Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 112, 11.2 prācyān udīcyān madhyāṃśca dakṣiṇātyān akālayat //
MBh, 3, 1, 28.2 madhyamair madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ //
MBh, 3, 188, 19.1 antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ /
MBh, 3, 188, 19.1 antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ /
MBh, 5, 34, 47.1 āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram /
MBh, 5, 34, 50.1 avṛttir bhayam antyānāṃ madhyānāṃ maraṇād bhayam /
MBh, 5, 35, 64.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 5, 131, 12.2 mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 152, 2.1 narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca /
MBh, 6, 7, 13.1 merur uttamamadhyānām adhamānāṃ ca pakṣiṇām /
MBh, 7, 12, 25.1 madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ /
MBh, 7, 52, 14.2 madhye kṣatriyavīrāṇāṃ tiṣṭhantaṃ prārthayed yudhi //
MBh, 7, 74, 6.2 uttamādhamamadhyāni maṇḍalāni vidarśayan //
MBh, 10, 8, 38.1 tathaiva gulme samprekṣya śayānānmadhyagaulmikān /
MBh, 10, 8, 111.1 madhyakāyānnarān anyāṃścichedānyāṃśca karṇataḥ /
MBh, 12, 26, 28.2 ta eva sukham edhante madhyaḥ kleśena yujyate //
MBh, 12, 28, 17.1 pūrve vayasi madhye vāpyuttame vā narādhipa /
MBh, 12, 59, 37.1 saṃdhiśca vividhābhikhyo hīno madhyastathottamaḥ /
MBh, 12, 62, 10.2 uttamādhamamadhyāni karmāṇi kurute 'vaśaḥ //
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 113, 18.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 12, 120, 25.2 madhye vayasi nirdoṣān hite yuktāñ jitendriyān //
MBh, 12, 130, 8.2 tad eva madhyāḥ sevante medhāvī cāpyathottaram //
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 168, 25.1 antyeṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 286, 27.2 madhyato madhyapuṇyānām adho duṣkṛtakarmaṇām //
MBh, 12, 304, 11.2 madhye suptvā pare yāme dvādaśaiva tu codanāḥ //
MBh, 12, 327, 89.1 sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ sa dhātā sa dheyaḥ sa kartā sa kāryam /
MBh, 13, 48, 46.2 jyeṣṭhamadhyāvaraṃ sattvaṃ tulyasattvaṃ pramodate //
MBh, 14, 39, 7.1 udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet /
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /