Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Pipp., 261.1 sāphalyāya kilaitya yāni januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate /
RājNigh, Śālm., 143.2 dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ //
RājNigh, 12, 63.1 śiro madhyaṃ talaṃ ceti karpūras trividhaḥ smṛtaḥ /
RājNigh, 12, 63.2 śiraḥ stambhāgrasaṃjātaṃ madhyaṃ parṇatale talam //
RājNigh, 12, 155.2 vargaṃ vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatu vaidyaḥ //
RājNigh, Pānīyādivarga, 94.1 mūlād ūrdhvaṃ tu madhurā madhye 'timadhurās tathā /
RājNigh, Pānīyādivarga, 95.2 bhuktamadhye gurutarā itīkṣūṇāṃ guṇās trayaḥ //
RājNigh, Manuṣyādivargaḥ, 35.2 tayormadhyagatā tārā bimbinī ca kanīnikā //
RājNigh, Manuṣyādivargaḥ, 36.2 madhyaṃ tayorbhavati kūrcamatha śrutistu śrotaḥ śravaḥ śravaṇakarṇavacograhāśca //
RājNigh, Manuṣyādivargaḥ, 55.0 tasmādadhaḥ prakoṣṭhaḥ pragaṇḍakaḥ kūrparāṃsamadhyaṃ syāt //
RājNigh, Manuṣyādivargaḥ, 72.0 gudamuṣkadvayormadhye yo bhāgaḥ sa bhagaḥ smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 77.0 jaṅghā tu prasṛtā jñeyā tanmadhye piṇḍikā tathā //
RājNigh, Manuṣyādivargaḥ, 88.0 marmasthānaṃ ca tatproktaṃ bhrūmadhyādiṣvanekadhā //
RājNigh, Sattvādivarga, 98.1 diśordvayordvayormadhye yo bhāgaḥ koṇasaṃjñakaḥ /
RājNigh, Sattvādivarga, 99.1 āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ /