Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Suśrutasaṃhitā
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Janmamaraṇavicāra

Carakasaṃhitā
Ca, Sū., 27, 31.1 madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ /
Ca, Sū., 27, 124.1 śītāḥ pīnasakartryaśca madhurā gurvya eva ca /
Mahābhārata
MBh, 12, 59, 67.1 ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ /
MBh, 13, 101, 31.1 manohṛdayanandinyo vimarde madhurāśca yāḥ /
MBh, 13, 110, 75.2 dvātriṃśad rūpadhāriṇyo madhurāḥ samalaṃkṛtāḥ //
MBh, 13, 110, 118.2 manobhirāmā madhurā ramayanti madotkaṭāḥ //
Rāmāyaṇa
Rām, Utt, 50, 6.1 teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ /
Bhallaṭaśataka
BhallŚ, 1, 18.2 asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
Suśrutasaṃhitā
Su, Sū., 45, 23.2 laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ //
Rājanighaṇṭu
RājNigh, Śālm., 116.1 dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ /
Āryāsaptaśatī
Āsapt, 1, 49.1 āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
Janmamaraṇavicāra
JanMVic, 1, 187.1 abhinavamadamantharā puraṃdhrī madhusamaye madhurāś ca gītibandhāḥ /