Occurrences

Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Gītagovinda
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 17, 3.0 prātaḥ śamīpalāśamadhūkeṣīkāpāmārgāṇāṃ śirīṣodumbarakuśataruṇabadarīṇāṃ ca pūrṇamuṣṭim ādāya sītāloṣṭaṃ ca //
ŚāṅkhGS, 5, 10, 1.0 yadi gṛhe madhūkā madhu kurvanti //
Arthaśāstra
ArthaŚ, 2, 15, 40.1 caturbhāgikās tilakusumbhamadhūkeṅgudīsnehāḥ //
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
Carakasaṃhitā
Ca, Sū., 3, 21.1 ubhe śatāhve madhukaṃ madhūkaṃ balāṃ priyālaṃ ca kaśerukaṃ ca /
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 13, 10.1 tilaḥ priyālābhiṣukau bibhītakaścitrābhayairaṇḍamadhūkasarṣapāḥ /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 3, 206.1 madhūkamustamṛdvīkākāśmaryāṇi parūṣakam /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 33.1 jalaṃ kharjūramṛdvīkāmadhūkaiḥ saparūṣakaiḥ /
Ca, Cik., 4, 81.1 priyaṅgukācandanalodhrasārivāmadhūkamustābhayadhātakījalam /
Ca, Cik., 4, 94.2 tathā madhūkasya tathāsanasya kṣārāḥ prayojyā vidhinaiva tena //
Ca, Cik., 4, 104.2 udumbarāśvatthamadhūkalodhrāḥ kaṣāyavṛkṣāḥ śiśirāśca sarve //
Ca, Cik., 5, 123.2 drākṣāṃ madhūkaṃ kharjūraṃ vidārīṃ saśatāvarīm /
Ca, Cik., 1, 4, 14.1 kharjūrāṇāṃ madhūkānāṃ mustānāmutpalasya ca /
Mahābhārata
MBh, 1, 176, 29.16 dūrvāmadhūkaracitaṃ mālyaṃ tasyā daduḥ kare /
MBh, 3, 25, 17.1 tacchālatālāmramadhūkanīpakadambasarjārjunakarṇikāraiḥ /
MBh, 9, 53, 2.1 madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam /
MBh, 13, 14, 30.2 bhallātakair madhūkaiśca campakaiḥ panasaistathā //
Rāmāyaṇa
Rām, Ay, 88, 9.1 kāśmaryariṣṭavaraṇair madhūkais tilakais tathā /
Rām, Ār, 10, 72.2 ciribilvān madhūkāṃś ca bilvān api ca tindukān //
Rām, Ār, 12, 21.1 etad ālakṣyate vīra madhūkānāṃ mahad vanam /
Rām, Ki, 1, 37.1 ciribilvā madhūkāś ca vañjulā bakulās tathā /
Amarakośa
AKośa, 2, 76.2 āmrātake madhūke tu guḍapuṣpamadhudrumau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 119.2 āmrātatālakāśmaryarājādanamadhūkajam //
AHS, Sū., 15, 11.1 sārivośīrakāśmaryamadhūkaśiśiradvayam /
AHS, Cikitsitasthāna, 1, 55.2 drākṣāmadhūkamadhukalodhrakāśmaryaśārivāḥ //
AHS, Cikitsitasthāna, 1, 67.2 madhūkapuṣpamṛdvīkātrāyamāṇāparūṣakam //
AHS, Cikitsitasthāna, 2, 46.2 pṛthak pṛthak tathāmbhojareṇuśyāmāmadhūkajam //
AHS, Cikitsitasthāna, 3, 81.2 drākṣā madhūkaṃ kharjūraṃ palāśaṃ ślakṣṇacūrṇitam //
AHS, Cikitsitasthāna, 3, 85.1 madhūkamadhukakṣīrasiddhaṃ vā taṇḍulīyakam /
AHS, Cikitsitasthāna, 7, 45.1 parūṣakamadhūkailāsurāhvaiśca sitānvitaiḥ /
AHS, Cikitsitasthāna, 10, 47.1 droṇaṃ madhūkapuṣpāṇāṃ viḍaṅgaṃ ca tato 'rdhataḥ /
AHS, Cikitsitasthāna, 10, 51.1 madhūkapuṣpasvarasaṃ śṛtam ardhakṣayīkṛtam /
AHS, Cikitsitasthāna, 13, 16.1 drākṣā madhūkaṃ kharjūraṃ vidārī saśatāvarī /
AHS, Cikitsitasthāna, 22, 7.1 drākṣāmadhūkavāribhyāṃ siddhaṃ vā sasitopalam /
AHS, Kalpasiddhisthāna, 1, 45.1 sarṣapāṇāṃ madhūkānāṃ toyena lavaṇasya vā /
AHS, Utt., 5, 19.3 dadhitagaramadhūkasārapriyāhvāviṣākhyāviṣātārkṣyaśailaiḥ sacavyāmayaiḥ kalkitaiḥ /
AHS, Utt., 11, 47.1 sāro madhūkānmadhumān majjā vākṣāt samākṣikā /
AHS, Utt., 13, 75.2 siddhaṃ madhūkakṛmijinmaricāmaradārubhiḥ //
AHS, Utt., 24, 54.2 madhūkākṣoṭavātāmamuñjātābhiṣukairapi //
AHS, Utt., 34, 47.1 śuṇṭhīmadhūkamācīkaraktacandanakaṭphalam /
AHS, Utt., 35, 23.2 tadvan madhūkamadhukapadmakesaracandanaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 86.1 mlāyanmadhūkavicchāyakapolaṃ jihmalocanam /
Kumārasaṃbhava
KumSaṃ, 7, 14.2 paryākṣipat kācid udārabandhaṃ dūrvāvatā pāṇḍumadhūkadāmnā //
Kāmasūtra
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
Liṅgapurāṇa
LiPur, 2, 52, 14.2 kāntirmadhūkapuṣpeṇa sāvitryā hyayutatrayam //
Matsyapurāṇa
MPur, 161, 65.2 madhūkāḥ saptaparṇāśca bahavaḥ kṣīrakā drumāḥ //
Suśrutasaṃhitā
Su, Sū., 38, 39.1 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṃ ceti //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 45, 169.1 rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt /
Su, Sū., 45, 191.1 śīdhur madhūkapuṣpottho vidāhyagnibalapradaḥ /
Su, Sū., 46, 186.2 bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru /
Su, Sū., 46, 387.2 drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Cik., 3, 6.1 madhūkodumbarāśvatthapalāśakakubhatvacaḥ /
Su, Cik., 18, 10.1 madhūkajambvarjunavetasānāṃ tvagbhiḥ pradehānavacārayeta /
Su, Cik., 18, 23.2 madhūkasāraśca hito 'vapīḍe phalāni śigroḥ kharamañjarervā //
Su, Cik., 22, 69.1 śālarājādanairaṇḍasāraiṅgudamadhūkajāḥ /
Su, Cik., 24, 7.1 madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Utt., 11, 6.2 sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ //
Su, Utt., 12, 33.1 madhūkasāraṃ madhunā yojayeccāñjane sadā /
Su, Utt., 12, 41.2 madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa vā //
Su, Utt., 17, 41.1 palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ /
Su, Utt., 21, 47.1 rasamāmrakapitthānāṃ madhūkadhavaśālajam /
Su, Utt., 26, 20.1 śiro madhūkasāreṇa snigdhaṃ cāpi virecayet /
Su, Utt., 39, 175.2 śrīparṇīcandanośīraparūṣakamadhūkajaḥ //
Su, Utt., 39, 300.0 madhūkamatha hrīberamutpalāni madhūlikām //
Su, Utt., 45, 19.1 madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ /
Su, Utt., 46, 15.1 sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni /
Su, Utt., 47, 30.2 tvaṅnāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiśca kṛtaṃ samāṃśaiḥ //
Su, Utt., 47, 45.1 pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam /
Su, Utt., 47, 46.1 varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi /
Su, Utt., 48, 26.1 kuryāt kaṣāyaṃ ca yatheritena madhūkapuṣpādiṣu cāpareṣu /
Su, Utt., 50, 23.2 kṣaudraṃ sitāṃ vāraṇakeśaraṃ ca pibedrasenekṣumadhūkajena //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 38.0 madhūkadāruharidrāsārau //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 19.0 śālatālamadhūkadārvīsārāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 23.1 sārivośīrakāśmaryamadhūkaśiśiradvayam /
AṣṭNigh, 1, 26.1 ḍolāphalas tīkṣṇasāro madhūko guḍapuṣpakaḥ /
AṣṭNigh, 1, 27.1 jñeyo madhūlasaṃjño 'pi madhūko vārisaṃsthitaḥ /
Garuḍapurāṇa
GarPur, 1, 169, 29.1 drākṣāmadhūkakharjūraṃ kuṅkumaṃ vātaraktajit /
Gītagovinda
GītGov, 10, 21.1 bandhūkadyutibāndhavaḥ ayam adharaḥ snigdhaḥ madhūkachaviḥ gaṇḍaḥ caṇḍi cakāsti nīlanalinaśrīmocanam locanam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 93.2 madhūko [... au2 Zeichenjh] śākaḥ syānmādhavo madhuko madhuḥ //
Rasamañjarī
RMañj, 6, 99.1 madhūkasārajaladau reṇukā gugguluḥ śilā /
Rasaratnasamuccaya
RRS, 13, 37.2 madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ //
Rasaratnākara
RRĀ, V.kh., 19, 6.2 madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /
RRĀ, V.kh., 19, 104.1 madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /
RRĀ, V.kh., 20, 110.1 madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /
Rasendracūḍāmaṇi
RCūM, 9, 16.1 madhūkasya ca tailaiśca tailavargo rase hitaḥ /
Rājanighaṇṭu
RājNigh, Āmr, 91.1 madhūko madhuvṛkṣaḥ syāt madhuṣṭhīlo madhusravaḥ /
RājNigh, Āmr, 95.1 madhūkapuṣpaṃ madhuraṃ ca vṛṣyaṃ hṛdyaṃ himaṃ pittavidāhahāri /
RājNigh, Āmr, 95.2 phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat //
RājNigh, Miśrakādivarga, 59.2 jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 4.2, 9.0 sāro mādhūko madhūkapuṣpasāraḥ //
Ānandakanda
ĀK, 1, 2, 28.1 dhātrīnyagrodhavaraṇamadhūkāmrātamaṇḍite /
ĀK, 1, 19, 115.1 mṛdvīkārājakharjūramadhūkakusumāni ca /
ĀK, 1, 22, 43.2 madhūkasya ca vandākamāśleṣāyāṃ samāharet //
ĀK, 1, 22, 87.1 madhūkavṛkṣavandākaṃ dhānyasthaṃ dhānyavṛddhidam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 4.0 madhūkaśabdena samānaguṇatvāt phalaṃ kusumaṃ ca jñeyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 245.2 madhūkajātīmadanarasaireṣāṃ vimardayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 madhūkaṃ madhūkavṛkṣapuṣpāṇi vānarī kapikacchūḥ eteṣāṃ svarasena pratyekaṃ bhāvayedityarthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 29.3 kṣīrakākolīkākolyā ca madhūkapuṣpaiḥ kharjūrakeṇāpi //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 parūṣakaphalaviśeṣaḥ kaseruḥ prasiddhaḥ madhūkaṃ guḍapuṣpaḥ vānarī kapikacchūḥ eṣāṃ rasairbhāvayitvā śoṣayitvā vicūrṇayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 21.1 kadambāmramadhūkaiśca nimbajambīratindukaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 110.2 ṣaṣṭhyāṃ tu yā madhūkasya phaladā tu bhavetsadā //
SkPur (Rkh), Revākhaṇḍa, 26, 141.2 madhūkapātropabhṛtaṃ sahiraṇyaṃ tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 156.2 bhojayed vividhai ratnair madhūkāvāsake sthitau //
Uḍḍāmareśvaratantra
UḍḍT, 9, 4.2 lajjāṃ madhūkaṃ kavyaṃ ca nalinīmūlam eva ca /
UḍḍT, 9, 53.4 madhūkavṛkṣatale mantraṃ caturdaśadināvadhi /