Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 49.1 bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
RRS, 2, 112.1 kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ /
RRS, 2, 126.2 karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //
RRS, 2, 127.1 andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam /
RRS, 3, 8.2 ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //
RRS, 3, 30.2 dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /
RRS, 4, 50.2 mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //
RRS, 5, 111.2 tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //
RRS, 6, 16.2 tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā //
RRS, 6, 42.2 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
RRS, 8, 70.1 dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /
RRS, 9, 4.1 tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /
RRS, 9, 10.2 tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //
RRS, 9, 26.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RRS, 9, 52.2 vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām //
RRS, 9, 54.2 mallapālikayormadhye mṛdā samyaṅ nirudhya ca //
RRS, 9, 58.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RRS, 9, 83.2 caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //
RRS, 10, 39.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
RRS, 10, 60.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
RRS, 11, 109.2 munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //
RRS, 12, 33.2 sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye //
RRS, 12, 146.2 taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā //
RRS, 14, 20.2 tena mūṣā prakartavyā tanmadhye bhasmasūtakam //
RRS, 14, 78.2 yaṣṭīmadhurasairghṛṣṭaṃ ghṛtamadhye vipācitam //
RRS, 14, 89.2 jārayetpalikāmadhye yathā dahyenna parpaṭī //
RRS, 14, 93.1 vibhāvya palikāmadhye kṣiptvā badaravahninā /
RRS, 15, 86.1 pīlutailena saṃliptā vartikā gudamadhyagā /