Occurrences

Carakasaṃhitā
Kirātārjunīya
Suśrutasaṃhitā
Āryāsaptaśatī
Āyurvedadīpikā
Haṃsadūta

Carakasaṃhitā
Ca, Cik., 2, 1, 39.2 tāṃ nātipakvāṃ mṛditāṃ kaukkuṭe madhure rase //
Kirātārjunīya
Kir, 10, 23.1 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde /
Suśrutasaṃhitā
Su, Sū., 46, 337.1 tikte paṭolavārtāke madhure ghṛtam ucyate /
Su, Cik., 24, 7.1 madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā /
Su, Utt., 17, 33.2 tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ //
Su, Utt., 46, 16.1 siddhāni varge madhure payāṃsi sadāḍimā jāṅgalajā rasāśca /
Āryāsaptaśatī
Āsapt, 2, 543.2 gīta iva tvayi madhure karoti nārthagrahaṃ sutanuḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
Haṃsadūta
Haṃsadūta, 1, 90.1 payorāśisphītatviṣi himakarottaṃsamadhure dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī /