Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Yogasūtra
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 2, 1, 27.0 madhyās tv eva bhavanti //
Atharvaveda (Paippalāda)
AVP, 5, 2, 3.2 brahma brahmaṇa uj jabhāra madhyān nīcād uccā svadhā abhi pra tasthau //
Atharvaveda (Śaunaka)
AVŚ, 6, 89, 3.2 mahyaṃ tvā madhyaṃ bhūmyā ubhāv antau sam asyatām //
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
Bhāradvājaśrautasūtra
BhārŚS, 1, 23, 6.3 vyānāya tveti madhyadeśe vyavadhārayati //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 27.0 madhye 'gnim upasamādhāya kṛṣṇayā gavā yajeta //
Jaiminīyabrāhmaṇa
JB, 1, 188, 4.0 arvāguṣṇiggha khalu vā etāsām ekā madhyoṣṇig ekā puroṣṇig ekā //
Kauśikasūtra
KauśS, 1, 3, 16.0 paścād agner madhyadeśe samānatra purastāddhomān //
KauśS, 2, 6, 15.0 sāṃgrāmikam etā vyādiśati madhye mṛtyur itare sene //
KauśS, 2, 6, 17.0 agreṣūtkucatsu mukhyā hanyante madhyeṣu madhyā anteṣvavare //
KauśS, 12, 1, 4.1 sa yāvato manyeta tāvata upādāya vivicya samparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe 'bhisaṃnahyati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 15.0 āyāya vimuktam aśvaṃ mahiṣī vāvātā parivṛktājyenābhyañjanti pūrvakāyamadhyāparakāyān yathādeśaṃ vasavas tveti pratimantram //
Kāṭhakasaṃhitā
KS, 6, 8, 1.0 odanapacano gārhapatya āhavanīyo madhyādhidevanam āmantraṇam //
KS, 8, 7, 4.0 trir vai virāḍ vyakramata gārhapatyam āhavanīyaṃ madhyādhidevanam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 29.0 madhyādhidevane rājanyasya juhuyād vāruṇya ṛcā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 69.1 bhavanmadhyāṃ rājanyaḥ //
Vārāhagṛhyasūtra
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 29.0 bhavanmadhyayā rājanyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 27.1 madhyādi gharme //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 1.0 agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigṛhṇāmīty udumbaraśākhayā triḥ parilikhya madhye sthaṇḍile juhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 7, 3.0 iyam eva dakṣiṇaṃ pārśvaṃ gāyatrī savyam auṣṇihī madhyaṃ bārhatī //
Ṛgveda
ṚV, 6, 12, 1.1 madhye hotā duroṇe barhiṣo rāᄆ agnis todasya rodasī yajadhyai /
ṚV, 7, 68, 7.1 uta tyam bhujyum aśvinā sakhāyo madhye jahur durevāsaḥ samudre /
ṚV, 7, 88, 3.1 ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam /
Arthaśāstra
ArthaŚ, 2, 11, 16.1 eta eva maṇimadhyāstanmāṇavakā bhavanti //
ArthaŚ, 4, 9, 12.1 kuṭuṃbikādhyakṣamukhyasvāmināṃ kūṭaśāsanamudrākarmasu pūrvamadhyottamavadhā daṇḍāḥ yathāparādhaṃ vā //
ArthaŚ, 4, 10, 18.1 uttamāvaramadhyatvaṃ pradeṣṭā daṇḍakarmaṇi /
Avadānaśataka
AvŚat, 10, 4.3 tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti /
Aṣṭasāhasrikā
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 58.0 pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāś ca //
Aṣṭādhyāyī, 6, 3, 11.0 madhyād gurau //
Buddhacarita
BCar, 3, 59.2 hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ //
BCar, 10, 34.2 ataśca yūnaḥ kathayanti kāmānmadhyasya vittaṃ sthavirasya dharmam //
Carakasaṃhitā
Ca, Sū., 6, 8.3 madhye madhyabalaṃ tvante śreṣṭhamagre ca nirdiśet //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 17, 41.1 dvyulbaṇaikolbaṇaiḥ ṣaṭ syurhīnamadhyādhikaiśca ṣaṭ /
Ca, Sū., 22, 20.1 yeṣāṃ madhyabalā rogāḥ kaphapittasamutthitāḥ /
Ca, Sū., 22, 23.1 rogāñjayenmadhyabalān vyāyāmātapamārutaiḥ /
Ca, Sū., 26, 54.1 madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṃ madhuraḥ paraḥ /
Ca, Sū., 26, 54.2 madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate //
Ca, Sū., 26, 55.1 madhyotkṛṣṭāvarāḥ śaityāt kaṣāyasvādutiktakāḥ /
Ca, Sū., 26, 63.1 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatāṃ prati /
Ca, Vim., 1, 20.2 tattrividhaṃ pravarāvaramadhyavibhāgena saptavidhaṃ tu rasaikaikatvena sarvarasopayogācca /
Ca, Vim., 1, 20.4 tatrāvaramadhyābhyāṃ sātmyābhyāṃ krameṇaiva pravaram upapādayet sātmyam /
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 113.1 madhyānāṃ madhyaiḥ sāraviśeṣairguṇaviśeṣā vyākhyātā bhavanti //
Ca, Vim., 8, 113.1 madhyānāṃ madhyaiḥ sāraviśeṣairguṇaviśeṣā vyākhyātā bhavanti //
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 119.3 tat trividhaṃ balabhedena pravaraṃ madhyam avaraṃ ceti ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti /
Ca, Vim., 8, 119.3 tat trividhaṃ balabhedena pravaraṃ madhyam avaraṃ ceti ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 122.2 tadvayo yathāsthūlabhedena trividhaṃ bālaṃ madhyaṃ jīrṇamiti /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 123.1 evaṃ prakṛtyādīnāṃ vikṛtivarjyānāṃ bhāvānāṃ pravaramadhyāvaravibhāgena balaviśeṣaṃ vibhajet /
Ca, Vim., 8, 123.3 tato bhaiṣajyasya tīkṣṇamṛdumadhyavibhāgena traividhyaṃ vibhajya yathādoṣaṃ bhaiṣajyamavacārayediti //
Ca, Śār., 1, 112.1 pūrvamadhyāparāhṇāśca rātryā yāmāstrayaśca ye /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Indr., 7, 8.2 madhyamalpaṃ mahaccoktaṃ pramāṇaṃ trividhaṃ nṛṇām //
Ca, Cik., 3, 87.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Ca, Cik., 3, 97.2 hīnavāte pittamadhye liṅgaṃ śleṣmādhike matam //
Ca, Cik., 3, 98.2 hīnavāte madhyakaphe liṅgaṃ pittādhike matam //
Ca, Cik., 3, 99.2 hīnapitte madhyakaphe liṅgaṃ syānmārutādhike //
Ca, Cik., 3, 100.2 hīnapitte vātamadhye liṅgaṃ śleṣmādhike viduḥ //
Ca, Cik., 3, 101.2 kaphahīne pittamadhye liṅgaṃ vātādhike matam //
Ca, Cik., 3, 102.2 kaphahīne vātamadhye liṅgaṃ pittādhike viduḥ //
Ca, Cik., 1, 3, 38.1 piṣṭās tā balibhiḥ sevyāḥ śṛtā madhyabalair naraiḥ /
Ca, Cik., 1, 3, 54.2 nirdiṣṭas trividhastasya paro madhyo'varastathā //
Lalitavistara
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
Mahābhārata
MBh, 1, 112, 11.2 prācyān udīcyān madhyāṃśca dakṣiṇātyān akālayat //
MBh, 3, 1, 28.2 madhyamair madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ //
MBh, 3, 188, 19.1 antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ /
MBh, 3, 188, 19.1 antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ /
MBh, 5, 34, 47.1 āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram /
MBh, 5, 34, 50.1 avṛttir bhayam antyānāṃ madhyānāṃ maraṇād bhayam /
MBh, 5, 35, 64.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 5, 131, 12.2 mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 152, 2.1 narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca /
MBh, 6, 7, 13.1 merur uttamamadhyānām adhamānāṃ ca pakṣiṇām /
MBh, 7, 12, 25.1 madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ /
MBh, 7, 52, 14.2 madhye kṣatriyavīrāṇāṃ tiṣṭhantaṃ prārthayed yudhi //
MBh, 7, 74, 6.2 uttamādhamamadhyāni maṇḍalāni vidarśayan //
MBh, 10, 8, 38.1 tathaiva gulme samprekṣya śayānānmadhyagaulmikān /
MBh, 10, 8, 111.1 madhyakāyānnarān anyāṃścichedānyāṃśca karṇataḥ /
MBh, 12, 26, 28.2 ta eva sukham edhante madhyaḥ kleśena yujyate //
MBh, 12, 28, 17.1 pūrve vayasi madhye vāpyuttame vā narādhipa /
MBh, 12, 59, 37.1 saṃdhiśca vividhābhikhyo hīno madhyastathottamaḥ /
MBh, 12, 62, 10.2 uttamādhamamadhyāni karmāṇi kurute 'vaśaḥ //
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 113, 18.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 12, 120, 25.2 madhye vayasi nirdoṣān hite yuktāñ jitendriyān //
MBh, 12, 130, 8.2 tad eva madhyāḥ sevante medhāvī cāpyathottaram //
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 168, 25.1 antyeṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 286, 27.2 madhyato madhyapuṇyānām adho duṣkṛtakarmaṇām //
MBh, 12, 304, 11.2 madhye suptvā pare yāme dvādaśaiva tu codanāḥ //
MBh, 12, 327, 89.1 sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ sa dhātā sa dheyaḥ sa kartā sa kāryam /
MBh, 13, 48, 46.2 jyeṣṭhamadhyāvaraṃ sattvaṃ tulyasattvaṃ pramodate //
MBh, 14, 39, 7.1 udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet /
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
Manusmṛti
ManuS, 2, 49.2 bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram //
ManuS, 8, 134.1 sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam /
ManuS, 12, 30.2 agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ //
Yogasūtra
YS, 1, 22.1 mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ //
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Abhidharmakośa
AbhidhKo, 2, 8.2 daurmanasyamupekṣā tu madhyā ubhayī avikalpanāt //
Agnipurāṇa
AgniPur, 248, 6.2 dhanuḥśreṣṭhāni yuddhāni prāsamadhyāni tāni ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.2 te vyāpino 'pi hṛnnābhyor adhomadhyordhvasaṃśrayāḥ //
AHS, Sū., 1, 9.1 koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api /
AHS, Sū., 1, 9.1 koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api /
AHS, Sū., 1, 10.1 taiś ca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak /
AHS, Sū., 3, 7.1 śīte 'gryaṃ vṛṣṭigharme 'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ /
AHS, Sū., 6, 55.1 ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau /
AHS, Sū., 6, 56.1 pittottare vātamadhye saṃnipāte kaphānuge /
AHS, Sū., 8, 21.2 tatrālpe laṅghanaṃ pathyaṃ madhye laṅghanapācanam //
AHS, Sū., 11, 32.2 meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ //
AHS, Sū., 14, 13.2 madhyasthaulyādikān prāyaḥ pūrvaṃ pācanadīpanaiḥ //
AHS, Sū., 14, 14.2 kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān //
AHS, Sū., 16, 18.1 hrasvamadhyottamā mātrāstāstābhyaśca hrasīyasīm /
AHS, Sū., 16, 19.2 śamanaḥ kṣudvato'nanno madhyamātraśca śasyate //
AHS, Sū., 16, 22.1 prāṅmadhyottarabhakto'sāvadhomadhyordhvadehajān /
AHS, Sū., 18, 29.2 krameṇa seveta naro 'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ //
AHS, Sū., 18, 31.1 jaghanyamadhyapravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau /
AHS, Sū., 20, 10.2 marśasyotkṛṣṭamadhyonā mātrās tā eva ca kramāt //
AHS, Sū., 21, 2.1 snigdho madhyaḥ sa tīkṣṇaśca vāte vātakaphe kaphe /
AHS, Sū., 21, 12.2 ahnaḥ pibet sakṛt snigdhaṃ dvir madhyaṃ śodhanaṃ param //
AHS, Sū., 21, 20.1 vartir aṅguṣṭhakasthūlā yavamadhyā yathā bhavet /
AHS, Sū., 23, 14.2 gurau madhye laghau doṣe tāṃ krameṇa prayojayet //
AHS, Sū., 30, 23.1 madhyeṣveṣveva madhyo 'nyaḥ pittāsragudajanmasu /
AHS, Sū., 30, 23.1 madhyeṣveṣveva madhyo 'nyaḥ pittāsragudajanmasu /
AHS, Śār., 3, 95.1 madhyāyuṣo madhyabalāḥ piṇḍitāḥ kleśabhīravaḥ /
AHS, Nidānasthāna, 7, 4.2 valyaḥ pravāhiṇī tāsām antar madhye visarjanī //
AHS, Cikitsitasthāna, 7, 99.2 vātikas tu piben madhye samadoṣo yathecchayā //
AHS, Cikitsitasthāna, 9, 5.2 pibet prakvathitās toye madhyadoṣo viśoṣayan //
AHS, Kalpasiddhisthāna, 5, 4.1 kvāthadvayaṃ prāgvihitaṃ madhyadoṣe 'tisāriṇi /
AHS, Kalpasiddhisthāna, 6, 13.1 madhyaṃ tu mānaṃ nirdiṣṭaṃ svarasasya catuḥpalam /
AHS, Utt., 1, 16.2 nīruje madhyavayasau jīvadvatse na lolupe //
AHS, Utt., 37, 8.1 sarpakothācca sambhūtā mandamadhyamahāviṣāḥ /
AHS, Utt., 37, 9.2 dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ //
AHS, Utt., 37, 54.2 tīkṣṇamadhyāvaratvena sā tridhā hantyupekṣitā //
AHS, Utt., 37, 65.2 iti tīkṣṇaṃ viṣaṃ madhyaṃ hīnaṃ ca vibhajed ataḥ //
AHS, Utt., 39, 3.1 pūrve vayasi madhye vā tat prayojyaṃ jitātmanaḥ /
AHS, Utt., 39, 100.2 piṣṭās tā balibhiḥ peyāḥ śṛtā madhyabalair naraiḥ //
AHS, Utt., 39, 139.2 hīnamadhyottamo yogaḥ śilājasya kramān mataḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.1 trividhāśca punarvyādhayo mṛdumadhyātimātrabhedena /
ASaṃ, 1, 22, 5.2 tatrālpalakṣaṇā mṛdavo madhyalakṣaṇā madhyāḥ sampūrṇalakṣaṇāstvadhimātrāḥ /
ASaṃ, 1, 22, 5.2 tatrālpalakṣaṇā mṛdavo madhyalakṣaṇā madhyāḥ sampūrṇalakṣaṇāstvadhimātrāḥ /
ASaṃ, 1, 22, 11.4 madhyo mūrdhahṛdayavastyādīni marmāṇyasthisandhayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 21.2 akāmī kāmyate yas tu madhyo 'sāv aryaputravat //
BKŚS, 23, 43.2 tena madhyapramāṇatvād gaccha madhyasthatām iti //
Divyāvadāna
Divyāv, 2, 530.0 anta unnamati madhyo 'vanamati //
Divyāv, 2, 531.0 madhya unnamati anto 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 19, 370.1 punarmadhyaṃ janaṃ dṛṣṭvā indriyāṇyutkṣiptumārabdhaḥ //
Divyāv, 19, 373.1 jyotiṣkaḥ kathayati deva ayamapi na vadhūjanaḥ kiṃtu madhyo 'yaṃ janaḥ //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kāmasūtra
KāSū, 2, 1, 8.1 tadvat kālato 'pi śīghramadhyacirakālā nāyakāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 665.1 adhamottamamadhyānāṃ paśūnāṃ caiva tāḍane /
KātySmṛ, 1, 675.1 gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.9 madhyapradeśavacano 'ntaraśabdaḥ /
Kūrmapurāṇa
KūPur, 2, 11, 31.1 uttamādhamamadhyatvāt tridhāyaṃ pratipāditaḥ /
KūPur, 2, 12, 53.2 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
KūPur, 2, 18, 18.2 madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam //
Liṅgapurāṇa
LiPur, 1, 8, 45.2 tridhā dvijairyamaḥ prokto mando madhyottamas tathā //
LiPur, 1, 51, 1.2 devakūṭe girau madhye mahākūṭe suśobhane /
LiPur, 1, 76, 62.2 madhye liṅgaṃ mahāghoraṃ mahāmbhasi ca saṃsthitam //
LiPur, 2, 17, 18.1 puṣkaraṃ ca pavitraṃ ca madhyaṃ cāhaṃ tataḥ param /
LiPur, 2, 25, 45.2 madhyāṅgulaparīṇāhā avakrā nirvraṇāḥ samāḥ //
LiPur, 2, 25, 57.1 oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā //
LiPur, 2, 27, 46.1 madhyapadmasya madhye tu sakūrcaṃ sākṣataṃ kramāt /
LiPur, 2, 27, 53.2 aṃbikāṃ nairṛte vyūhe madhyakuṃbhe tu pūjayet //
LiPur, 2, 27, 54.2 gomukhīṃ saumyabhāge tu madhyakuṃbhe tu pūjayet //
LiPur, 2, 27, 56.1 yāmyapāvakayormadhye laghimāṃ kamale nyaset /
LiPur, 2, 47, 34.2 madhyakuṃbhe śivaṃ devīṃ dakṣiṇe parameśvarīm //
LiPur, 2, 50, 28.1 sthāpayenmadhyadeśe tu aindre yāmye ca vāruṇe /
LiPur, 2, 50, 29.1 ācāryo madhyakuṇḍe tu sādhakāśca diśāsu vai /
Matsyapurāṇa
MPur, 128, 21.1 etā madhyāstathānyāśca hlādinyo himasarjanāḥ /
MPur, 144, 34.1 sthāvirye madhyakaumāre mriyante ca kalau prajāḥ /
Nāradasmṛti
NāSmṛ, 2, 9, 14.1 sthūlasūtravatāṃ teṣāṃ madhyānāṃ pañcakaṃ śatam /
NāSmṛ, 2, 14, 12.2 kṣudramadhyottamānāṃ tu dravyāṇām apakarṣaṇāt //
NāSmṛ, 2, 15/16, 5.1 tasyāpi dṛṣṭaṃ traividhyaṃ mṛdumadhyottamaṃ kramāt /
NāSmṛ, 2, 15/16, 6.1 hīnamadhyottamānāṃ tu dravyāṇām samatikramāt /
Nāṭyaśāstra
NāṭŚ, 1, 113.1 uttamādhamamadhyānāṃ narāṇāṃ karmasaṃśrayam /
NāṭŚ, 2, 8.2 teṣāṃ trīṇi pramāṇāni jyeṣṭhaṃ madhyaṃ tathāvaram //
NāṭŚ, 2, 78.2 pravālamuttare caiva madhye tu kanakaṃ bhavet //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
Suśrutasaṃhitā
Su, Sū., 11, 11.1 athetarastrividho mṛdurmadhyastīkṣṇaś ca /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 15, 35.3 śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ //
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 35, 29.5 ṣoḍaśasaptatyor antare madhyaṃ vayaḥ /
Su, Sū., 35, 33.1 dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ //
Su, Sū., 35, 34.2 rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak //
Su, Sū., 39, 14.1 vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate /
Su, Sū., 46, 40.2 tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye //
Su, Sū., 46, 213.1 pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham /
Su, Sū., 46, 438.2 tadādau karśayetpītaṃ sthāpayenmadhyasevitam //
Su, Sū., 46, 460.2 pūrvaṃ madhuramaśnīyānmadhye 'mlalavaṇau rasau //
Su, Nid., 2, 16.2 bāhyamadhyavalisthānāṃ pratikuryādbhiṣagvaraḥ /
Su, Nid., 15, 15.2 madhyasya vayaso 'vasthāstisro yāḥ parikīrtitāḥ //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Cik., 27, 3.1 pūrve vayasi madhye vā manuṣyasya rasāyanam /
Su, Cik., 31, 27.1 sā vṛṣyā bṛṃhaṇī yā ca madhyadoṣe ca pūjitā /
Su, Cik., 33, 21.3 tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti /
Su, Cik., 33, 21.3 tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti /
Su, Cik., 39, 12.2 hīnamadhyottameṣveṣu virekeṣu prakīrtitaḥ //
Su, Cik., 39, 18.1 dvirācarenmadhyabalastrīn vārān durbalastathā /
Su, Cik., 39, 18.2 kecidevaṃ kramaṃ prāhurmandamadhyottamāgniṣu //
Su, Ka., 4, 32.2 rājimanto vayomadhyā jāyante mṛtyuhetavaḥ //
Su, Ka., 8, 56.3 trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ //
Su, Ka., 8, 57.1 gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ /
Su, Ka., 8, 58.1 mandā dvādaśa madhyāstu trayaḥ pañcadaśottamāḥ /
Su, Ka., 8, 62.1 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām /
Su, Ka., 8, 63.1 jihvāśopho bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe /
Su, Ka., 8, 67.1 ugramadhyaviṣair daṣṭaṃ cikitset sarpadaṣṭavat /
Su, Ka., 8, 85.2 saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryayuktam //
Su, Utt., 1, 15.2 anupūrvaṃ tu te madhyāścatvāro 'ntyā yathottaram //
Su, Utt., 17, 60.1 madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā /
Su, Utt., 39, 49.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Su, Utt., 39, 94.2 hīnamadhyādhikair doṣais trisaptadvādaśāhikaḥ //
Su, Utt., 39, 234.1 madhyaṃ cakṣuṣyamāyuṣyaṃ retomārgaviśodhanam /
Su, Utt., 47, 11.1 tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ /
Su, Utt., 66, 10.2 trayodaśādhikaikadvisamamadhyolbaṇais triśaḥ //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
Sūryasiddhānta
SūrSiddh, 1, 62.1 rākṣasālayadevaukaḥśailayor madhyasūtragāḥ /
SūrSiddh, 1, 70.2 candrādīnāṃ kramād uktā madhyavikṣepaliptakāḥ //
SūrSiddh, 2, 44.2 madhyagrahe mandaphalaṃ sakalaṃ śaighryam eva ca //
Tantrākhyāyikā
TAkhy, 1, 58.1 punar api cāsau pratibuddhas tāṃ madhyasthūṇāyāṃ rajjvā supratibaddhāṃ kṛtvā prasuptaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
Viṣṇupurāṇa
ViPur, 2, 2, 12.1 lakṣapramāṇau dvau madhyau daśahīnās tathāpare /
ViPur, 2, 3, 9.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
ViPur, 2, 8, 74.1 dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā /
ViPur, 4, 2, 25.2 tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ //
ViPur, 5, 30, 13.1 sthūlā madhyāstathā sūkṣmāḥ sūkṣmātsūkṣmatarāśca ye /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 2.1 te khalu nava yogino mṛdumadhyādhimātropāyā bhavanti /
YSBhā zu YS, 1, 20.1, 2.2 tadyathā mṛdūpāyo madhyopāyo 'dhimātropāya iti /
YSBhā zu YS, 1, 20.1, 2.4 mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega iti /
YSBhā zu YS, 1, 20.1, 2.5 tathā madhyopāyas tathādhimātropāya iti /
YSBhā zu YS, 1, 22.1, 1.1 mṛdutīvro madhyatīvro 'dhimātratīvra iti tato 'pi viśeṣaḥ /
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 2, 34.1, 4.1 lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti //
YSBhā zu YS, 2, 34.1, 6.1 mṛdumadhyādhimātrāḥ punas trividhāḥ //
YSBhā zu YS, 2, 34.1, 7.1 mṛdumṛdur madhyamṛdus tīvramṛdur iti //
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 34.1, 9.1 tathā mṛdutīvro madhyatīvro 'dhimātratīvra iti //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 179.2 madhye pañcapalā vṛddhiḥ sūkṣme tu tripalā matā //
YāSmṛ, 2, 219.2 madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā //
YāSmṛ, 2, 275.1 kṣudramadhyamahādravyaharaṇe sārato damaḥ /
Śatakatraya
ŚTr, 1, 27.1 prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ /
Śivasūtra
ŚSūtra, 3, 23.1 madhye 'varaprasavaḥ //
ŚSūtra, 3, 44.1 nāsikāntarmadhyasaṃyamāt kim atra savyāpasavyasauṣumneṣu //
Abhidhānacintāmaṇi
AbhCint, 2, 205.2 drutaṃ vilambitaṃ madhyamoghastattvaṃ ghanaṃ kramāt //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 22.2, 1.0 bṛṃhaṇasyaiva prāgbhaktādibhedena viṣayamāha prāṅmadhyeti //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 9.1, 2.0 devī madhyapathoditā prakurute kampaṃ tato mūrchanāṃ dūrakarṣaṇadarśanaṃ śrutigaṇāṃś cānyā mahāsāraṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 4.0 śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino dattā sudhā saṃmatā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 9.0 dūrākāravisarpite ca pavane nābheś ca mārgasthite bandheṣu triṣu satsu so 'pi śithile madhyaprabodhe sati //
AmarŚās (Komm.) zu AmarŚās, 10.1, 13.2 hṛdaye parame dhāmni madhye tu ravicandramāḥ //
Devīkālottarāgama
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
Garuḍapurāṇa
GarPur, 1, 32, 22.2 śaṅkhādipadmaparyantaṃ madhyadeśe prapūjayet //
GarPur, 1, 43, 13.2 aṅguṣṭhena catuḥṣaṣṭiḥ śreṣṭhaṃ madhyaṃ tadardhataḥ //
GarPur, 1, 43, 30.2 āropayetkrameṇaiva jyeṣṭhamadhyakanīyasam //
GarPur, 1, 50, 25.2 sahasraparamāṃ nityāṃ śatamadhyāṃ daśāvarām //
GarPur, 1, 152, 7.1 madhyamūrdhvamadhastiryagavyathāṃ saṃjanayeddhṛdaḥ /
GarPur, 1, 168, 27.2 bāla ā ṣoḍaśānmadhyaḥ saptatervṛddha ucyate //
GarPur, 1, 168, 29.2 rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ //
Mātṛkābhedatantra
MBhT, 2, 9.2 bindusthānaṃ madhyadeśe sadā padmavirājitam //
MBhT, 3, 22.2 madhyanālaṃ nābhipadme mūlādhāre ca sundari //
MBhT, 11, 24.1 caturhastapramāṇaṃ ca madhyabhāge tu protanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
NiSaṃ zu Su, Sū., 14, 3.4, 9.0 arciḥsaṃtānavanmadhyāgnīnāṃ utpadyate vāmanā lupto taiḥ jalasaṃtānavanmandāgnīnām ityādi //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha ceti bālamadhyasthavirān tīkṣṇāgnīnām nandādayo adhyasthyadhidantetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
Rasamañjarī
RMañj, 2, 26.1 niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt /
RMañj, 6, 149.2 puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //
Rasaprakāśasudhākara
RPSudh, 10, 37.1 kharparaṃ sthāpayettatra madhyagartopari dṛḍham /
RPSudh, 11, 137.1 arbhakāḥ pātayetsarvāḥ madhyabhājanakopari /
Rasaratnasamuccaya
RRS, 2, 136.1 śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /
RRS, 5, 91.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
Rasaratnākara
RRĀ, R.kh., 10, 34.1 mātrātrayaṃ samākhyātamuttamādhamamadhyam /
RRĀ, V.kh., 3, 25.2 saiva chidrānvitā madhyagambhīrā sāraṇocitā //
Rasendracintāmaṇi
RCint, 6, 68.1 śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /
RCint, 8, 74.2 mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ //
RCint, 8, 148.1 mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /
RCint, 8, 149.1 abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /
RCint, 8, 150.2 mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //
RCint, 8, 232.2 nirdiṣṭas trividhas tasya paro madhyo'varastathā //
Rasendracūḍāmaṇi
RCūM, 5, 35.1 dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /
Rasendrasārasaṃgraha
RSS, 1, 71.2 niveśya cullyāṃ dahanaṃ mandaṃ madhyaṃ kharaṃ kramāt //
RSS, 1, 306.2 mṛdumadhyakaṭhorāṇām anyeṣām ayasā samam //
RSS, 1, 353.1 śatordhvamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /
Rasādhyāya
RAdhy, 1, 230.1 madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
Rasārṇava
RArṇ, 6, 47.1 kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
RArṇ, 6, 74.1 sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye /
RArṇ, 7, 24.1 śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /
RArṇ, 12, 133.2 śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //
RArṇ, 15, 47.1 ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /
RArṇ, 18, 10.1 laghumadhyottamairmānaiḥ trimāsaṃ pratyahaṃ pibet /
Rājanighaṇṭu
RājNigh, Śālm., 140.1 dīrghā madhyā tathā hrasvā paṇyāndhā trividhā smṛtā /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 35.1 bālaṃ tu nīrasaṃ hṛdyaṃ madhyapakvaṃ tu dīpanam /
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Āmr, 149.1 bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam /
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 4.0 hrasvamadhyottamā iti nirdeśe ḍyāpoḥ ityādinā hrasvaḥ //
SarvSund zu AHS, Sū., 16, 22.2, 1.0 prāk ca madhyaṃ cottaraṃ ca prāṅmadhyottaram //
SarvSund zu AHS, Sū., 16, 22.2, 2.0 prāṅmadhyottaraṃ bhaktaṃ yasminsnehe sa evam //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Sū., 16, 22.2, 4.0 tathā aṅgānāṃ śarīrāvayavānām adhomadhyordhvasaṃjñakānāṃ balaṃ kuryāt //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 100.2, 5.0 tāḥ pippalyaḥ piṣṭāḥ satyo balavadbhir naraiḥ pātavyāḥ madhyabalairnaraiḥ kvathitāḥ peyāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 2.0 parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
Tantrasāra
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
Tantrāloka
TĀ, 1, 241.2 mūlaṃ taduttaraṃ madhyamuttarottaramādimam //
TĀ, 1, 271.1 prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ /
TĀ, 3, 242.2 madhyāyāś cāvibhāgāṃśasadbhāva iti raktatā //
TĀ, 4, 52.2 tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ //
TĀ, 5, 96.1 bhedopabhedabhedena bhedaḥ kāryastu madhyataḥ /
TĀ, 5, 145.2 ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet //
TĀ, 6, 68.2 madhyāhnamadhyaniśayorabhijinmokṣabhogadā //
TĀ, 6, 198.2 sa eva nāḍītritaye vāmadakṣiṇamadhyage //
TĀ, 6, 200.2 viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ //
TĀ, 7, 54.2 traya ityata evoktaḥ siddhau madhyodayo varaḥ //
TĀ, 8, 45.1 madhyordhvādhaḥ samudvṛttaśarāvacaturaśrakaḥ /
TĀ, 16, 6.2 madhyasavyānyabhedena pūrṇaṃ sampūjitaṃ bhavet //
TĀ, 16, 12.2 madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha //
TĀ, 16, 13.2 triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ //
TĀ, 16, 17.2 tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 2.2 ārabhya vighnavihitā viramanti madhyāḥ //
Ānandakanda
ĀK, 1, 2, 88.2 prokṣayenmūlamantreṇa madhyapātrodakena ca //
ĀK, 1, 7, 51.1 lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ /
ĀK, 1, 7, 126.1 mṛdumadhyakharāḥ proktā jambīrasadṛśo mṛduḥ /
ĀK, 1, 15, 188.2 kṣīraśṛtā madhyaphalā pūrvavaddhrāsavṛddhayaḥ //
ĀK, 1, 15, 193.1 śreṣṭhamadhyakanīyāṃso na hemante samāharet /
ĀK, 1, 21, 90.2 madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ //
ĀK, 1, 23, 356.1 śuklo vyādhipraśamanaḥ śreṣṭhamadhyakanīyasāḥ /
ĀK, 1, 24, 37.1 ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /
ĀK, 1, 26, 35.1 dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /
ĀK, 2, 4, 43.2 prajvālayedvītihotraṃ mṛdumadhyottamakramāt //
ĀK, 2, 5, 67.1 lohapākastridhā prokto mṛdumadhyakharātmakaḥ /
ĀK, 2, 7, 86.2 sthālīpākastridhā prokto mṛdur madhyaḥ kharātmakaḥ //
Āryāsaptaśatī
Āsapt, 1, 9.2 haraśaśilekhā gaurīcaraṇāṅgulimadhyagulpheṣu //
Āsapt, 2, 135.2 atinimnamadhyasaṅkramadārunibhas taruṇi tava hāraḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 26, 57.1, 2.0 raukṣyeṇa kaṣāya uttama iti rūkṣatamaḥ tikto rūkṣaḥ kaṭustu madhyo rūkṣataraḥ evam anyatrāpi //
ĀVDīp zu Ca, Sū., 26, 63.2, 2.0 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Vim., 1, 20.5, 5.0 trividhamiti pravarāvaramadhyabhedena //
ĀVDīp zu Ca, Vim., 1, 20.5, 8.0 pravarāvaramadhyastham iti dvirasādipañcarasaparyantam //
ĀVDīp zu Ca, Śār., 1, 113.2, 3.2 madhye ahanī jvarayatyādāvante ca muñcati //
ĀVDīp zu Ca, Cik., 1, 28.2, 2.0 trirātrādivikalpatrayaṃ hīnamadhyottamaśuddhiviṣayam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 6.0 turyānandarasenārdrīkuryān madhyadaśām api //
ŚSūtraV zu ŚSūtra, 3, 23.1, 3.0 madhyāyām avaro 'śreṣṭhaḥ kutsitaḥ sarga āpatet //
ŚSūtraV zu ŚSūtra, 3, 23.1, 5.0 avaraprasave vṛtte hy evaṃ madhyapade punaḥ //
Śukasaptati
Śusa, 1, 3.15 uttamādhamamadhyeṣu vikāreṣu parāṅmukhaḥ //
Śusa, 5, 14.2 madhyamantramupāyaṃ ca so 'vaśyaṃ tāta na sthiraḥ //
Śusa, 6, 8.5 dvīpādanyasmādapi madhyādapi jalanidherdiśo 'pyantāt /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 249.2 puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 4.2 śatotthamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.2 niveśya cullyāṃ dahanaṃ mandamadhyakharakramāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 2.0 madhyapuṭaṃ tu laghupuṭasaṃjñaṃ tacca ṣoḍaśāṅgulagarte pratipāditam //
Agastīyaratnaparīkṣā
AgRPar, 1, 9.2 uttamādhamamadhyānāṃ maulyaṃ dvādaśakam //
Dhanurveda
DhanV, 1, 78.1 aṅguṣṭhamadhyadeśaṃ tu tarjanyagraṃ śubhaṃ sthitam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 4.0 mṛtkarpaṭaṃ dattvā madhyapuṭe puṭet //
Haribhaktivilāsa
HBhVil, 2, 50.3 jñeyam aṅgulimānaṃ tu madhyamā madhyaparvaṇā //
HBhVil, 2, 90.1 śrībījaṃ madhyayonau ca vilikhyābhyukṣya pūjayet /
HBhVil, 3, 226.2 madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam /
HBhVil, 5, 130.2 recayen mārutaṃ dakṣayā dakṣiṇaḥ pūrayed vāmayā madhyanāḍyā punaḥ /
HBhVil, 5, 131.4 madhyanāḍyā suṣumṇayā dhārayet /
HBhVil, 5, 345.3 cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā //
HBhVil, 5, 356.2 dve cakre madhyadeśe tu sā śilā tu caturmukhā //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 4.2 śmaśānaṃ śāmbhavī madhyamārgaś cety ekavācakāḥ //
HYP, Tṛtīya upadeshaḥ, 96.2 niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī //
HYP, Caturthopadeśaḥ, 51.1 bāhyavāyur yathā līnas tathā madhyo na saṃśayaḥ /
HYP, Caturthopadeśaḥ, 114.1 yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt /
Janmamaraṇavicāra
JanMVic, 1, 57.3 jātavedasi saṃjāte madhyadhāmavikāsini /
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 9.3 ādye vayasi madhye vā śuddhakāyaḥ samācared /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 52.1 madhye kare vahennāḍī yadi dīrghā punardrutā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 5.0 saiva chidrānvitā madhye gambhīrā sāraṇocitā //
Rasasaṃketakalikā
RSK, 2, 38.2 lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /
RSK, 3, 5.1 śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ /
RSK, 4, 92.1 pacet ṣoḍaśayāmāṃśca mandamadhyahaṭhāgninā /
Rasārṇavakalpa
RAK, 1, 185.2 śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //
RAK, 1, 268.1 pacenmadhyāgninā caiva tailaśeṣaṃ tu kārayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 192.1 prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ /
SDhPS, 5, 192.1 prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 195, 32.1 nīrājane tu devasya prātarmadhye dine tathā /
Yogaratnākara
YRā, Dh., 90.1 śatābdamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /
YRā, Dh., 301.1 śarāvasaṃpuṭaṃ dattvā cullyāṃ madhyāgninā pacet /