Occurrences

Rasādhyāya

Rasādhyāya
RAdhy, 1, 48.1 utthāpayen nirudhyātha pātrasampuṭamadhyagam /
RAdhy, 1, 54.2 jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //
RAdhy, 1, 78.1 kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ /
RAdhy, 1, 90.1 kācakumpe mṛdā limpen madhye niyāmakaṃ rasam /
RAdhy, 1, 115.1 tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ /
RAdhy, 1, 170.1 tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /
RAdhy, 1, 196.2 ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //
RAdhy, 1, 209.1 tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /
RAdhy, 1, 249.2 mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam //
RAdhy, 1, 257.1 sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /
RAdhy, 1, 261.2 ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite //
RAdhy, 1, 267.1 evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā /
RAdhy, 1, 278.2 pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //
RAdhy, 1, 322.2 yāvad vyeti payo madhye sa śuddho gandhako bhavet //
RAdhy, 1, 352.1 nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam /
RAdhy, 1, 404.2 piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam //
RAdhy, 1, 413.1 tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā /
RAdhy, 1, 417.2 tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu //
RAdhy, 1, 420.2 tasya mastakamadhyācca gṛhītavyo hi mecakaḥ //
RAdhy, 1, 421.2 tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake //
RAdhy, 1, 434.1 śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim /
RAdhy, 1, 437.2 ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //
RAdhy, 1, 451.1 catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ /
RAdhy, 1, 455.2 ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam //
RAdhy, 1, 461.1 etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /