Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 17, 23.1 tasya cintayamānasya mantrimadhye mahātmanaḥ /
Rām, Bā, 22, 16.2 puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam //
Rām, Bā, 23, 5.1 atha rāmaḥ sarinmadhye papraccha munipuṃgavam /
Rām, Bā, 25, 3.1 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā /
Rām, Bā, 25, 6.1 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ /
Rām, Bā, 30, 23.2 tasya deśasya nikhilam ṛṣimadhye mahātapāḥ //
Rām, Bā, 31, 7.2 pañcānāṃ śailamukhyānāṃ madhye māleva śobhate //
Rām, Bā, 35, 5.2 nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat //
Rām, Bā, 38, 5.1 tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama /
Rām, Bā, 45, 15.1 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare /
Rām, Bā, 48, 15.2 madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva //
Rām, Bā, 58, 23.2 virarāma mahātejā ṛṣimadhye mahāmuniḥ //
Rām, Bā, 59, 1.2 ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata //
Rām, Bā, 59, 20.1 ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ /
Rām, Bā, 59, 21.2 dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ //
Rām, Bā, 66, 15.2 līlayā sa dhanur madhye jagrāha vacanān muneḥ //
Rām, Bā, 66, 17.2 tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ //
Rām, Bā, 67, 9.1 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā /
Rām, Bā, 68, 13.1 tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ /
Rām, Ay, 3, 10.1 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ /
Rām, Ay, 8, 2.2 śokasāgaramadhyastham ātmānaṃ nāvabudhyase //
Rām, Ay, 15, 2.2 rājamārgaṃ yayau rāmo madhyenāgarudhūpitam //
Rām, Ay, 20, 1.2 śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ //
Rām, Ay, 20, 2.1 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabhaḥ /
Rām, Ay, 21, 16.1 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam /
Rām, Ay, 46, 67.1 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā /
Rām, Ay, 51, 14.1 sa rājamārgamadhyena sumantraḥ pihitānanaḥ /
Rām, Ay, 62, 10.2 pāñcāladeśam āsādya madhyena kurujāṅgalam //
Rām, Ay, 62, 13.2 yayur madhyena vāhlīkān sudāmānaṃ ca parvatam /
Rām, Ay, 89, 10.2 poplūyamānān aparān paśya tvaṃ jalamadhyagān //
Rām, Ay, 92, 12.2 puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ //
Rām, Ay, 98, 3.2 bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt //
Rām, Ay, 99, 1.2 pratyuvāca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ //
Rām, Ay, 110, 47.1 tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ /
Rām, Ār, 2, 3.2 lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha //
Rām, Ār, 2, 4.1 vanamadhye tu kākutsthas tasmin ghoramṛgāyute /
Rām, Ār, 10, 1.1 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā /
Rām, Ār, 10, 49.1 etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam /
Rām, Ār, 16, 8.1 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī /
Rām, Ār, 18, 13.2 dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā //
Rām, Ār, 21, 1.2 uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ //
Rām, Ār, 24, 5.1 sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ /
Rām, Ār, 24, 5.2 babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ //
Rām, Ār, 31, 1.2 amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt //
Rām, Ār, 32, 1.2 amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ //
Rām, Ār, 45, 25.1 laṅkā nāma samudrasya madhye mama mahāpurī /
Rām, Ār, 52, 2.1 teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham /
Rām, Ār, 52, 3.1 vastram utsṛjya tanmadhye vinikṣiptaṃ sabhūṣaṇam /
Rām, Ār, 53, 3.2 apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇām //
Rām, Ār, 54, 18.1 na śakyā yajñamadhyasthā vediḥ srugbhāṇḍamaṇḍitā /
Rām, Ār, 54, 27.1 aśokavanikāmadhye maithilī nīyatām iti /
Rām, Ki, 5, 15.2 tayor madhye tu suprīto nidadhe susamāhitaḥ //
Rām, Ki, 10, 8.2 mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam //
Rām, Ki, 17, 31.2 kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam //
Rām, Ki, 31, 9.2 uvāca svena tarkeṇa madhye vānaramantriṇām //
Rām, Ki, 33, 6.1 rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam /
Rām, Ki, 37, 31.1 arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ /
Rām, Ki, 39, 39.1 tasya madhye mahāśveta ṛṣabho nāma parvataḥ /
Rām, Ki, 40, 26.1 dakṣiṇasya samudrasya madhye tasya tu rākṣasī /
Rām, Ki, 41, 32.1 teṣāṃ madhye sthito rājā merur uttamaparvataḥ /
Rām, Ki, 42, 53.2 tatra somagirir nāma madhye hemamayo mahān //
Rām, Ki, 44, 14.2 pātālasyāpi vā madhye na mamāchidyate gatiḥ //
Rām, Ki, 57, 5.2 madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati //
Rām, Ki, 65, 14.1 tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm /
Rām, Ki, 66, 5.1 harīṇām utthito madhyāt samprahṛṣṭatanūruhaḥ /
Rām, Su, 1, 94.2 madhye lavaṇatoyasya vighno 'yam iti niścitaḥ //
Rām, Su, 1, 134.2 samudramadhye surasā bibhratī rākṣasaṃ vapuḥ //
Rām, Su, 2, 6.2 gaṇḍavanti ca madhyena jagāma nagavanti ca //
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 4, 1.1 tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam /
Rām, Su, 7, 1.1 tasyālayavariṣṭhasya madhye vipulam āyatam /
Rām, Su, 7, 9.1 tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam /
Rām, Su, 7, 45.2 haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām //
Rām, Su, 9, 8.1 tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ /
Rām, Su, 9, 8.2 goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ //
Rām, Su, 10, 1.1 sa tasya madhye bhavanasya vānaro latāgṛhāṃścitragṛhānniśāgṛhān /
Rām, Su, 12, 11.2 aśokavanikāmadhye yathā puṣpamayo giriḥ //
Rām, Su, 13, 16.1 madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram /
Rām, Su, 13, 28.1 tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām /
Rām, Su, 15, 24.1 aśokavanikāmadhye śokasāgaram āplutām /
Rām, Su, 23, 4.1 sā rākṣasīmadhyagatā sītā surasutopamā /
Rām, Su, 23, 14.2 samudramadhye nauḥ pūrṇā vāyuvegair ivāhatā //
Rām, Su, 24, 5.2 vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham //
Rām, Su, 24, 16.1 kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā /
Rām, Su, 26, 2.1 sā rākṣasīmadhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca /
Rām, Su, 26, 2.2 kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā //
Rām, Su, 32, 36.2 madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasam //
Rām, Su, 38, 6.2 vasantīṃ rakṣasāṃ madhye mahendravaruṇopama //
Rām, Su, 40, 13.1 aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ /
Rām, Su, 55, 8.2 ājagāma mahātejāḥ punar madhyena sāgaram //
Rām, Su, 55, 32.2 sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām //
Rām, Su, 56, 21.1 samudramadhye sā devī vacanaṃ mām abhāṣata /
Rām, Su, 56, 50.1 aśokavanikāmadhye śiṃśapāpādapo mahān /
Rām, Su, 56, 66.1 strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ /
Rām, Su, 57, 6.1 aśokavanikāmadhye rāvaṇasya durātmanaḥ /
Rām, Su, 57, 11.1 sā mayā rākṣasīmadhye tarjyamānā muhur muhuḥ /
Rām, Su, 60, 19.1 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum /
Rām, Su, 63, 11.1 dṛṣṭā me rākṣasīmadhye tarjyamānā muhur muhuḥ /
Rām, Su, 64, 12.2 bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām //
Rām, Yu, 4, 3.2 yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ //
Rām, Yu, 4, 15.1 yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan /
Rām, Yu, 4, 28.1 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca /
Rām, Yu, 5, 15.1 sā nūnam asitāpāṅgī rakṣomadhyagatā satī /
Rām, Yu, 13, 9.2 madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt //
Rām, Yu, 15, 1.1 tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ /
Rām, Yu, 15, 20.2 nalaścakre mahāsetuṃ madhye nadanadīpateḥ //
Rām, Yu, 15, 29.1 anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ /
Rām, Yu, 17, 31.2 madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ //
Rām, Yu, 18, 9.1 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ /
Rām, Yu, 18, 35.2 teṣāṃ madhye girivarastvam ivānagha rakṣasām //
Rām, Yu, 18, 39.1 eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān /
Rām, Yu, 19, 28.1 yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam /
Rām, Yu, 22, 27.1 asinābhyāhataśchinno madhye ripuniṣūdanaḥ /
Rām, Yu, 36, 41.2 rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau //
Rām, Yu, 40, 58.2 rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām //
Rām, Yu, 41, 2.2 sacivānāṃ tatasteṣāṃ madhye vacanam abravīt //
Rām, Yu, 41, 18.2 abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākṣasam //
Rām, Yu, 42, 34.3 dhūmrākṣasya śiromadhye giriśṛṅgam apātayat //
Rām, Yu, 52, 19.2 uvāca rakṣasāṃ madhye rāvaṇaṃ lokarāvaṇam //
Rām, Yu, 59, 43.1 sa rākṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃcit /
Rām, Yu, 61, 31.1 tayoḥ śikharayor madhye pradīptam atulaprabham /
Rām, Yu, 61, 66.1 tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye /
Rām, Yu, 69, 13.2 cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ //
Rām, Yu, 77, 5.2 babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ //
Rām, Yu, 78, 13.2 uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ //
Rām, Yu, 80, 22.2 abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave //
Rām, Yu, 87, 11.2 samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam //
Rām, Yu, 91, 13.1 tacchūlaṃ paramakruddho madhye jagrāha vīryavān /
Rām, Yu, 91, 30.2 jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm //
Rām, Yu, 100, 12.2 laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt //
Rām, Yu, 103, 12.2 abravīt paruṣaṃ sītāṃ madhye vānararakṣasām //
Rām, Yu, 105, 13.1 akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava /
Rām, Utt, 10, 4.2 nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ //
Rām, Utt, 26, 11.3 sainyamadhyena gacchantī rāvaṇenopalakṣitā //
Rām, Utt, 29, 6.2 parasainyasya madhyena yāvadantaṃ nayasva mām //
Rām, Utt, 29, 11.2 ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ //
Rām, Utt, 31, 25.2 tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ /
Rām, Utt, 32, 3.1 tāsāṃ madhyagato rājā rarāja sa tato 'rjunaḥ /
Rām, Utt, 32, 3.2 kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ //
Rām, Utt, 32, 28.3 vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram //
Rām, Utt, 34, 23.1 anvīyamānastair vālī bhrājate 'mbaramadhyagaḥ /
Rām, Utt, 35, 24.2 grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ //
Rām, Utt, 41, 27.2 madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ //
Rām, Utt, 46, 11.1 śrutvā pariṣado madhye apavādaṃ sudāruṇam /
Rām, Utt, 50, 6.2 babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani //
Rām, Utt, 68, 4.1 tasyāraṇyasya madhye tu saro yojanam āyatam /
Rām, Utt, 70, 16.2 vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama //
Rām, Utt, 79, 10.1 tapantaṃ ca tapastīvram ambhomadhye durāsadam /
Rām, Utt, 86, 2.2 tasyāḥ pariṣado madhye rāmo vacanam abravīt //
Rām, Utt, 86, 6.2 karotu pariṣanmadhye śodhanārthaṃ mameha ca //
Rām, Utt, 87, 13.1 tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ /
Rām, Utt, 88, 1.2 prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm //
Rām, Utt, 88, 4.2 śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me //
Rām, Utt, 96, 6.1 abravīcca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ /
Rām, Utt, 96, 12.2 śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt //