kṣudracuñcus tu madhurā kaṭūṣṇā ca kaṣāyikā /
RājNigh, Śat., 159.1 putradā madhurā śītā nārīpuṣpādidoṣahā /
RājNigh, Śat., 162.2 khaskhaso madhuraḥ pāke kāntivīryabalapradaḥ //
RājNigh, Śat., 171.1 kāsamardaḥ satiktoṣṇo madhuraḥ kaphavātanut /
RājNigh, Śat., 174.2 śvetāmlī madhurā vṛṣyā pittaghnī baladāyinī //
RājNigh, Śat., 175.2 nīlāmlī madhurā rucyā kaphavātaharā parā //
RājNigh, Śat., 188.1 kārpāsī madhurā śītā stanyā pittakaphāpahā /
RājNigh, Śat., 192.1 kokilākṣas tu madhuraḥ śītaḥ pittātisāranut /
RājNigh, Śat., 196.1 kāmavṛddhes tu bījaṃ syān madhuraṃ balavardhanam /
RājNigh, Mūl., 10.2 paṭolī madhurādyā ca mṛgākṣī dadhipuṣpikā //
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 25.1 garjaraṃ madhuraṃ rucyaṃ kiṃcit kaṭu kaphāpaham /
RājNigh, Mūl., 33.1 raktaśigrur mahāvīryo madhuraś ca rasāyanaḥ /
RājNigh, Mūl., 43.1 mākandī kaṭukā tiktā madhurā dīpanī parā /
RājNigh, Mūl., 53.1 gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam /
RājNigh, Mūl., 61.1 vakṣyate nṛpapalāṇḍulakṣaṇaṃ kṣāratīkṣṇamadhuro rucipradaḥ /
RājNigh, Mūl., 68.1 mukhālukaḥ syān madhuraḥ śiśiraḥ pittanāśanaḥ /
RājNigh, Mūl., 70.1 piṇḍālur madhuraḥ śīto mūtrakṛcchrāmayāpahaḥ /
RājNigh, Mūl., 72.1 raktapiṇḍālukaḥ śīto madhurāmlaḥ śramāpahaḥ /
RājNigh, Mūl., 77.2 nīlālur madhuraḥ śītaḥ pittadāhaśramāpahaḥ //
RājNigh, Mūl., 90.1 viṣṇukandas tu madhuraḥ śiśiraḥ pittanāśanaḥ /
RājNigh, Mūl., 92.1 madhuro dhāriṇīkandaḥ kaphapittāmayāpahaḥ /
RājNigh, Mūl., 101.1 vidārī madhurā śītā guruḥ snigdhāsrapittajit /
RājNigh, Mūl., 104.1 jñeyā kṣīravidārī ca madhurāmlā kaṣāyakā /
RājNigh, Mūl., 107.1 madhuraḥ śālmalīkando malasaṃgraharodhajit /
RājNigh, Mūl., 109.1 caṇḍālakando madhuraḥ kaphapittāsradoṣajit /
RājNigh, Mūl., 114.1 triparṇī madhurā śītā śvāsakāsavināśanī /
RājNigh, Mūl., 116.1 musalī madhurā śītā vṛṣyā puṣṭibalapradā /
RājNigh, Mūl., 118.2 gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ //
RājNigh, Mūl., 120.1 lakṣmaṇā madhurā śītā strīvandhyatvavināśanī /
RājNigh, Mūl., 123.1 vāstukaṃ tu madhuraṃ suśītalaṃ kṣāram īṣad amlaṃ tridoṣajit /
RājNigh, Mūl., 129.1 śvetacillī sumadhurā kṣārā ca śiśirā ca sā /
RājNigh, Mūl., 133.1 pālakyam īṣat kaṭukaṃ madhuraṃ pathyaśītalam /
RājNigh, Mūl., 137.1 upodakī kaṣāyoṣṇā kaṭukā madhurā ca sā /
RājNigh, Mūl., 142.1 kuṇañjaras tridoṣaghno madhuro rucyadīpakaḥ /
RājNigh, Mūl., 143.1 kausumbhaśākaṃ madhuraṃ kaṭūṣṇaṃ viṇmūtradoṣāpaharaṃ madaghnam /
RājNigh, Mūl., 144.1 śatapuṣpādalaṃ soṣṇaṃ madhuraṃ gulmaśūlajit /
RājNigh, Mūl., 145.2 grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi //
RājNigh, Mūl., 153.1 jīvaśākaḥ sumadhuro bṛṃhaṇo vastiśodhanaḥ /
RājNigh, Mūl., 163.1 kumbhatumbī sumadhurā śiśirā pittahāriṇī /
RājNigh, Mūl., 166.1 tumbī sumadhurā snigdhā pittaghnī garbhapoṣakṛt /
RājNigh, Mūl., 170.1 kaliṅgo madhuraḥ śītaḥ pittadāhaśramāpahaḥ /
RājNigh, Mūl., 172.1 dhārākośātakī snigdhā madhurā kaphapittanut /
RājNigh, Mūl., 174.1 hastikośātakī snigdhā madhurādhmānavātakṛt /
RājNigh, Mūl., 175.2 paṭolī madhurādiḥ syāt proktā dīrghapaṭolikā /
RājNigh, Mūl., 182.1 dadhipuṣpī kaṭumadhurā śiśirā saṃtāpapittadoṣaghnī /
RājNigh, Mūl., 184.1 asiśimbī tu madhurā kaṣāyā śleṣmapittajit /
RājNigh, Mūl., 190.1 bimbī tu madhurā śītā pittaśvāsakaphāpahā /
RājNigh, Mūl., 193.1 niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau /
RājNigh, Mūl., 196.1 vārttākī kaṭukā rucyā madhurā pittanāśinī /
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 201.1 tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi /
RājNigh, Mūl., 203.1 karkaṭī madhurā śītā tvak tiktā kaphapittajit /
RājNigh, Mūl., 206.1 syāt trapusīphalaṃ rucyaṃ madhuraṃ śiśiraṃ guru /
RājNigh, Mūl., 208.1 ervārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
RājNigh, Mūl., 210.1 vālukī madhurā śītādhmānahṛc ca śramāpahā /
RājNigh, Mūl., 212.2 kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī ca //
RājNigh, Mūl., 214.2 madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī //
RājNigh, Mūl., 218.2 pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī //
RājNigh, Śālm., 10.1 śālmalī picchilo vṛṣyo balyo madhuraśītalaḥ /
RājNigh, Śālm., 61.1 ghoṭikā kaṭukoṣṇā ca madhurā vātanāśanī /
RājNigh, Śālm., 65.1 kārī kaṣāyamadhurā dvividhā pittanāśanī /
RājNigh, Śālm., 73.2 taraṭī tiktamadhurā gurur balyā kaphāpahṛt //
RājNigh, Śālm., 80.1 yāvanālaśaramūlam īṣan madhurarucyakam /
RājNigh, Śālm., 83.1 śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri /
RājNigh, Śālm., 86.1 muñjas tu madhuraḥ śītaḥ kaphapittajadoṣajit /
RājNigh, Śālm., 90.2 miśir madhuraśītaḥ syāt pittadāhakṣayāpahaḥ //
RājNigh, Śālm., 92.1 darbhamūlaṃ himaṃ rucyaṃ madhuraṃ pittanāśanam /
RājNigh, Śālm., 96.1 balvajā madhurā śītā pittadāhatṛṣāpahā /
RājNigh, Śālm., 103.1 nalaḥ śītakaṣāyaś ca madhuro rucikārakaḥ /
RājNigh, Śālm., 105.1 devanālo 'timadhuro vṛṣya īṣat kaṣāyakaḥ /
RājNigh, Śālm., 108.1 nīladūrvā tu madhurā tiktā śiśirarocanī /
RājNigh, Śālm., 111.1 śvetadūrvātiśiśirā madhurā vāntipittajit /
RājNigh, Śālm., 115.1 gaṇḍadūrvā tu madhurā vātapittajvarāpahā /
RājNigh, Śālm., 116.1 dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ /
RājNigh, Śālm., 123.2 snigdhaṃ madhuraśītaṃ ca kaphapittaśramāpaham //
RājNigh, Śālm., 127.2 gomūtrikā tu madhurā vṛṣyā godugdhadāyinī //
RājNigh, Śālm., 128.2 śilpikā madhurā śītā tadbījaṃ balavṛṣyadam //
RājNigh, Śālm., 131.1 jaraḍī madhurā śītā sāraṇī dāhahāriṇī /
RājNigh, Śālm., 134.2 vaṃśapattrī sumadhurā śiśirā pittanāśanī /
RājNigh, Śālm., 135.2 snigdho dhenupriyo dogdhā madhuro bahuvīryakaḥ //
RājNigh, Śālm., 143.1 guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ /
RājNigh, Śālm., 145.1 kaserukaḥ kaṣāyo 'lpamadhuro 'tikharas tathā /
RājNigh, Śālm., 146.2 vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ //
RājNigh, Prabh, 41.1 aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit /
RājNigh, Prabh, 47.1 āragvadho 'timadhuraḥ śītaḥ śūlāpahārakaḥ /
RājNigh, Prabh, 85.1 tālaś ca madhuraḥ śītapittadāhaśramāpahaḥ /
RājNigh, Prabh, 87.1 śrītālo madhuro 'tyantam īṣac caiva kaṣāyakaḥ /
RājNigh, Prabh, 90.1 hintālo madhurāmlaś ca kaphakṛt pittadāhanut /
RājNigh, Prabh, 94.1 tūlaṃ tu madhurāmlaṃ syāt vātapittaharaṃ saram /
RājNigh, Prabh, 96.1 tamālo madhuro balyo vṛṣyaś ca śiśiro guruḥ /
RājNigh, Prabh, 125.2 kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam //
RājNigh, Prabh, 155.1 vikaṅkato 'mlamadhuraḥ pāke 'timadhuro laghuḥ /
RājNigh, Prabh, 155.1 vikaṅkato 'mlamadhuraḥ pāke 'timadhuro laghuḥ /
RājNigh, Kar., 41.1 punnāgo madhuraḥ śītaḥ sugandhiḥ pittanāśakṛt /
RājNigh, Kar., 44.1 tilako madhuraḥ snigdho vātapittakaphāpahaḥ /
RājNigh, Kar., 47.2 madhuraśiśirastridoṣaśramakāsavināśanaś ca bhūtaghnaḥ //
RājNigh, Kar., 65.2 madhuraś ca kaṣāyaś ca madāḍhyo haryadāyakaḥ //
RājNigh, Kar., 66.1 bakulakusumaṃ ca rucyaṃ kṣīrāḍhyaṃ surabhi śītalaṃ madhuram /
RājNigh, Kar., 77.1 mudgaro madhuraḥ śītaḥ surabhiḥ saukhyadāyakaḥ /
RājNigh, Kar., 112.1 kundo 'timadhuraḥ śītaḥ kaṣāyaḥ kaiśyabhāvanaḥ /
RājNigh, Kar., 114.1 bako 'tiśiśiras tikto madhuro madhugandhakaḥ /
RājNigh, Kar., 116.1 kevikā madhurā śītā dāhapittaśramāpahā /
RājNigh, Kar., 126.2 madhurā mukhapākaghnī tṛṣṇāvicchardivāriṇī //
RājNigh, Kar., 140.2 tadbījaṃ madhuraṃ śītaṃ vṛṣyaṃ saṃtarpaṇaṃ smṛtam //
RājNigh, Kar., 177.1 puṇḍarīkaṃ himaṃ tiktaṃ madhuraṃ pittanāśanam /
RājNigh, Kar., 179.1 kokanadaṃ kaṭutiktaṃ madhuraṃ śiśiraṃ ca raktadoṣaharam /
RājNigh, Kar., 185.1 padminī madhurā tiktā kaṣāyā śiśirā parā /
RājNigh, Kar., 193.1 kiñjalkaṃ madhuraṃ rūkṣaṃ kaṭu cāsyavraṇāpaham /
RājNigh, Kar., 204.1 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
RājNigh, Āmr, 15.2 pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam //
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, Āmr, 27.1 mahājambūr uṣṇā samadhurakaṣāyā śramaharā nirasyaty āsyasthaṃ jhaṭiti jaḍimānaṃ svarakarī /
RājNigh, Āmr, 29.1 kākajambūḥ kaṣāyāmlā pāke tu madhurā guruḥ /
RājNigh, Āmr, 31.1 bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut /
RājNigh, Āmr, 33.1 panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam /
RājNigh, Āmr, 34.1 īṣat kaṣāyaṃ madhuraṃ tadbījaṃ vātalaṃ guru /
RājNigh, Āmr, 38.1 bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam /
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 41.2 gurur mandāgnijananī durjarā madhurā parā //
RājNigh, Āmr, 43.1 girikadalī madhurahimā balavīryavivṛddhidāyinī rucyā /
RājNigh, Āmr, 46.1 suvarṇamocā madhurā himā ca svalpāśane dīpanakāriṇī ca /
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 53.1 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
RājNigh, Āmr, 54.1 mādhvīkaṃ nārikelaṃ phalam atimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisāraśramaśamanam atha dhvaṃsanaṃ vahnidīpteḥ /
RājNigh, Āmr, 58.1 madhukharjūrī madhurā vṛṣyā saṃtāpapittaśāntikarī /
RājNigh, Āmr, 59.2 bhūkharjūrī madhurā śiśirā ca vidāhapittaharā //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 65.2 tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam //
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Āmr, 72.1 rājādanī tu madhurā pittahṛd gurutarpaṇī /
RājNigh, Āmr, 75.1 dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
RājNigh, Āmr, 76.1 dāḍimaṃ dvividham īritam āryair amlam ekam aparaṃ madhuraṃ ca /
RājNigh, Āmr, 76.2 tatra vātakaphahāri kilāmlaṃ tāpahāri madhuraṃ laghu pathyam //
RājNigh, Āmr, 78.2 pakvas tu madhuraḥ snigdho durjaraḥ śleṣmalo guruḥ //
RājNigh, Āmr, 80.2 pakvas tu madhuraḥ kiṃcit kaphakṛt pittavāntihṛt //
RājNigh, Āmr, 82.1 akṣoṭo madhuro balyaḥ snigdhoṣṇo vātapittajit /
RājNigh, Āmr, 84.1 aṅkāhvaḥ kaṭukaḥ pīluḥ kaṣāyo madhurāmlakaḥ /
RājNigh, Āmr, 86.1 madhuras tu mahāpīlur vṛṣyo viṣavināśanaḥ /
RājNigh, Āmr, 88.1 pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam /
RājNigh, Āmr, 92.1 madhukaṃ madhuraṃ śītaṃ pittadāhaśramāpaham /
RājNigh, Āmr, 94.1 jñeyo jalamadhūkas tu madhuro vraṇanāśanaḥ /
RājNigh, Āmr, 95.1 madhūkapuṣpaṃ madhuraṃ ca vṛṣyaṃ hṛdyaṃ himaṃ pittavidāhahāri /
RājNigh, Āmr, 97.2 pakvaṃ tu madhurāmlaṃ ca rucikṛt sāmaśūlahṛt //
RājNigh, Āmr, 99.1 ārukāṇi ca sarvāṇi madhurāṇi himāni ca /
RājNigh, Āmr, 101.1 drākṣātimadhurāmlā ca śītā pittārtidāhajit /
RājNigh, Āmr, 104.1 gostanī madhurā śītā hṛdyā ca madaharṣaṇī /
RājNigh, Āmr, 106.2 pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam //
RājNigh, Āmr, 107.1 śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī /
RājNigh, Āmr, 109.2 pakvas tu madhurāmlaḥ syād balapuṣṭirucipradaḥ //
RājNigh, Āmr, 111.2 soṣṇaṃ ca pakvaṃ madhuraṃ rucipradaṃ pittāpahaṃ śophaharaṃ ca pītam //
RājNigh, Āmr, 114.1 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
RājNigh, Āmr, 118.1 vaṭaḥ kaṣāyo madhuraḥ śiśiraḥ kaphapittajit /
RājNigh, Āmr, 120.1 vaṭī kaṣāyamadhurā śiśirā pittahāriṇī /
RājNigh, Āmr, 122.1 aśvatthikā tu madhurā kaṣāyā cāsrapittajit /
RājNigh, Āmr, 128.1 udumbaraṃ kaṣāyaṃ syāt pakvaṃ tu madhuraṃ himam /
RājNigh, Āmr, 129.1 audumbaraṃ phalam atīva himaṃ supakvaṃ pittāpahaṃ ca madhuraṃ śramaśophahāri /
RājNigh, Āmr, 138.1 badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat /
RājNigh, Āmr, 138.1 badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat /
RājNigh, Āmr, 141.1 rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ /
RājNigh, Āmr, 143.1 bhūbadarī madhurāmlā kaphavātavikārahāriṇī pathyā /
RājNigh, Āmr, 145.1 laghubadaraṃ madhurāmlaṃ pakvaṃ kaphavātanāśanaṃ rucyam /
RājNigh, Āmr, 155.1 madhukarkaṭī madhurā śiśirā dāhanāśanī /
RājNigh, Āmr, 158.1 āmalakaṃ kaṣāyāmlaṃ madhuraṃ śiśiraṃ laghu /
RājNigh, Āmr, 159.1 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
RājNigh, Āmr, 163.1 ciñcātyamlā bhaved āmā pakvā tu madhurāmlikā /
RājNigh, Āmr, 164.2 pakvaṃ tu madhurāmlaṃ syād bhedi viṣṭambhavātajit //
RājNigh, Āmr, 165.1 pakvaciñcāphalaraso madhurāmlo rucipradaḥ /
RājNigh, Āmr, 170.2 pakvaṃ tu madhurāmlāḍhyaṃ snigdhaṃ pittakaphāpaham //
RājNigh, Āmr, 172.1 nāraṅgaṃ madhuraṃ cāmlaṃ gurūṣṇaṃ caiva rocanam /
RājNigh, Āmr, 176.1 jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam /
RājNigh, Āmr, 176.2 pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanud varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam //
RājNigh, Āmr, 178.1 madhuro madhujambīraḥ śiśiraḥ kaphapittanut /
RājNigh, Āmr, 181.1 kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ /
RājNigh, Āmr, 182.2 doṣatrayaharaṃ pakvaṃ madhurāmlarasaṃ guru //
RājNigh, Āmr, 185.1 tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut /
RājNigh, Āmr, 190.1 bilvas tu madhuro hṛdyaḥ kaṣāyaḥ pittajit guruḥ /
RājNigh, Āmr, 191.1 bilvamūlaṃ tridoṣaghnaṃ madhuraṃ laghu vātanut /
RājNigh, Āmr, 192.1 tad eva pakvaṃ vijñeyaṃ madhuraṃ sarasaṃ guru /
RājNigh, Āmr, 195.1 sallakī tiktamadhurā kaṣāyā grāhiṇī parā /
RājNigh, Āmr, 201.1 śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī /
RājNigh, Āmr, 203.1 bhūkarbudāro madhuraḥ krimidoṣavināśanaḥ /
RājNigh, Āmr, 217.1 bījāsthitiktā madhurā tadantastvagbhāgataḥ sā kaṭur uṣṇavīryā /
RājNigh, Āmr, 232.2 cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ //
RājNigh, Āmr, 236.1 serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā /
RājNigh, Āmr, 237.1 tailvanaṃ madhuraṃ rucyaṃ kaṇṭhaśuddhikaraṃ laghu /
RājNigh, Āmr, 242.3 āndhradeśodbhavaṃ pūgaṃ kaṣāyaṃ madhuraṃ rase /
RājNigh, Āmr, 248.1 śrīvāṭī madhurā tīkṣṇā vātapittakaphāpahā /
RājNigh, Āmr, 250.1 satasā madhurā tīkṣṇā kaṭur uṣṇā ca pācanī /
RājNigh, Āmr, 251.2 sugandhitīkṣṇā madhurātihṛdyā sandīpanī puṃstvakarātibalyā //
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, 12, 83.1 lavaṃgaṃ soṣṇakaṃ tīkṣṇaṃ vipāke madhuraṃ himam /
RājNigh, 12, 112.1 kundurur madhuras tiktaḥ kaphapittārtidāhanut /
RājNigh, 12, 117.1 sārive dve tu madhure kaphavātāsranāśane /
RājNigh, 12, 140.1 prapauṇḍarīkaṃ cakṣuṣyaṃ madhuraṃ tiktaśītalam /
RājNigh, 12, 142.1 lāmajjakaṃ himaṃ tiktaṃ madhuraṃ vātapittajit /
RājNigh, 12, 154.1 nalikā tiktakaṭukā tīkṣṇā ca madhurā himā /
RājNigh, 13, 11.1 svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /
RājNigh, 13, 16.1 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
RājNigh, 13, 19.1 tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /
RājNigh, 13, 36.2 kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //
RājNigh, 13, 42.1 lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /
RājNigh, 13, 58.1 hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham /
RājNigh, 13, 61.1 gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /
RājNigh, 13, 83.1 mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /
RājNigh, 13, 127.2 śūlapraśamanī rucyā madhurā dīpanī parā //
RājNigh, 13, 131.1 khaṭinī madhurā tiktā śītalā pittadāhanut /
RājNigh, 13, 136.1 vālukā madhurā śītā saṃtāpaśramanāśinī /
RājNigh, 13, 147.1 māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /
RājNigh, 13, 153.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
RājNigh, 13, 159.1 pravālo madhuro'mlaśca kaphapittādidoṣanut /
RājNigh, 13, 164.1 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
RājNigh, 13, 202.1 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
RājNigh, 13, 215.2 perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //
RājNigh, Pānīyādivarga, 3.1 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
RājNigh, Pānīyādivarga, 5.1 vyomodakaṃ tridoṣaghnaṃ madhuraṃ pathyadaṃ param /
RājNigh, Pānīyādivarga, 11.2 rucyaṃ tṛṣṇāpahaṃ pathyaṃ madhuraṃ ceṣaduṣṇakam //
RājNigh, Pānīyādivarga, 21.2 sakalāmayamardanaṃ ca rucyaṃ madhuraṃ mekalakanyakāsamuttham //
RājNigh, Pānīyādivarga, 47.0 hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyaṃ ca //
RājNigh, Pānīyādivarga, 48.1 prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanaṃ ca dīpanakṛt //
RājNigh, Pānīyādivarga, 77.2 āpye tu madhuraṃ proktaṃ kaṭu tiktaṃ ca taijase //
RājNigh, Pānīyādivarga, 88.1 karaṅkaśālirmadhuraḥ śītalo rucikṛnmṛduḥ /
RājNigh, Pānīyādivarga, 90.1 kṛṣṇekṣur ukto madhuraś ca pāke svāduḥ suhṛdyaḥ kaṭuko rasāḍhyaḥ /
RājNigh, Pānīyādivarga, 92.1 lohitekṣuśca madhuraḥ pāke syācchītalo mṛduḥ /
RājNigh, Pānīyādivarga, 94.1 mūlād ūrdhvaṃ tu madhurā madhye 'timadhurās tathā /
RājNigh, Pānīyādivarga, 94.1 mūlād ūrdhvaṃ tu madhurā madhye 'timadhurās tathā /
RājNigh, Pānīyādivarga, 98.1 madhuraṃ lavaṇakṣāraṃ snigdhaṃ soṣṇaṃ rucipradam /
RājNigh, Pānīyādivarga, 104.1 śarkarā madhurā śītā pittadāhaśramāpahā /
RājNigh, Pānīyādivarga, 127.1 mākṣikaṃ madhuraṃ rūkṣaṃ laghu śvāsādidoṣanut /
RājNigh, Pānīyādivarga, 127.2 bhrāmaraṃ picchilaṃ rūkṣaṃ madhuraṃ mukhajāḍyajit //
RājNigh, Pānīyādivarga, 130.2 dālaṃ kaṭu kaṣāyāmlaṃ madhuraṃ pittadāyi ca //
RājNigh, Pānīyādivarga, 145.1 gauḍī tīkṣṇoṣṇamadhurā vātahṛt pittakāriṇī /
RājNigh, Pānīyādivarga, 146.1 mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt /
RājNigh, Pānīyādivarga, 147.0 paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā //
RājNigh, Kṣīrādivarga, 15.1 madhuraṃ hastinīkṣīraṃ vṛṣyaṃ guru kaṣāyakam /
RājNigh, Kṣīrādivarga, 17.2 madhurāmlarasaṃ rūkṣaṃ dīpanaṃ pathyadaṃ smṛtam //
RājNigh, Kṣīrādivarga, 19.1 madhuraṃ mānuṣīkṣīraṃ kaṣāyaṃ ca himaṃ laghu /
RājNigh, Kṣīrādivarga, 40.2 madhuramarocakahāri grāhi ca vātāmayaghnaṃ ca //
RājNigh, Kṣīrādivarga, 41.1 māhiṣaṃ madhuraṃ snigdhaṃ śleṣmakṛd raktapittajit /
RājNigh, Kṣīrādivarga, 45.1 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
RājNigh, Kṣīrādivarga, 46.2 madhurāmlarasaṃ rucyaṃ vātadoṣavināśanam //
RājNigh, Kṣīrādivarga, 48.1 vipāke madhuraṃ balyam amlaṃ saṃtarpaṇaṃ guru /
RājNigh, Kṣīrādivarga, 50.1 dadhi madhuramīṣadamlaṃ madhurāmlaṃ vā hitaṃ na cātyuṣṇam /
RājNigh, Kṣīrādivarga, 50.1 dadhi madhuramīṣadamlaṃ madhurāmlaṃ vā hitaṃ na cātyuṣṇam /
RājNigh, Kṣīrādivarga, 50.2 yāvadyāvanmadhuraṃ doṣaharaṃ tāvad uktam idam //
RājNigh, Kṣīrādivarga, 56.1 amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ /
RājNigh, Kṣīrādivarga, 65.1 māhiṣaṃ navanītaṃ tu kaṣāyaṃ madhuraṃ rase /
RājNigh, Kṣīrādivarga, 66.1 laghv ājaṃ tu madhuraṃ kaṣāyaṃ ca tridoṣanut /
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Kṣīrādivarga, 83.1 aśvīsarpistu kaṭukaṃ madhuraṃ ca kaṣāyakam /
RājNigh, Kṣīrādivarga, 85.1 ghṛtam auṣṭraṃ tu madhuraṃ vipāke kaṭuśītalam /
RājNigh, Kṣīrādivarga, 96.1 taṇḍulotthaṃ taṇḍulāmbu kaṣāyaṃ madhuraṃ laghu /
RājNigh, Kṣīrādivarga, 97.2 dīpano madhurāmlas tu dāhajillaghutarpaṇaḥ //
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
RājNigh, Kṣīrādivarga, 112.1 madhuraṃ tv atasītailaṃ picchilaṃ cānilāpaham /
RājNigh, Kṣīrādivarga, 116.1 snigdhaṃ syādiṅgudītailaṃ madhuraṃ pittanāśanam /
RājNigh, Kṣīrādivarga, 121.1 śītaṃ harītakītailaṃ kaṣāyaṃ madhuraṃ kaṭu /
RājNigh, Kṣīrādivarga, 123.2 tiktāmlamadhuraṃ balyaṃ pathyaṃ rocanapācanam //
RājNigh, Kṣīrādivarga, 126.2 tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram //
RājNigh, Kṣīrādivarga, 131.1 pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam /
RājNigh, Śālyādivarga, 9.1 rājānnaṃ tu tridoṣaghnaṃ susnigdhaṃ madhuraṃ laghu /
RājNigh, Śālyādivarga, 14.1 kṛṣṇaśālis tridoṣaghno madhuraḥ puṣṭivardhanaḥ /
RājNigh, Śālyādivarga, 18.0 muṇḍaśālistridoṣaghno madhurāmlo balapradaḥ //
RājNigh, Śālyādivarga, 20.1 mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet /
RājNigh, Śālyādivarga, 24.1 sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ /
RājNigh, Śālyādivarga, 25.1 nirapo madhuraḥ snigdhaḥ śītalo dāhapittajit /
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Śālyādivarga, 33.0 pittaśleṣmakaro vṛṣyaḥ kalamo madhurastathā //
RājNigh, Śālyādivarga, 37.0 sugandhā madhurā hṛdyā kaphapittajvarāsrajit //
RājNigh, Śālyādivarga, 39.0 kuṅkumā madhurā śītā raktapittātisārajit //
RājNigh, Śālyādivarga, 49.0 kumbhikā madhurā snigdhā vātapittanibarhiṇī //
RājNigh, Śālyādivarga, 53.1 umpikā madhurā snigdhā sugandhā ca kaṣāyakā /
RājNigh, Śālyādivarga, 55.2 kiṃcit satiktā madhurāḥ pācanā balavardhanāḥ //
RājNigh, Śālyādivarga, 56.1 kedārā madhurā vṛṣyā balyāḥ pittavivardhanāḥ /
RājNigh, Śālyādivarga, 65.2 śiśiro madhuro vṛṣyo doṣaghno balapuṣṭidaḥ //
RājNigh, Śālyādivarga, 67.1 godhūmaḥ snigdhamadhuro vātaghnaḥ pittadāhakṛt /
RājNigh, Śālyādivarga, 68.2 āmadoṣakaro balyo madhuro vīryapuṣṭidaḥ //
RājNigh, Śālyādivarga, 70.1 yavaḥ kaṣāyo madhuraḥ suśītalaḥ pramehajit tiktakaphāpahārakaḥ /
RājNigh, Śālyādivarga, 72.1 śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
RājNigh, Śālyādivarga, 75.1 kṛṣṇamudgas tridoṣaghno madhuro vātanāśanaḥ /
RājNigh, Śālyādivarga, 77.1 harinmudgaḥ kaṣāyaś ca madhuraḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 78.2 kaṣāyo madhuro rucyaḥ pittavātavibandhakṛt //
RājNigh, Śālyādivarga, 85.1 caṇako madhuro rūkṣo mehajid vātapittakṛt /
RājNigh, Śālyādivarga, 87.1 kṛṣṇastu caṇakaḥ śīto madhuraḥ kāsapittahṛt /
RājNigh, Śālyādivarga, 88.1 caṇo gaurastu madhuro balakṛd rocanaḥ paraḥ /
RājNigh, Śālyādivarga, 90.1 caṇasya yūṣaṃ madhuraṃ kaṣāyaṃ kaphāpahaṃ vātavikārahetuḥ /
RājNigh, Śālyādivarga, 93.1 makuṣṭakaḥ kaṣāyaḥ syānmadhuro raktapittajit /
RājNigh, Śālyādivarga, 95.1 masūro madhuraḥ śītaḥ saṃgrahī kaphapittajit /
RājNigh, Śālyādivarga, 101.1 āḍhakī tu kaṣāyā ca madhurā kaphapittajit /
RājNigh, Śālyādivarga, 106.1 kṣavaḥ kaṣāyamadhuraḥ śītalaḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 108.1 madhuśarkarā surucyā madhurālpakaṣāyakā /
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Śālyādivarga, 114.0 palalaṃ madhuraṃ rucyaṃ pittāsrabalapuṣṭidam //
RājNigh, Śālyādivarga, 118.1 atasī madagandhā syānmadhurā balakārikā /
RājNigh, Śālyādivarga, 127.1 śyāmāko madhuraḥ snigdhaḥ kaṣāyo laghuśītalaḥ /
RājNigh, Śālyādivarga, 129.1 kodravo madhuras tikto vraṇināṃ pathyakārakaḥ /
RājNigh, Śālyādivarga, 131.0 varako madhuro rūkṣaḥ kaṣāyo vātapittakṛt //
RājNigh, Śālyādivarga, 133.1 priyaṅgurmadhuro rucyaḥ kaṣāyaḥ svāduśītalaḥ /
RājNigh, Śālyādivarga, 135.0 nīvāro madhuraḥ snigdhaḥ pavitraḥ pathyado laghuḥ //
RājNigh, Śālyādivarga, 137.0 tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ //
RājNigh, Śālyādivarga, 138.1 kurī tu tṛṇadhānyaṃ syānmadhuraṃ tadbalapradam /
RājNigh, Śālyādivarga, 142.2 ākulā guravo vṛṣyā madhurāḥ balakāriṇaḥ //
RājNigh, Śālyādivarga, 144.1 pūpalā madhurāḥ proktā vṛṣyāste baladāḥ smṛtāḥ /
RājNigh, Śālyādivarga, 155.0 koṣadhānyaṃ navaṃ balyaṃ madhuraṃ vatsaroṣitam //
RājNigh, Śālyādivarga, 165.1 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
RājNigh, Māṃsādivarga, 18.2 te viṣkirāḥ prakathitāḥ piśitaṃ tadīyaṃ vṛṣyaṃ kaṣāyamadhuraṃ śiśiraṃ ca rucyam //
RājNigh, Māṃsādivarga, 29.2 balapuṣṭipradaṃ rucyaṃ madhuraṃ vīryavardhanam //
RājNigh, Māṃsādivarga, 32.0 kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi //
RājNigh, Māṃsādivarga, 33.0 sāraṅgaṃ jāṅgalaṃ snigdhaṃ madhuraṃ laghu vṛṣyakam //
RājNigh, Māṃsādivarga, 38.2 nirdoṣaṃ vātapittaghnaṃ madhuraṃ balapuṣṭidam //
RājNigh, Māṃsādivarga, 40.0 aurabhraṃ madhuraṃ śītaṃ guru viṣṭambhi bṛṃhaṇam //
RājNigh, Māṃsādivarga, 41.0 āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam //
RājNigh, Māṃsādivarga, 51.1 pārāvatapalaṃ snigdhaṃ madhuraṃ guru śītalam /
RājNigh, Māṃsādivarga, 52.2 kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param //
RājNigh, Māṃsādivarga, 60.1 sārasasya tu māṃsaṃ ca madhurāmlakaṣāyakam /
RājNigh, Māṃsādivarga, 75.2 surucyo madhuro balyo guṇāḍhyo vīryapuṣṭidaḥ //
RājNigh, Rogādivarga, 76.1 madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā /
RājNigh, Rogādivarga, 77.0 madhuraṃ laulyam ityāhur ikṣvādau ca sa lakṣyate //
RājNigh, Rogādivarga, 83.1 madhuraśca rasaścinoti keśān vapuṣaḥ sthairyabalaujovīryadāyī /
RājNigh, Rogādivarga, 90.1 anyonyaṃ madhurāmlau lavaṇāmlau kaṭutiktakau ca rasau /
RājNigh, Rogādivarga, 91.1 lavaṇamadhurau viruddhāv atha kaṭumadhurau ca tiktamadhurau ca /
RājNigh, Rogādivarga, 91.1 lavaṇamadhurau viruddhāv atha kaṭumadhurau ca tiktamadhurau ca /
RājNigh, Rogādivarga, 91.1 lavaṇamadhurau viruddhāv atha kaṭumadhurau ca tiktamadhurau ca /
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Rogādivarga, 93.1 madhuro'mlaḥ kaṭustiktaḥ paṭustuvara ityamī /
RājNigh, Rogādivarga, 94.1 ādyādyo madhurādiścedekaikenottareṇa yuk /
RājNigh, Sattvādivarga, 53.1 ātapaḥ kaṭuko rūkṣaśchāyā madhuraśītalā /
RājNigh, Sattvādivarga, 88.1 pūrvastu madhuro vātaḥ snigdhaḥ kaṭurasānvitaḥ /
RājNigh, Sattvādivarga, 91.1 uttaraḥ pavanaḥ snigdho mṛdur madhura eva ca /
RājNigh, Miśrakādivarga, 4.2 madhuratriphalā jñeyā madhurādiphalatrayam //
RājNigh, Miśrakādivarga, 59.2 jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 3.0 ata eva prati dravyaṃ madhurādirasasya nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 5.1, 6.0 yathā gururmadhuro raso laghuramla ityādi //
SarvSund zu AHS, Sū., 9, 15.2, 6.0 tathā ca jāṭharāgnisaṃyogenāpi na madhurādirasavat svabhāvamete jahati //
SarvSund zu AHS, Sū., 9, 15.2, 12.0 ityuktam na madhurādayo guṇā iti //
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 2.0 madhuramiti kriyāviśeṣaṇatvān napuṃsakaliṅgam //
SarvSund zu AHS, Sū., 9, 21.2, 7.0 tena vrīhistho madhuro raso'mlaṃ pacyata ityupapannam //
SarvSund zu AHS, Sū., 9, 21.2, 9.0 tathā harītakyā bhūyastvena yaḥ kaṣāyo rasaḥ sa madhuram eva pacyate //
SarvSund zu AHS, Sū., 9, 21.2, 10.0 tathā kaṭuko rasaḥ śuṇṭhyārdrakapippalyādistho madhuraṃ pacyate //
SarvSund zu AHS, Sū., 9, 21.2, 11.0 tathā coktam kaṣāyā madhurā pāke iti //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 23.1, 7.0 yathā madhu madhurakaṣāyarasatvena pittaṃ śamayati //
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 25.2, 1.0 rasaṃ madhurādiṣaḍvidham vipākaḥ kartā apohati kāryakaraṇe kuṇṭhayati //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 4.0 kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 8.2 śītaṃ vīryeṇa yaddravyaṃ madhuraṃ rasapākayoḥ /
SarvSund zu AHS, Sū., 9, 29, 16.2 yathā madhuraṃ kiṃcid uṣṇaṃ syātkaṣāyaṃ tiktameva ca /
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Utt., 39, 10.2, 20.0 tathā bheṣajānurāgavān madhuravacanaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 2.0 hemante madhurasnigdhaśītalaiḥ saṃskṛtaśarīras tānyaṣṭāv aṣṭaguṇe jale kvāthayet //
SarvSund zu AHS, Utt., 39, 114.2, 6.0 tathā śītalairmadhuraiścopaskṛtaḥ saṃskṛtaḥ āśayo yasya sa evam //
Skandapurāṇa
SkPur, 5, 56.2 gambhīrāṃ madhurāṃ yuktāmatha sampannalakṣaṇām /
SkPur, 13, 87.1 samadālikulodgītamadhurasvarabhāṣiṇī /
Smaradīpikā
Smaradīpikā, 1, 17.1 vadati madhuravāṇīṃ nṛtyagītānuraktaḥ /
Smaradīpikā, 1, 19.1 vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'sau //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 17.0 samadhikamadhurālokaramyām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 18.0 samadhikaḥ samyag adhiko madhuro mṛdurya ālokaḥ prakāśastena ramyām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 28.0 sāpi vadhūnāṃ samadhikamadhurāmālokaramyāmavasthāṃ vitanute //
Tantrāloka
TĀ, 3, 209.2 tathāhi madhure gīte sparśe vā candanādike //
TĀ, 3, 229.1 śabdo 'pi madhuro yasmādvīryopacayakārakaḥ /
TĀ, 3, 246.2 ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ //
TĀ, 8, 103.3 kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ //
Ānandakanda
ĀK, 1, 2, 164.1 madhurādirasā gandhāḥ sarvadhānyāni pārvati /
ĀK, 1, 15, 408.1 madhuraprāyabhojī cetsakāsaśvāsarogajit /
ĀK, 1, 15, 412.2 elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ //
ĀK, 1, 15, 462.1 madhuraṃ laghu pittaghnaṃ palalaṃ jāṅgalaṃ hitam /
ĀK, 1, 15, 481.2 snānadhyānārcanaparo madhurāsvādalolupaḥ //
ĀK, 1, 17, 43.1 sarve'pi madhuraprāyāḥ svāduśītāḥ sukhapradāḥ /
ĀK, 1, 19, 56.2 tasmāddhimāgame sevyo madhuro lavaṇāmlakaḥ //
ĀK, 1, 19, 111.1 madhuraṃ śītalaṃ snigdhaṃ dravaṃ laghu hitaṃ bhajet /
ĀK, 1, 19, 117.2 sitākṣaudrādimadhuradravyayuktaṃ phalaṃ ca yat //
ĀK, 1, 19, 158.1 madhuraṃ laghu sakṣaudraṃ śuṣkanistālitāni ca /
ĀK, 1, 19, 167.2 jāṅgalaṃ piśitaṃ tiktaṃ kaṣāyaṃ madhurān bhajet //
ĀK, 1, 19, 176.2 nidāghe madhuraprāyaṃ bhajedvarṣātyaye punaḥ //
ĀK, 1, 19, 187.1 pacyamānaṃ kaphotpādyaiḥ phenaḥ syānmadhurādibhiḥ /
ĀK, 2, 1, 139.1 kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam /
ĀK, 2, 1, 210.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
ĀK, 2, 1, 302.2 śūlapraśamanī rucyā madhurā dīpanī parā //
ĀK, 2, 2, 46.1 suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ /
ĀK, 2, 3, 32.2 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam //
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 7, 23.2 kaphajitpittaśamanaṃ madhuraṃ dāhamehanut //
ĀK, 2, 8, 19.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
ĀK, 2, 8, 30.1 pravālo madhurāmlaśca kaphapittādidoṣanut /
ĀK, 2, 8, 39.1 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
ĀK, 2, 9, 21.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
ĀK, 2, 9, 81.2 tṛtīye'bde ca madhuraiḥ phalairyuktā prajāyate //
ĀK, 2, 9, 83.1 madhurā rudhiragranthiḥ sūtarājanibandhinī /
ĀK, 2, 10, 37.2 kākatuṇḍī ca madhurā śiśirā pittahāriṇī //
Āryāsaptaśatī
Āsapt, 1, 8.1 praṇayakupitapriyāpadalākṣāsandhyānubandhamadhurenduḥ /
Āsapt, 1, 15.2 madhuraṃ turaṅgavadanocitaṃ harir jayati hayamūrdhā //
Āsapt, 1, 35.1 sākūtamadhurakomalavilāsinīkaṇṭhakūjitaprāye /
Āsapt, 1, 49.1 āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ /
Āsapt, 2, 44.1 anupetya nīcabhāvaṃ bālaka parito gabhīramadhurasya /
Āsapt, 2, 161.2 sa tvāṃ tyajati na parvasv api madhurām ikṣuyaṣṭim iva //
Āsapt, 2, 168.1 kiṃcitkarkaśatām anu rasaṃ pradāsyan nisargamadhuraṃ me /
Āsapt, 2, 187.1 kiṃ parajīvair dīvyasi vismayamadhurākṣi gaccha sakhi dūram /
Āsapt, 2, 193.1 khalasakhyaṃ prāṅ madhuraṃ vayo 'ntarāle nidāghadinam ante /
Āsapt, 2, 253.1 tasyāgrāmyasyāhaṃ sakhi vakrasnigdhamadhurayā dṛṣṭyā /
Āsapt, 2, 348.1 prapadālambitabhūmiś cumbantī prītibhītimadhurākṣī /
Āsapt, 2, 365.1 pathikaṃ śrameṇa suptaṃ darataralā taruṇi sumadhuracchāyā /
Āsapt, 2, 438.1 mūle nisargamadhuraṃ samarpayanto rasaṃ puro virasāḥ /
Āsapt, 2, 506.1 vrīḍāvimukhīṃ vītasnehām āśaṅkya kākuvāṅmadhuraḥ /
Āsapt, 2, 543.2 gīta iva tvayi madhure karoti nārthagrahaṃ sutanuḥ //
Āsapt, 2, 596.2 tasyā eva punaḥ punar āvṛttau dugdham iva madhuram //
Āsapt, 2, 658.1 satyaṃ madhuro niyataṃ vakro nūnaṃ kalādharo dayitaḥ /
Āsapt, 2, 675.2 kasya na janayati harṣaṃ satkāvyaṃ madhuravacanaṃ ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 13, 1.0 prastāvāgatatvena cikitsāsūtramāha taṃ madhuretyādi //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 27.0 rasānāmiti madhurādīnāṃ ṣaṇṇām //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 31.0 viśeṣamadhurādyanupalabdhiś cānudbhūtatvena //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 33.0 yaduktaṃ rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 47.0 madhurādīnām avāntarāsvādaviśeṣo'pi parasparasaṃsargakṛto jñeyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 23.2, 6.0 madhuramadhurataramadhuratamādibhedād asaṃkhyeyatā rasānāṃ bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 38.2, 1.0 ṣaḍvibhaktīr iti madhurādiṣaḍvibhāgān ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 5.0 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 43.2, 2.0 madhura ādāv ucyate praśastāyuṣyādiguṇatayā prāyaḥ prāṇipriyatayā ca //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 43.7, 3.0 atra ca vipākaprabhāvādikathanam udāharaṇārthaṃ tena madhurādiṣu vipākādikāryam unneyam //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 49.2, 1.0 samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi //
ĀVDīp zu Ca, Sū., 26, 49.2, 4.0 etacca tiktasya kaṣāyasya coṣṇatāyām udāharaṇam abjānūpāmiṣaṃ tu madhurasyoṣṇavīryatve //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 58.2, 4.0 lavaṇastatheti lavaṇo'pi madhuravipākaḥ prāya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 60.2, 2.0 atra madhurāmlalavaṇā niṣṭhāpākaṃ gatā api santaḥ snehaguṇayogād vātapurīṣāṇāṃ visargaṃ sukhena kurvantīti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 60.2, 3.0 tena madhurāmlapākayoretatsamānaṃ lakṣaṇam //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 4.0 atra kecidbruvate pratirasaṃ pāko bhavati yathā madhurādīnāṃ ṣaṇṇāṃ ṣaṇmadhurādayaḥ pākā iti kecid bruvate balavatāṃ rasānāmabalavanto rasā vaśatāṃ yānti tataś cānavasthitaḥ pākaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 5.0 tatraitaddvitayamapi pāke vyavasthākaraṇam anādṛtya suśrutena dvividhaḥ pāko madhuraḥ kaṭuś cāṅgīkṛtaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 7.0 nirvartante'dhikāstatra pāko madhura ucyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 18.0 yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 21.0 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 83, 2.0 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam //
ĀVDīp zu Ca, Sū., 26, 114, 2.0 kāraṇaṃ rasasaṃkhyāyā iti rasānāṃ tatra yogyatvād ityādinā vibhaktayo bhedaḥ tatra madhura ityādinā //
ĀVDīp zu Ca, Sū., 26, 114, 3.0 uddeśo dravyāṇāṃ śītaṃ vīryeṇa ityādinā apavādo dravyāṇāṃ madhuraṃ kiṃcit ityādinā //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 12.2, 7.0 raktaśālyādīnāṃ madhurapākitve'pi baddhavarcastvaṃ prabhāvādeva //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 165.2, 5.0 parūṣakaṃ ceha madhuraparūṣakaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 6.0 āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 6.0 āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 14.0 atra yo madhuraḥ sa śītaḥ yaścāmlaḥ sa uṣṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 19.0 badaraṃ madhyapramāṇaṃ taddhi madhurameva bhavati //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 32.0 tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 39.0 ihāmrātakamamlaṃ grāhyaṃ pūrvaṃ tu madhuramāmrātakam uktam //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 14.4, 7.0 amadhuramiti raukṣyalāghavāvṛṣyatvādinā madhuraviparītaṃ kaṭurasam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 1, 25.4, 3.0 āhāraraseneti āhārapariṇāmagatena madhurādinā kiṃvā āhārajena rasena //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 6.0 prabhūtatvaṃ madhuśarkarayor yāvatātyarthamadhuratvaṃ syāt tāvajjñeyam //
Śukasaptati
Śusa, 23, 12.2 sevyamāno 'pi madhuraḥ śucirjayati nānyathā //
Śusa, 23, 19.8 caturo madhurastyāgī gambhīraśca kalālayaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 54.1 vāsā madhuravāk dhanyo vājī mūko'tiśobhanaḥ /
Śyainikaśāstra, 6, 34.2 ityādi madhurālāpairbodhayeyustatheśvaram //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 66.2 anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi //
ŚdhSaṃh, 2, 12, 127.1 yadā tāpo bhavettasya madhuraṃ tatra dīyate /
ŚdhSaṃh, 2, 12, 266.1 godugdhadvipalenaiva madhurāhārasevakaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 31.0 madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 31.0 madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 7.2 madhuramikṣuvikāraṃ drākṣā dāḍimakharjūrādikamapi sampradāyataḥ //
Abhinavacintāmaṇi
ACint, 1, 98.2 cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ //
ACint, 1, 105.2 madhuraṃ malinahṛt syāt tiktam īṣat kaṭūṣṇam /
ACint, 1, 112.1 karpūro madhuraḥ satiktaḥ kaṭukaś chardividāhāpahaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 46.2 snigdhoṣṇā madhurā pāke kaphavātavibandhanut //
BhPr, 6, 2, 51.1 kaṭukā madhurā pāke rūkṣā vātakaphāpahā /
BhPr, 6, 2, 57.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
BhPr, 6, 2, 62.1 tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru /
BhPr, 6, 2, 126.0 madhurau pittadāhāsrakārśyavātakṣayāpahau //
BhPr, 6, 2, 137.1 kākolīyugalaṃ śītaṃ śukralaṃ madhuraṃ guru /
BhPr, 6, 2, 141.1 ṛddhir balyā tridoṣaghnī śukralā madhurā guruḥ /
BhPr, 6, 2, 142.1 vṛddhir garbhapradā śītā bṛṃhaṇī madhurā smṛtā /
BhPr, 6, 2, 163.1 madano madhurastikto vīryoṣṇo lekhano laghuḥ /
BhPr, 6, 2, 192.2 mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt //
BhPr, 6, 2, 201.2 pittahṛnmadhurā tiktā sarvakaṇḍūvināśinī //
BhPr, 6, 2, 209.2 vākucī madhurā tiktā kaṭupākā rasāyanī //
BhPr, 6, 2, 223.3 bīje tu madhuraḥ prokto rasas tadguṇavedibhiḥ //
BhPr, 6, 2, 233.1 tanmajjā madhuro vṛṣyo bṛṃhaṇo vātapittahā /
BhPr, 6, 2, 234.1 bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ /
BhPr, 6, 2, 247.1 sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru /
BhPr, 6, 2, 247.1 sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru /
BhPr, 6, Karpūrādivarga, 2.2 surabhir madhuras tiktaḥ kaphapittaviṣāpahaḥ //
BhPr, 6, Karpūrādivarga, 19.1 pataṃgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut /
BhPr, 6, Karpūrādivarga, 26.2 saralo madhuras tiktaḥ kaṭupākaraso laghuḥ //
BhPr, 6, Karpūrādivarga, 46.2 śrīvāso madhurastiktaḥ snigdhoṣṇastuvaraḥ saraḥ //
BhPr, 6, Karpūrādivarga, 51.1 kundurur madhurastiktas tīkṣṇas tvacyaḥ kaṭurharet /
BhPr, 6, Karpūrādivarga, 68.2 pattrakaṃ madhuraṃ kiṃcit tīkṣṇoṣṇaṃ picchilaṃ laghu /
BhPr, 6, Karpūrādivarga, 88.1 madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 112.3 rocako madhurastiktaḥ kaṭuḥ pāke kaṭur laghuḥ //
BhPr, 6, Karpūrādivarga, 131.2 pauṇḍaryaṃ madhuraṃ tiktaṃ kaṣāyaṃ śukralaṃ himam /
BhPr, 6, Karpūrādivarga, 131.3 cakṣuṣyaṃ madhuraṃ pāke varṇyaṃ pittakaphapraṇut //
BhPr, 6, Guḍūcyādivarga, 15.2 kāśmarī tuvarā tiktā vīryoṣṇā madhurā guruḥ //
BhPr, 6, Guḍūcyādivarga, 22.1 puṣpaṃ kaṣāyaṃ madhuraṃ himaṃ hṛdyaṃ kaphāsranut /
BhPr, 6, Guḍūcyādivarga, 24.2 pāṇḍunut kaṭukastiktastuvaro madhuro'gnidaḥ //
BhPr, 6, Guḍūcyādivarga, 28.1 hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam /
BhPr, 6, Guḍūcyādivarga, 30.2 madhuraṃ śvāsakāsaghnamuṣṇaṃ laghvagnidīpanam //
BhPr, 6, Guḍūcyādivarga, 35.1 pṛśniparṇī tridoṣaghnī vṛṣyoṣṇā madhurā sarā /
BhPr, 6, Guḍūcyādivarga, 46.1 madhuro dīpano vṛṣyaḥ puṣṭidaścāśmarīharaḥ /
BhPr, 6, 8, 26.1 tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 6, 8, 41.1 lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /
BhPr, 6, 8, 83.2 madhuraṃ kaṭu tiktaṃ ca śītakaṃ kaṭupāki ca //
BhPr, 6, 8, 124.1 abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /
BhPr, 6, 8, 146.1 gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam /
BhPr, 6, 8, 147.2 khaṭī dāhāsrajicchītā madhurā viṣaśothajit //
BhPr, 6, 8, 159.3 madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /
BhPr, 6, 8, 186.1 ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca /
BhPr, 7, 3, 68.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 7, 3, 102.1 lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /
BhPr, 7, 3, 115.0 mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam //
BhPr, 7, 3, 217.1 abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /
BhPr, 7, 3, 249.1 maṇayo vīryataḥ śītā madhurāstuvarā rasāt /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
Caurapañcaśikā
CauP, 1, 17.1 adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm /
Gheraṇḍasaṃhitā
GherS, 4, 7.1 madhurāmlakatiktādirasaṃ gataṃ yadā manaḥ /
GherS, 5, 21.1 śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 46.2 uvāca madhuraṃ vipraḥ kim idaṃ tava ceṣṭitam //
Gorakṣaśataka
GorŚ, 1, 54.1 susnigdhaṃ madhurāhāraṃ caturthāṃśavivarjitam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.2 pākaḥ phalāmbudaśamūlarasena vāyau pitte tu śītamadhurais triphalairvidāryāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 39.2 madhurekṣurasaṃpākaiḥ abhīrūvaruṇena ca //
Haribhaktivilāsa
HBhVil, 5, 192.1 tadatimadhuracāruveṇuvādyāmṛtarasapallavitāṅgajāṅghripāṇām /
HBhVil, 5, 293.1 dvibhujā jaladaśyāmā tribhaṅgī madhurākṛtiḥ /
Haṃsadūta
Haṃsadūta, 1, 6.2 milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ dadarśāgre kaṃcinmadhuravirutaṃ śvetagarutam //
Haṃsadūta, 1, 14.1 piban jambuśyāmaṃ mihiraduhitar vāri madhuraṃ mṛṇālīr bhuñjāno himakarakalākomalarucaḥ /
Haṃsadūta, 1, 30.2 puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade //
Haṃsadūta, 1, 33.2 niviṣṭā kālindītaṭabhuvi tavādhāsyati sakhe samantādānandaṃ madhurajanavṛndā madhupurī //
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Haṃsadūta, 1, 50.1 vikadruḥ porāṇīr akhilakulavṛddho yadupater adūrād āsīno madhurabhaṇitirgāsyati tadā /
Haṃsadūta, 1, 59.2 marīcībhir yasmin ravinivahatulyo'pi vahate sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ //
Haṃsadūta, 1, 61.1 jihīte sāmrājyaṃ jagati navalāvaṇyalaharī parīpākasyāntarmuditamadanāveśamadhuram /
Haṃsadūta, 1, 62.2 parānando yasminnayanapadavībhāji bhavitā tvayā vijñātavyo madhurarava so'yaṃ madhuripuḥ //
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Haṃsadūta, 1, 90.1 payorāśisphītatviṣi himakarottaṃsamadhure dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 62.1 susnigdhamadhurāhāraś caturthāṃśavivarjitaḥ /
HYP, Prathama upadeśaḥ, 68.1 puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam /
Janmamaraṇavicāra
JanMVic, 1, 187.1 abhinavamadamantharā puraṃdhrī madhusamaye madhurāś ca gītibandhāḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 24.2 lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //
KaiNigh, 2, 30.2 abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt //
KaiNigh, 2, 36.2 mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ //
KaiNigh, 2, 41.1 madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /
KaiNigh, 2, 42.1 kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /
KaiNigh, 2, 51.1 gairiko madhuraḥ snigdho viśadastuvaro himaḥ /
KaiNigh, 2, 72.2 sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam //
KaiNigh, 2, 96.1 madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /
KaiNigh, 2, 97.2 saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ //
KaiNigh, 2, 107.2 sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru //
KaiNigh, 2, 130.2 śvādaṃṣṭra ukto madhuraḥ śītaḥ srotoviśodhanaḥ //
KaiNigh, 2, 134.2 śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ //
KaiNigh, 2, 137.1 śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā /
KaiNigh, 2, 144.1 kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /
KaiNigh, 2, 148.1 khaṭikā madhurā śophaviṣadāhāsrajit /
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /
KokSam, 1, 15.2 bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante kampākūlopavanapavanā bandhavaste 'nukūlāḥ //
KokSam, 1, 15.2 bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante kampākūlopavanapavanā bandhavaste 'nukūlāḥ //
KokSam, 1, 28.2 śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā //
KokSam, 1, 80.2 tadvisrabdhadvijaparivṛte niṣkuṭādrau niṣaṇṇaḥ kokūyethāḥ sa khalu madhurāṃ sūktimākarṇya tuṣyet //
KokSam, 1, 90.2 saṃsevyā syāt sarasamadhurā sānukūlāvatīrṇair durgāhānyairiti hi saraṇiḥ kāpi gāmbhīryabhājām //
KokSam, 1, 91.2 vīcīvegapracaladasitāmbhojinīgucchabuddhyā kūjaṃ kūjaṃ madhuramalayaḥ kokila vyālaperan //
KokSam, 2, 23.1 sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī /
KokSam, 2, 42.2 kiñca svānaḥ śravaṇamadhuro jāyate kokilānāṃ prāṇeṣvāśāmiti kathamapi bhrātarābadhnatī vā //
Mugdhāvabodhinī
MuA zu RHT, 13, 1.2, 1.1 madhuni mādhava eva madhuvrataḥ prakurute mudito madhuraṃ ravam /
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
Rasasaṃketakalikā
RSK, 4, 97.1 evaṃ niṣevya sūtendraṃ bhuñjīta madhuraṃ sadā /
Rasārṇavakalpa
RAK, 1, 419.1 rasaṃ ca madhuraṃ caiva sravate sā nirantaram /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 40.2 praśāsamānān bahusattvakoṭīḥ udāharanto madhurasvarāṃ giram //
SDhPS, 11, 33.1 teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṃ dharmaṃ deśayamānāḥ saṃdṛśyante sma //
SDhPS, 16, 19.1 upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo 'ghaṭṭitāḥ praṇedur manojñamadhuragambhīranirghoṣāḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 18, 100.1 madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 113.1 tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 23.1 uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām /
SkPur (Rkh), Revākhaṇḍa, 90, 31.1 uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām /
SkPur (Rkh), Revākhaṇḍa, 97, 13.1 tāṃ dṛṣṭvā sa ca kāmārta uvāca madhuraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 103, 196.1 madhuraṃ ca tato 'śnīyād devyā bhuvana uttame /
SkPur (Rkh), Revākhaṇḍa, 108, 6.2 uvāca madhurāṃ vāṇīṃ tadā devaṃ pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 148, 12.1 snigdhaṃ mṛdusamadhuram ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 150, 26.2 uvāca madhurāṃ vāṇīṃ devānbrahmapurogamān //
SkPur (Rkh), Revākhaṇḍa, 151, 7.2 uvāca madhurāṃ vāṇīṃ tadā dharmasutaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 180, 14.1 śrutvā tāṃ madhurāṃ vāṇīṃ svayaṃ devena nirmitām /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 20.2 sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ /
Tarkasaṃgraha, 1, 20.4 jale madhura eva //
Yogaratnākara
YRā, Dh., 16.2 vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam //
YRā, Dh., 27.1 tāraṃ śītakaṣāyamamlamadhuraṃ doṣatrayacchedanaṃ snigdhaṃ dīpanamakṣikukṣigadajiddāhaṃ viṣādiṃ haret /
YRā, Dh., 76.1 kāntaṃ tu śītaṃ madhuraṃ kaṣāyamāyuṣkaraṃ dhātuvivardhanaṃ ca /
YRā, Dh., 166.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
YRā, Dh., 188.1 sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphapittajit /
YRā, Dh., 321.2 śītalāni kaṣāyāṇi madhurāṇi śubhāni ca //