Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Suśrutasaṃhitā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasendracintāmaṇi
Rasārṇava
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Haṭhayogapradīpikā
Rasasaṃketakalikā
Rasārṇavakalpa

Aṣṭasāhasrikā
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
Carakasaṃhitā
Ca, Sū., 26, 54.1 madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṃ madhuraḥ paraḥ /
Ca, Sū., 26, 54.2 madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate //
Ca, Cik., 1, 3, 54.2 nirdiṣṭas trividhastasya paro madhyo'varastathā //
Mahābhārata
MBh, 12, 26, 28.2 ta eva sukham edhante madhyaḥ kleśena yujyate //
MBh, 12, 59, 37.1 saṃdhiśca vividhābhikhyo hīno madhyastathottamaḥ /
MBh, 12, 327, 89.1 sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ sa dhātā sa dheyaḥ sa kartā sa kāryam /
Manusmṛti
ManuS, 8, 134.1 sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam /
ManuS, 12, 30.2 agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 9.1 koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api /
AHS, Sū., 1, 9.1 koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api /
AHS, Sū., 21, 2.1 snigdho madhyaḥ sa tīkṣṇaśca vāte vātakaphe kaphe /
AHS, Sū., 30, 23.1 madhyeṣveṣveva madhyo 'nyaḥ pittāsragudajanmasu /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.4 madhyo mūrdhahṛdayavastyādīni marmāṇyasthisandhayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 21.2 akāmī kāmyate yas tu madhyo 'sāv aryaputravat //
Divyāvadāna
Divyāv, 2, 530.0 anta unnamati madhyo 'vanamati //
Divyāv, 2, 531.0 madhya unnamati anto 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 19, 373.1 jyotiṣkaḥ kathayati deva ayamapi na vadhūjanaḥ kiṃtu madhyo 'yaṃ janaḥ //
Suśrutasaṃhitā
Su, Sū., 11, 11.1 athetarastrividho mṛdurmadhyastīkṣṇaś ca /
Su, Sū., 35, 33.1 dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ //
Su, Sū., 46, 40.2 tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye //
Su, Utt., 47, 11.1 tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 34.1, 8.1 tathā mṛdumadhyo madhyamadhyas tīvramadhya iti //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 219.2 madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā //
Garuḍapurāṇa
GarPur, 1, 168, 27.2 bāla ā ṣoḍaśānmadhyaḥ saptatervṛddha ucyate //
Rasendracintāmaṇi
RCint, 8, 232.2 nirdiṣṭas trividhas tasya paro madhyo'varastathā //
Rasārṇava
RArṇ, 12, 133.2 śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //
Tantrasāra
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
Ānandakanda
ĀK, 2, 7, 86.2 sthālīpākastridhā prokto mṛdur madhyaḥ kharātmakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 57.1, 2.0 raukṣyeṇa kaṣāya uttama iti rūkṣatamaḥ tikto rūkṣaḥ kaṭustu madhyo rūkṣataraḥ evam anyatrāpi //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 51.1 bāhyavāyur yathā līnas tathā madhyo na saṃśayaḥ /
Rasasaṃketakalikā
RSK, 2, 38.2 lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /
Rasārṇavakalpa
RAK, 1, 185.2 śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //